ॐ पूर्ण॒मदः॒ पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते ।
पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ॥

ॐ शा॒ंतिः शा॒ंतिः शा॒ंतिः ॥

ॐ ई॒शा वा॒स्य॑मि॒दग्ं सर्वं॒ यत्किंच॒ जग॑त्वां॒ जग॑त् ।
तेन॑ त्य॒क्तेन॑ भुंजीथा॒ मा गृ॑धः॒ कस्य॑स्वि॒द्धनम्॓ ॥ १ ॥

कु॒र्वन्ने॒वेह कर्मा॓णि जिजीवि॒षेच्च॒तग्ं समा॓ः ।
ए॒वं त्वयि॒ नान्यथे॒तो॓‌உस्ति॒ न कर्म॑ लिप्यते॑ नरे॓ ॥ २ ॥

अ॒सु॒र्या॒ नाम॒ ते लो॒का अ॒ंधेन॒ तम॒सा‌உ‌உवृ॑ताः ।
ताग्ंस्ते प्रेत्या॒भिग॑च्छंति॒ ये के चा॓त्म॒हनो॒ जना॓ः ॥ ३ ॥

अने॓ज॒देकं॒ मन॑सो॒ जवी॓यो॒ नैन॑द्दे॒वा आ॓प्नुव॒न्पूर्व॒मर्ष॑त् ।
तद्धाव॑तो॒‌உन्यानत्ये॓ति॒ तिष्ठ॒त्तस्मिन्॓न॒पो मा॓त॒रिश्वा॓ दधाति ॥ ४ ॥

तदे॓जति॒ तन्नेज॑ति॒ तद्दू॒रे तद्वं॑ति॒के ।
तद॒ंतर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः ॥ ५ ॥

यस्तु सर्वा॓णि भू॒तान्या॒त्मन्ये॒वानु॒पश्य॑ति ।
स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न विहु॑गुप्सते ॥ ६ ॥

यस्मि॒न्सर्वा॓णि भू॒तान्या॒त्मैवाभू॓द्विजान॒तः ।
तत्र॒ को मोहः॒ कः शोकः॑ एक॒त्वम॑नु॒पश्य॑तः ॥ ७ ॥

स पर्य॑गाच्चु॒क्रम॑का॒यम॑प्रण॒म॑स्नावि॒रग्ं शु॒द्धमपा॓पविद्धम् ।
क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑य॒ंभू-र्या॓थातथ्य॒तो‌உर्था॒न्
व्य॑दधाच्छाश्व॒तीभ्यः॒ समा॓भ्यः ॥ ८ ॥

अ॒ंधं तमः॒ प्रवि॑शंति॒ ये‌உवि॑द्यामु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॑ वि॒द्याया॓ग्ं र॒ताः ॥ ९ ॥

अ॒न्यदे॒वायुरि॒द्यया॒‌உन्यदा॓हु॒रवि॑द्यया ।
इति॑ शुशुम॒ धीरा॓णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥ १० ॥

वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भय॑ग्ं स॒ह ।
अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्यया‌உमृत॑मश्नुते ॥ ११ ॥

अ॒ंधं तमः॒ प्रवि॑शंति॒ ये‌உसम्॓भूतिमु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॒ संभू॓त्याग्ं र॒ताः ॥ १२ ॥

अ॒न्यदे॒वाहुः सम्॓भ॒वाद॒न्यदा॓हु॒रसम्॓भवात् ।
इति॑ शुश्रुम॒ धीरा॓णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥ १३ ॥

संभू॓तिं च विणा॒शं च॒ यस्तद्वेदो॒भय॑ग्ं स॒ह ।
वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा संभू॓त्या॒‌உमृत॑मश्नुते ॥ १४ ॥

हि॒र॒ण्मये॓न॒ पात्रे॓ण स॒त्यस्यापि॑हितं॒ मुखम्॓ ।
तत्वं पू॓ष॒न्नपावृ॑णु स॒त्यध॓र्माय दृ॒ष्टये॓ ॥ १५ ॥

पूष॑न्नेकर्षे यम सूर्य॒ प्राजा॓पत्य॒ व्यू॓ह र॒श्मीन्
समू॓ह॒ तेजो॒ यत्ते॓ रू॒पं कल्या॓णतमं॒ तत्ते॓ पश्यामि ।
यो॒‌உसाव॒सौ पुरु॑षः॒ सो॒‌உहम॑स्मि ॥ १६ ॥

वा॒युरनि॑लम॒मृत॒मथेदं भस्मा॓ंत॒ग्ं॒ शरी॑रम् ।
ॐ ३ क्रतो॒ स्मर॑ कृ॒तग्ं स्म॑र॒ क्रतो॒ स्मर॑ कृ॒तग्ं स्म॑र ॥ १७ ॥

अग्ने॒ नय॑ सु॒पथा॓ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒यना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्टां ते॒ नम॑उक्तिं विधेम ॥ १८ ॥

ॐ पूर्ण॒मदः॒ पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते ।
पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ॥

ॐ शा॒ंतिः शा॒ंतिः शा॒ंतिः ॥