RugvEda saMhitaa; maMDalaM 10; sooktaM 83,84

yastE” manyOvi’dhad vajra saayaka saha Oja’H puShyati viSva’maanuShak |
saahyaama daasamaaryaM tvayaa” yujaa saha’skRutEna saha’saa saha’svataa || 1 ||

manyuriMdrO” manyurEvaasa’ dEvO manyur hOtaa varu’NO jaatavE”daaH |
manyuM viSa’ eeLatE maanu’SheeryaaH paahi nO” manyO tapa’saa sajOShaa”H || 2 ||

abhee”hi manyO tavasastavee”yaan tapa’saa yujaa vi ja’hi Satroo”n |
amitrahaa vRu’trahaa da’syuhaa cha viSvaa vasoonyaa bha’raa tvaM na’H || 3 ||

tvaM hi ma”nyO abhibhoo”tyOjaaH svayaMbhoorbhaamO” abhimaatiShaahaH |
viSvacha’r-ShaNiH sahu’riH sahaa”vaanasmaasvOjaH pRuta’naasu dhEhi || 4 ||

abhaagaH sannapa parE”tO asmi tava kratvaa” taviShasya’ prachEtaH |
taM tvaa” manyO akraturji’heeLaahaM svaatanoorba’ladEyaa”ya mEhi’ || 5 ||

ayaM tE” asmyupa mEhyarvaan pra’teecheenaH sa’hurE viSvadhaayaH |
manyO” vajrinnabhi maamaa va’vRutsvahanaa”va dasyoo”n Ruta bO”dhyaapEH || 6 ||

abhi prEhi’ dakShiNatO bha’vaa mEdhaa” vRutraaNi’ jaMghanaava bhoori’ |
juhOmi’ tE dharuNaM madhvO agra’mubhaa u’paaMSu pra’thamaa pi’baava || 7 ||

tvayaa” manyO saratha’maarujaMtO harSha’maaNaasO dhRuShitaa ma’rutvaH |
tigmESha’va aayu’dhaa saMSiSaa”naa abhi praya”Mtu narO” agniroo”paaH || 8 ||

agniri’va manyO tviShitaH sa’hasva sEnaaneerna’H sahurE hoota E”dhi |
hatvaaya Satroon vi bha’jasva vEda OjO mimaa”nO vimRudhO” nudasva || 9 ||

saha’sva manyO abhimaa”timasmE rujan mRuNan pra’mRuNan prEhi Satroo”n |
ugraM tE paajO” nanvaa ru’rudhrE vaSee vaSa”M nayasa Ekaja tvam || 10 ||

EkO” bahoonaama’si manyaveeLitO viSa”MviSaM yudhayE saM Si’Saadhi |
akRu’ttaruk tvayaa” yujaa vayaM dyumaMtaM ghOSha”M vijayaaya’ kRuNmahE || 11 ||

vijEShakRudiMdra’ ivaanavabravO(O)3′smaaka”M manyO adhipaa bha’vEha |
priyaM tE naama’ sahurE gRuNeemasi vidmaatamutsaM yata’ aababhootha’ || 12 ||

aabhoo”tyaa sahajaa va’jra saayaka sahO” bibharShyabhibhoota utta’ram |
kratvaa” nO manyO sahamEdyE”dhi mahaadhanasya’ puruhoota saMsRuji’ || 13 ||

saMsRu’ShTaM dhana’mubhaya”M samaakRu’tamasmabhya”M dattaaM varu’NaScha manyuH |
bhiyaM dadhaa”naa hRuda’yEShu Satra’vaH paraa”jitaasO apa nila’yaMtaam || 14 ||

dhanva’naagaadhanva’ naajiMja’yEma dhanva’naa teevraaH samadO” jayEma |
dhanuH SatrO”rapakaamaM kRu’NOti dhanva’ naasarvaa”H pradiSO” jayEma ||

bhadraM nO api’ vaataya mana’H ||

OM SaaMtaa’ pRuthivee Si’vamaMtarikShaM dyaurnO” dEvyabha’yannO astu |
Sivaa diSa’H pradiSa’ uddiSO” naaapO” viSvataH pari’paaMtu sarvataH SaantiH SaantiH Saanti’H ||