acyutaM kESavaM raamanaaraayaNaM
kRuShNadaamOdaraM vaasudEvaM harim |
SreedharaM maadhavaM gOpikaa vallabhaM
jaanakeenaayakaM raamachaMdraM bhajE || 1 ||

achyutaM kESavaM satyabhaamaadhavaM
maadhavaM SreedharaM raadhikaa raadhitam |
indiraamandiraM chEtasaa sundaraM
dEvakeenandanaM nandajaM sandadhE || 2 ||

viShNavE jiShNavE SankanE chakriNE
rukmiNee raahiNE jaanakee jaanayE |
vallavee vallabhaayaarchitaa yaatmanE
kaMsa vidhvaMsinE vaMSinE tE namaH || 3 ||

kRuShNa gOvinda hE raama naaraayaNa
SreepatE vaasudEvaajita SreenidhE |
acyutaananta hE maadhavaadhOkShaja
dvaarakaanaayaka draupadeerakShaka || 4 ||

raakShasa kShObhitaH seetayaa SObhitO
daNDakaaraNyabhoo puNyataakaaraNaH |
lakShmaNOnaanvitO vaanaraiH sEvitO
agastya saMpoojitO raaghavaH paatu maam || 5 ||

dhEnukaariShTakaaniShTikRud-dvEShihaa
kESihaa kaMsahRud-vaMSikaavaadakaH |
pootanaakOpakaH soorajaakhElanO
baalahOpaalakaH paatu maaM sarvadaa || 6 ||

bidyudud-yOtavat-prasphurad-vaasasaM
praavRuDam-bhOdavat-prOllasad-vigraham |
vaanyayaa maalayaa SObhitOraH sthalaM
lOhitaan-ghidvayaM vaarijaakShaM bhajE || 7 ||

kuMchitaiH kuntalai bhraajamaanaananaM
ratnamauLiM lasat-kuNDalaM gaNDayOH |
haarakEyoorakaM kankaNa prOjjvalaM
kinkiNee maMjulaM SyaamalaM taM bhajE || 8 ||

achyutasyaaShTakaM yaH paThEdiShTadaM
prEmataH pratyahaM pooruShaH saspRuham |
vRuttataH sundaraM kartRu viSvambharaH
tasya vaSyO hari rjaayatE satvaram ||