dhyaanam
namassavitrE jagadEka chakShusE
jagatprasooti sthiti naaSahEtavE
trayeemayaaya triguNaatma dhaariNE
viriMchi naaraayaNa SaMkaraatmanE

tatO yuddha pariSraantaM samarE chiMtayaa sthitam |
raavaNaM chaagratO dRuShTvaa yuddhaaya samupasthitam || 1 ||

daivataiScha samaagamya draShTumabhyaagatO raNam |
upagamyaa braveedraamam agastyO bhagavaan RuShiH || 2 ||

raama raama mahaabaahO SRuNu guhyaM sanaatanam |
yEna sarvaanareen vatsa samarE vijayiShyasi || 3 ||

aaditya hRudayaM puNyaM sarvaSatru vinaaSanam |
jayaavahaM japEnnityam akShayyaM paramaM Sivam || 4 ||

sarvamaMgaLa maangaLyaM sarva paapa praNaaSanam |
chiMtaaSOka praSamanam aayurvardhana muttamam || 5 ||

raSmimaMtaM samudyantaM dEvaasura namaskRutam |
poojayasva vivasvantaM bhaaskaraM bhuvanESvaram || 6 ||

sarvadEvaatmakO hyESha tEjasvee raSmibhaavanaH |
ESha dEvaasura gaNaan lOkaan paati gabhastibhiH || 7 ||

ESha brahmaa cha viShNuScha SivaH skandaH prajaapatiH |
mahEndrO dhanadaH kaalO yamaH sOmO hyapaaM patiH || 8 ||

pitarO vasavaH saadhyaa hyaSvinau marutO manuH |
vaayurvahniH prajaapraaNaH Rutukartaa prabhaakaraH || 9 ||

aadityaH savitaa sooryaH khagaH pooShaa gabhastimaan |
suvarNasadRuSO bhaanuH hiraNyarEtaa divaakaraH || 10 ||

haridaSvaH sahasraarchiH saptasapti-rmareechimaan |
timirOnmathanaH SaMbhuH tvaShTaa maartaaNDakOMSumaan || 11 ||

hiraNyagarbhaH SiSiraH tapanO bhaaskarO raviH |
agnigarbhOditEH putraH SankhaH SiSiranaaSanaH || 12 ||

vyOmanaatha stamObhEdee RugyajuHsaama-paaragaH |
ghanaavRuShTi rapaaM mitrO vindhyaveethee plavangamaH || 13 ||

aatapee maMDalee mRutyuH pingaLaH sarvataapanaH |
kavirviSvO mahaatEjaa raktaH sarvabhavOdbhavaH || 14 ||

nakShatra graha taaraaNaam adhipO viSvabhaavanaH |
tEjasaamapi tEjasvee dvaadaSaatman-namOstu tE || 15 ||

namaH poorvaaya girayE paSchimaayaadrayE namaH |
jyOtirgaNaanaaM patayE dinaadhipatayE namaH || 16 ||

jayaaya jayabhadraaya haryaSvaaya namO namaH |
namO namaH sahasraaMSO aadityaaya namO namaH || 17 ||

nama ugraaya veeraaya saarangaaya namO namaH |
namaH padmaprabOdhaaya maartaaNDaaya namO namaH || 18 ||

brahmESaanaachyutESaaya sooryaayaaditya-varchasE |
bhaasvatE sarvabhakShaaya raudraaya vapuShE namaH || 19 ||

tamOghnaaya himaghnaaya Satrughnaayaa mitaatmanE |
kRutaghnaghnaaya dEvaaya jyOtiShaaM patayE namaH || 20 ||

tapta chaameekaraabhaaya vahnayE viSvakarmaNE |
namastamObhi nighnaaya ruchayE lOkasaakShiNE || 21 ||

naaSayatyESha vai bhootaM tadEva sRujati prabhuH |
paayatyESha tapatyESha varShatyESha gabhastibhiH || 22 ||

ESha suptEShu jaagarti bhootEShu pariniShThitaH |
ESha EvaagnihOtraM cha phalaM chaivaagni hOtriNaam || 23 ||

vEdaaScha kratavaSchaiva kratoonaaM phalamEva cha |
yaani kRutyaani lOkEShu sarva ESha raviH prabhuH || 24 ||

phalaSrutiH

Ena maapatsu kRuchCrEShu kaantaarEShu bhayEShu cha |
keertayan puruShaH kaSchin-naavaSeedati raaghava || 25 ||

poojayasvaina mEkaagrO dEvadEvaM jagatpatim |
Etat triguNitaM japtvaa yuddhEShu vijayiShyasi || 26 ||

asmin kShaNE mahaabaahO raavaNaM tvaM vadhiShyasi |
Evamuktvaa tadaagastyO jagaama cha yathaagatam || 27 ||

EtachCrutvaa mahaatEjaaH naShTaSOkObhavat-tadaa |
dhaarayaamaasa supreetO raaghavaH prayataatmavaan || 28 ||

aadityaM prEkShya japtvaa tu paraM harShamavaaptavaan |
triraachamya Suchirbhootvaa dhanuraadaaya veeryavaan || 29 ||

raavaNaM prEkShya hRuShTaatmaa yuddhaaya samupaagamat |
sarvayatnEna mahataa vadhE tasya dhRutObhavat || 30 ||

adha raviravadan-nireekShya raamaM muditamanaaH paramaM prahRuShyamaaNaH |
niSicharapati saMkShayaM viditvaa suragaNa madhyagatO vachastvarEti || 31 ||

ityaarShE SreemadraamaayaNE vaalmikeeyE aadikaavyE yuddakaaNDE panchaadhika Satatama sargaH ||