mahimnaH panthaanaM madanaparipanthipraNayini
prabhurnirNEtuM tE bhavati yatamaanOpi katamaH |
tathaapi SreekaanceevihRutirasikE kOpi manasO
vipaakastvatpaadastutividhiShu jalpaakayati maam ||1||

galagraahee paurandarapuravaneepallavarucaaM
dhRutapaathamyaanaamaruNamahasaamaadimaguruH |
samindhE bandhookastabakasahayudhvaa diSi diSi
prasarpankaamaakShyaaScaraNakiraNaanaamaruNimaa ||2||

maraaleenaaM yaanaabhyasanakalanaamoolaguravE
daridraaNaaM traaNavyatikarasurOdyaanataravE |
tamaskaaNDaprauDhiprakaTanatiraskaarapaTavE
janOyaM kaamaakShyaaScaraNanalinaaya spRuhayatE ||3||

vahantee saindooreeM saraNimavanamraamarapurxee-
purandhreeseemantE kavikamalabaalaarkasuShamaa |
trayeeseemantinyaaH stanataTanicOlaaruNapaTee
vibhaantee kaamaakShyaaH padanalinakaantirvijayatE ||4||

praNamreebhootasya praNayakalahatrastamanasaH
smaraaraatEScooDaaviyati gRuhamEdhee himakaraH |
yayOH saandhyaaM kaantiM vahati suShamaabhiScaraNayOH
tayOrmE kaamaakShyaa hRudayamapatandraM viharataam ||5||

yayOH peeThaayantE vibudhamukuTeenaaM paTalikaa
yayOH saudhaayantE svayamudayabhaajO bhaNitayaH |
yayOH daasaayantE sarasijabhavaadyaaScaraNayOH
tayOrmE kaamaakShyaa dinamanu vareevartu hRudayam ||6||

nayantee saMkOcaM sarasijarucaM dikparisarE
sRujantee lauhityaM nakhakiraNacandraardhakhacitaa |
kaveendraaNaaM hRutkairavavikasanOdyOgajananee
sphurantee kaamaakShyaaH caraNarucisandhyaa vijayatE ||7||

viraavairmaanjeeraiH kimapi kathayanteeva madhuraM
purastaadaanamrE puravijayini smEravadanE |
vayasyEva prauDhaa Sithilayati yaa prEmakalaha-
prarOhaM kaamaakShyaaH caraNayugalee saa vijayatE ||8||

suparvastreelOlaalakaparicitaM ShaTpadakulaiH
sphurallaakShaaraagaM taruNataraNijyOtiraruNaiH |
bhRutaM kaantyambhObhiH visRumaramarandaiH sarasijaiH
vidhattE kaamaakShyaaH caraNayugalaM bandhupadaveem ||9||

rajaHsaMsargEpi sthitamarajasaamEva hRudayE
paraM raktatvEna sthitamapi viraktaikaSaraNam |
alabhyaM mandaanaaM dadhadapi sadaa mandagatitaaM
vidhattE kaamaakShyaaH caraNayugamaaScaryalahareem ||10||

jaTaalaa manjeerasphuradaruNaratnaaMSunikaraiH
niShidantee madhyE nakharucijhareegaangapayasaam |
jagattraaNaM kartuM janani mama kaamaakShi niyataM
tapaScaryaaM dhattE tava caraNapaathOjayugalee ||11||

tulaakOTidvandvakkaNitabhaNitaabheetivacasOH
vinamraM kaamaakShee visRumaramahaHpaaTalitayOH |
kShaNaM vinyaasEna kShapitatamasOrmE lalitayOH
puneeyaanmoordhaanaM puraharapurandhree caraNayOH ||12||

bhavaani druhyEtaaM bhavanibiDitEbhyO mama muhu-
stamOvyaamOhEbhyastava janani kaamaakShi caraNau |
yayOrlaakShaabindusphuraNadharaNaaddhvarjaTijaTaa-
kuTeeraa SONaankaM vahati vapurENaankakalikaa ||13||

pavitreekuryurnuH padatalabhuvaH paaTalarucaH
paraagaastE paapapraSamanadhureeNaaH paraSivE |
kaNaM labdhuM yEShaaM nijaSirasi kaamaakShi vivaSaa
valantO vyaatanvantyahamahamikaaM maadhavamukhaaH ||14||

balaakaamaalaabhirnakharucimayeebhiH parivRutE
vinamrasvarnaareevikacakacakaalaambudakulE |
sphurantaH kaamaakShi sphuTadalitabandhookasuhRuda-
staTillEkhaayantE tava caraNapaathOjakiraNaaH ||15||

