dhyaanaM
udayaacala maagatya vEdaroopa manaamayaM
tuShTaava parayaa bhakta vaalakhilyaadibhirvRutam |
dEvaasuraiH sadaavaMdyaM grahaiScaparivEShTitaM
dhyaayan stavan paThan naama yaH soorya kavacaM sadaa ||

kavacaM
ghRuNiH paatu SirOdESaM, sooryaH phaalaM ca paatu mE
aadityO lOcanE paatu Srutee paataH prabhaakaraH
ghrooNaM paatu sadaa bhaanuH arka paatu tathaa
jihvaM paatu jagannaadhaH kaMThaM paatu vibhaavasu
skaMdhau grahapatiH paatu, bhujau paatu prabhaakaraH
ahaskaraH paatu hastau hRudayaM paatu bhaanumaan
madhyaM ca paatu saptaaSvO, naabhiM paatu nabhOmaNiH
dvaadaSaatmaa kaTiM paatu savitaa paatu sakthinee
ooroo paatu suraSrEShTO, jaanunee paatu bhaaskaraH
jaMghE paatu ca maartaaMDO gulphau paatu tviShaaMpatiH
paadau bradnaH sadaa paatu, mitrO pi sakalaM vapuH
vEdatrayaatmaka svaamin naaraayaNa jagatpatE
aayatayaamaM taM kaMci dvEda roopaH prabhaakaraH
stOtrENaanEna saMtuShTO vaalakhilyaadibhi rvRutaH
saakShaat vEdamayO dEvO radhaarooDhaH samaagataH
taM dRuShTyaa sahasotthaaya daMDavatpraNaman bhuvi
kRutaaMjali puTO bhootvaa sooryaa syaagrE stuvattadaa
vEdamoortiH mahaabhaagO gnyaanadRuShTi rvicaarya ca
brahmaNaa sthaapitaM poorvaM yaataayaama vivarjitaM
sattva pradhaanaM SuklaakhyaM vEdaroopa manaamayaM
SabdabrahmamayaM vEdaM satkarma brahmavaacakaM
muni madhyaapayaamaasapradhamaM savitaa svayaM
tEna prathama dattEna vEdEna paramESvaraH
yaagnyavalkyO muniSrEShTaH kRutakRutyO bhavattadaa
Rugaadi sakalaan vEdaan gnyaatavaan soorya sannidhau
idaM stOtraM mahaapuNyaM pavitraM paapanaaSanaM
yaHpaThEccruNuyaa dvaapi sarvapaaphaiHpramucyatE
vEdaardhagnyaana saMpannaH sooryalOka mavaapnayaat

iti skaaMda puraaNE gauree khaMDE aaditya kavacaM saMpoorNam |