SuklaaMbaradharaM viShNuM SaSivarNaM caturbhujam |
prasannavadanaM dhyaayEtsarvavighnOpaSaantayEH || 1 ||

abheepsitaartha sidhyarthaM poojitO yaH suraasuraiH |
sarvavighnaharastasmai gaNaadhipatayE namaH || 2 ||

gaNaanaamadhipaSchaMDO gajavaktrastrilOchanaH |
prasannO bhava mE nityaM varadaatarvinaayaka || 3 ||

sumukhaScaikadaMtaSca kapilO gajakarNakaH |
laMbOdaraSca vikaTO vighnanaaSO vinaayakaH || 4 ||

dhoomrakEturgaNaadhyakShO phaalacaMdrO gajaananaH |
dwaadaSaitaani naamaani gaNESasya tu yaH paThEt || 5 ||

vidyaarthee labhatE vidyaaM dhanaarthee vipulaM dhanam |
iShTakaamaM tu kaamaarthee dharmaarthee mOkShamakShayam || 6 ||

vidhyaaraMbhE vivaahE cha pravESE nirgamE tathaa |
saMgraamE saMkaTE chaiva vighnastasya na jaayatE || 7 ||

|| iti mudgalapuraaNOktaM SreegaNESadwaadaSanaamastOtraM saMpoorNam ||