dhyaanaM
kEtuM karaalavadanaM citravarNaM kireeTinam |
praNamaami sadaa kEtuM dhvajaakaaraM grahESvaram || 1 ||

| atha kEtu kavacam |

citravarNaH SiraH paatu bhaalaM dhoomrasamadyutiH |
paatu nEtrE pingalaakShaH Srutee mE raktalOcanaH || 2 ||

ghraaNaM paatu suvarNaabhaScibukaM siMhikaasutaH |
paatu kaNThaM ca mE kEtuH skandhau paatu grahaadhipaH || 3 ||

hastau paatu suraSrEShThaH kukShiM paatu mahaagrahaH |
siMhaasanaH kaTiM paatu madhyaM paatu mahaasuraH || 4 ||

ooroo paatu mahaaSeerShO jaanunee mEtikOpanaH |
paatu paadau ca mE krooraH sarvaangaM narapingalaH || 5 ||

phalaSrutiH
ya idaM kavacaM divyaM sarvarOgavinaaSanam |
sarvaSatruvinaaSaM ca dhaaraNaadvijayee bhavEt || 6 ||

|| iti SreebrahmaaNDapuraaNE kEtukavacaM sampoorNam ||