गकाररूपो गंबीजो गणेशो गणवंदितः ।
गणनीयो गणोगण्यो गणनातीत सद्गुणः ॥ १ ॥

गगनादिकसृद्गंगासुतोगंगासुतार्चितः ।
गंगाधरप्रीतिकरोगवीशेड्योगदापहः ॥ २ ॥

गदाधरनुतो गद्यपद्यात्मककवित्वदः ।
गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ॥ ३ ॥

गंजानिरत शिक्षाकृद्गणितज्ञो गणोत्तमः ।
गंडदानांचितोगंता गंडोपल समाकृतिः ॥ ४ ॥

गगन व्यापको गम्यो गमानादि विवर्जितः ।
गंडदोषहरो गंड भ्रमद्भ्रमर कुंडलः ॥ ५ ॥

गतागतज्ञो गतिदो गतमृत्युर्गतोद्भवः ।
गंधप्रियो गंधवाहो गंधसिंधुरबृंदगः ॥ ६ ॥

गंधादि पूजितो गव्यभोक्ता गर्गादि सन्नुतः ।
गरिष्ठोगरभिद्गर्वहरो गरलिभूषणः ॥ ७ ॥

गविष्ठोगर्जितारावो गभीरहृदयो गदी ।
गलत्कुष्ठहरो गर्भप्रदो गर्भार्भरक्षकः ॥ ८ ॥

गर्भाधारो गर्भवासि शिशुज्ञान प्रदायकः ।
गरुत्मत्तुल्यजवनो गरुडध्वजवंदितः ॥ ९ ॥

गयेडितो गयाश्राद्धफलदश्च गयाकृतिः ।
गदाधरावतारीच गंधर्वनगरार्चितः ॥ १० ॥

गंधर्वगानसंतुष्टो गरुडाग्रजवंदितः ।
गणरात्र समाराध्यो गर्हणस्तुति साम्यधीः ॥ ११ ॥

गर्ताभनाभिर्गव्यूतिः दीर्घतुंडो गभस्तिमान् ।
गर्हिताचार दूरश्च गरुडोपलभूषितः ॥ १२ ॥

गजारि विक्रमो गंधमूषवाजी गतश्रमः ।
गवेषणीयो गमनो गहनस्थ मुनिस्तुतः ॥ १३ ॥

गवयच्छिद्गंडकभिद्गह्वरापथवारणः ।
गजदंतायुधो गर्जद्रिपुघ्नो गजकर्णिकः ॥ १४ ॥

गजचर्मामयच्छेत्ता गणाध्यक्षोगणार्चितः ।
गणिकानर्तनप्रीतोगच्छन् गंधफली प्रियः ॥ १५ ॥

गंधकादि रसाधीशो गणकानंददायकः ।
गरभादिजनुर्हर्ता गंडकीगाहनोत्सुकः ॥ १६ ॥

गंडूषीकृतवाराशिः गरिमालघिमादिदः ।
गवाक्षवत्सौधवासीगर्भितो गर्भिणीनुतः ॥ १७ ॥

गंधमादनशैलाभो गंडभेरुंडविक्रमः ।
गदितो गद्गदाराव संस्तुतो गह्वरीपतिः ॥ १८ ॥

गजेशाय गरीयसे गद्येड्योगतभीर्गदितागमः ।
गर्हणीय गुणाभावो गंगादिक शुचिप्रदः ॥ १९ ॥

गणनातीत विद्याश्री बलायुष्यादिदायकः ।
एवं श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम् ॥ २० ॥

पठनाच्छ्रवणात् पुंसां श्रेयः प्रेमप्रदायकम् ।
पूजांते यः पठेन्नित्यं प्रीतस्सन् तस्यविघ्नराट् ॥ २१ ॥

यं यं कामयते कामं तं तं शीघ्रं प्रयच्छति ।
दूर्वयाभ्यर्चयन् देवमेकविंशतिवासरान् ॥ २२ ॥

एकविंशतिवारं यो नित्यं स्तोत्रं पठेद्यदि ।
तस्य प्रसन्नो विघ्नेशस्सर्वान् कामान् प्रयच्छति ॥ २३ ॥

॥ इति श्री गणपति गकार अष्टोत्तर शतनामस्तोत्रम् ॥