asya Sree caMdra kavacasya | gautama RuShiH | anuShTup ChaMdaH | Sree caMdrO dEvataa | caMdra preetyarthE japE viniyOgaH ||

dhyaanaM

samaM caturbhujaM vaMdE kEyoora makuTOjvalam |
vaasudEvasya nayanaM SaMkarasya ca bhooShaNam ||

EvaM dhyaatvaa japEnnityaM SaSinaH kavacaM Subham ||

atha caMdra kavacam

SaSee paatu SirOdESaM bhaalaM paatu kalaanidhiH |
cakShuShee caMdramaaH paatu Srutee paatu niSaapatiH || 1 ||

praaNaM kShapakaraH paatu mukhaM kumudabaaMdhavaH |
paatu kaMThaM ca mE sOmaH skaMdhE jaivaatRukastathaa || 2 ||

karau sudhaakaraH paatu vakShaH paatu niSaakaraH |
hRudayaM paatu mE caMdrO naabhiM SaMkarabhooShaNaH || 3 ||

madhyaM paatu suraSrEShThaH kaTiM paatu sudhaakaraH |
ooroo taaraapatiH paatu mRugaaMkO jaanunee sadaa || 4 ||

abdhijaH paatu mE jaMghE paatu paadau vidhuH sadaa |
sarvaaNyanyaani caaMgaani paatu caMdrOkhilaM vapuH || 5 ||

phalaSrutiH
Etaddhi kavacaM divyaM bhukti mukti pradaayakam |
yaH paThEcCRuNuyaadvaapi sarvatra vijayee bhavEt || 6 ||

|| iti SreecaMdra kavacaM saMpoorNam ||