वंदे वंदारु मंदारमिंदिरानंद कंदलं
अमंदानंद संदोह बंधुरं सिंधुराननम्

अंगं हरेः पुलकभूषणमाश्रयंती
भृंगांगनेव मुकुलाभरणं तमालम् ।
अंगीकृताखिल विभूतिरपांगलीला
मांगल्यदास्तु मम मंगलदेवतायाः ॥ १ ॥

मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि ।
मालादृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागर संभवा याः ॥ २ ॥

आमीलिताक्षमधिग्यम मुदा मुकुंदम्
आनंदकंदमनिमेषमनंग तंत्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवन्मम भुजंग शयांगना याः ॥ ३ ॥

बाह्वंतरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतो‌உपि कटाक्षमाला
कल्याणमावहतु मे कमलालया याः ॥ ४ ॥

कालांबुदालि ललितोरसि कैटभारेः
धाराधरे स्फुरति या तटिदंगनेव ।
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गवनंदना याः ॥ ५ ॥

प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
मांगल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मंथरमीक्षणार्थं
मंदालसं च मकरालय कन्यका याः ॥ ६ ॥

विश्वामरेंद्र पद विभ्रम दानदक्षम्
आनंदहेतुरधिकं मुरविद्विषो‌உपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्थं
इंदीवरोदर सहोदरमिंदिरा याः ॥ ७ ॥

इष्टा विशिष्टमतयोपि यया दयार्द्र
दृष्ट्या त्रिविष्टपपदं सुलभं लभंते ।
दृष्टिः प्रहृष्ट कमलोदर दीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्कर विष्टरा याः ॥ ८ ॥

दद्याद्दयानु पवनो द्रविणांबुधारां
अस्मिन्नकिंचन विहंग शिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायण प्रणयिनी नयनांबुवाहः ॥ ९ ॥

गीर्देवतेति गरुडध्वज सुंदरीति
शाकंबरीति शशिशेखर वल्लभेति ।
सृष्टि स्थिति प्रलय केलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैक गुरोस्तरुण्यै ॥ १० ॥

श्रुत्यै नमो‌உस्तु शुभकर्म फलप्रसूत्यै
रत्यै नमो‌உस्तु रमणीय गुणार्णवायै ।
शक्त्यै नमो‌உस्तु शतपत्र निकेतनायै
पुष्ट्यै नमो‌உस्तु पुरुषोत्तम वल्लभायै ॥ ११ ॥

नमो‌உस्तु नालीक निभाननायै
नमो‌உस्तु दुग्धोदधि जन्मभूम्यै ।
नमो‌உस्तु सोमामृत सोदरायै
नमो‌உस्तु नारायण वल्लभायै ॥ १२ ॥

नमो‌உस्तु हेमांबुज पीठिकायै
नमो‌உस्तु भूमंडल नायिकायै ।
नमो‌உस्तु देवादि दयापरायै
नमो‌உस्तु शार्ंगायुध वल्लभायै ॥ १३ ॥

नमो‌உस्तु देव्यै भृगुनंदनायै
नमो‌உस्तु विष्णोरुरसि स्थितायै ।
नमो‌உस्तु लक्ष्म्यै कमलालयायै
नमो‌உस्तु दामोदर वल्लभायै ॥ १४ ॥

नमो‌உस्तु कांत्यै कमलेक्षणायै
नमो‌உस्तु भूत्यै भुवनप्रसूत्यै ।
नमो‌உस्तु देवादिभिरर्चितायै
नमो‌உस्तु नंदात्मज वल्लभायै ॥ १५ ॥

संपत्कराणि सकलेंद्रिय नंदनानि
साम्राज्य दानविभवानि सरोरुहाक्षि ।
त्वद्वंदनानि दुरिता हरणोद्यतानि
मामेव मातरनिशं कलयंतु मान्ये ॥ १६ ॥

यत्कटाक्ष समुपासना विधिः
सेवकस्य सकलार्थ संपदः ।
संतनोति वचनांग मानसैः
त्वां मुरारिहृदयेश्वरीं भजे ॥ १७ ॥

सरसिजनिलये सरोजहस्ते
धवलतमांशुक गंधमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरी प्रसीदमह्यम् ॥ १८ ॥

दिग्घस्तिभिः कनक कुंभमुखावसृष्ट
स्वर्वाहिनी विमलचारुजलाप्लुतांगीम् ।
प्रातर्नमामि जगतां जननीमशेष
लोकधिनाथ गृहिणीममृताब्धिपुत्रीम् ॥ १९ ॥

कमले कमलाक्ष वल्लभे त्वं
करुणापूर तरंगितैरपांगैः ।
अवलोकय मामकिंचनानां
प्रथमं पात्रमकृतिमं दयायाः ॥ २० ॥

देवि प्रसीद जगदीश्वरि लोकमातः
कल्याणगात्रि कमलेक्षण जीवनाथे ।
दारिद्र्यभीतिहृदयं शरणागतं मां
आलोकय प्रतिदिनं सदयैरपांगैः ॥ २१ ॥

स्तुवंति ये स्तुतिभिरमीभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतुर भाग्य भागिनः
भवंति ते भुवि बुध भाविताशयाः ॥ २२ ॥

सुवर्णधारा स्तोत्रं यच्छंकराचार्य निर्मितं
त्रिसंध्यं यः पठेन्नित्यं स कुबेरसमो भवेत् ॥