IC "-//W3C//DTD XHTML 1.0 Transitional//EN" "http://www.w3.org/TR/xhtml1/DTD/xhtml1-transitional.dtd"> Jagannatha Ashtakam – Hindi | Vaidika Vignanam

English

Jagannatha Ashtakam – Hindi

0 Comments 04 August 2011

View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali

This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

PDFLarge PDFAudio/Video

rachana: Sankaraachaarya

कदाचि त्कालिंदी तटविपिनसंगीतकपरॊ
मुदा गॊपीनारी वदनकमलास्वादमधुपः
रमाशंभुब्रह्मा मरपतिगणॆशार्चितपदॊ
जगन्नाथः स्वामी नयनपथगामी भवतु मॆ ॥ १ ॥

भुजॆ सव्यॆ वॆणुं शिरसि शिखिपिंछं कटितटॆ
दुकूलं नॆत्रांतॆ सहचर कटाक्षं विदधतॆ
सदा श्रीमद्बृंदा वनवसतिलीलापरिचयॊ
जगन्नाथः स्वामी नयनपथगामी भवतु मॆ ॥ २ ॥

महांभॊधॆस्तीरॆ कनकरुचिरॆ नीलशिखरॆ
वसन्प्रासादांत -स्सहजबलभद्रॆण बलिना
सुभद्रामध्यस्थ स्सकलसुरसॆवावसरदॊ
जगन्नाथः स्वामी नयनपथगामी भवतु मॆ ॥ ३ ॥

कथापारावारा स्सजलजलदश्रॆणिरुचिरॊ
रमावाणीसौम स्सुरदमलपद्मॊद्भवमुखैः
सुरॆंद्रै राराध्यः श्रुतिगणशिखागीतचरितॊ
जगन्नाथः स्वामी नयनपथगामी भवतु मॆ ॥ ४ ॥

रथारूढॊ गच्छ न्पथि मिलङतभूदॆवपटलैः
स्तुतिप्रादुर्भावं प्रतिपद मुपाकर्ण्य सदयः
दयासिंधु र्भानु स्सकलजगता सिंधुसुतया
जगन्नाथः स्वामी नयनपथगामी भवतु मॆ ॥ ५ ॥

परब्रह्मापीडः कुवलयदलॊत्फुल्लनयनॊ
निवासी नीलाद्रौ निहितचरणॊनंतशिरसि
रसानंदॊ राधा सरसवपुरालिंगनसुखॊ
जगन्नाथः स्वामी नयनपथगामी भवतु मॆ ॥ ६ ॥

न वै प्रार्थ्यं राज्यं न च कनकितां भॊगविभवं
न याचॆ२ हं रम्यां निखिलजनकाम्यां वरवधूं
सदा कालॆ कालॆ प्रमथपतिना चीतचरितॊ
जगन्नाथः स्वामी नयनपथगामी भवतु मॆ ॥ ७ ॥

हर त्वं संसारं द्रुततर मसारं सुरपतॆ
हर त्वं पापानां वितति मपरां यादवपतॆ
अहॊ दीनानाथं निहित मचलं निश्चितपदं
जगन्नाथः स्वामी नयनपथगामी भवतु मॆ ॥ ८ ॥

इति जगन्नाथाकष्टकं