saraagaH sadvEShaH prasRumarasarOjE pratidinaM
nisargaadaakraamanvibudhajanamoordhaanamadhikam |
kathaMkaaraM maataH kathaya padapadmastava sataaM
nataanaaM kaamaakShi prakaTayati kaivalyasaraNim ||16||

japaalakShmeeSONO janitaparamagnyaananalinee-
vikaasavyaasangO viphalitajagajjaaDyagarimaa |
manaHpoorvaadriM mE tilakayatu kaamaakShi tarasaa
tamaskaaNDadrOhee tava caraNapaathOjaramaNaH ||17||

namaskurmaH prEnkhanmaNikaTakaneelOtpalamahaH-
payOdhau rinkhadbhirnakhakiraNaphEnairdhavalitE |
sphuTaM kurvaaNaaya prabalacaladaurvaanalaSikhaa-
vitarkaM kaamaakShyaaH satatamaruNimnE caraNayOH ||18||

SivE paaSaayEtaamalaghuni tamaHkoopakuharE
dinaadheeSaayEtaaM mama hRudayapaathOjavipinE |
nabhOmaasaayEtaaM sarasakavitaareetisariti
tvadeeyau kaamaakShi prasRutakiraNau dEvi caraNau ||19||

niShaktaM SrutyantE nayanamiva sadvRuttaruciraiH
samairjuShTaM Suddhairadharamiva ramyairdvijagaNaiH |
SivE vakShOjanmadvitayamiva muktaaSritamumE
tvadeeyaM kaamaakShi praNataSaraNaM naumi caraNam ||20||

namasyaasaMsajjannamuciparipanthipraNayinee-
nisargaprEnkhOlatkuralakulakaalaahiSabalE |
nakhacCaayaadugdhOdadhipayasi tE vaidrumarucaaM
pracaaraM kaamaakShi pracurayati paadaabjasuShamaa ||21||

kadaa dooreekartuM kaTuduritakaakOlajanitaM
mahaantaM santaapaM madanaparipanthipriyatamE |
kShaNaattE kaamaakShi tribhuvanapareetaapaharaNE
paTeeyaaMsaM lapsyE padakamalasEvaamRutarasam ||22||

yayOH saandhyaM rOciH satatamaruNimnE spRuhayatE
yayOScaandree kaantiH paripatati dRuShTvaa nakharucim |
yayOH paakOdrEkaM pipaThiShati bhaktyaa kisalayaM
mradimnaH kaamaakShyaa manasi caraNau tau tanumahE ||23||

jagannEdaM nEdaM paramiti parityajya yatibhiH
kuSaagreeyasvaantaiH kuSaladhiShaNaiH SaastrasaraNau |
gavEShyaM kaamaakShi dhruvamakRutakaanaaM girisutE
giraamaidamparyaM tava caraNapadmaM vijayatE ||24||

kRutasnaanaM SaastraamRutasarasi kaamaakShi nitaraaM
dadhaanaM vaiSadyaM kalitarasamaanandasudhayaa |
alaMkaaraM bhoomErmunijanamanaScinmayamahaa-
payOdhErantassthaM tava caraNaratnaM mRugayatE ||25||

manOgEhE mOhOdbhavatimirapoorNE mama muhuH
daridraaNeekurvandinakarasahasraaNi kiraNaiH |
vidhattaaM kaamaakShi prasRumaratamOvancanacaNaH
kShaNaardhaM saannidhyaM caraNamaNideepO janani tE ||26||

kaveenaaM cEtOvannakhararucisamparki vibudha-
sravanteesrOtOvatpaTumukharitaM haMsakaravaiH |
dinaarambhaSreevanniyatamaruNacCaayasubhagaM
madantaH kaamaakShyaaH sphuratu padapankEruhayugam ||27||

sadaa kiM samparkaatprakRutikaThinairnaakimukuTaiH
taTairneehaaraadrEradhikamaNunaa yOgimanasaa |
vibhintE saMmOhaM SiSirayati bhaktaanapi dRuSaam
adRuSyaM kaamaakShi prakaTayati tE paadayugalam ||28||

pavitraabhyaamamba prakRutimRudulaabhyaaM tava SivE
padaabhyaaM kaamaakShi prasabhamabhibhootaiH sacakitaiH |
pravaalairambhOjairapi ca vanavaasavratadaSaaH
sadaivaarabhyantE paricaritanaanaadvijagaNaiH ||29||

ciraaddRuSyaa haMsaiH kathamapi sadaa haMsasulabhaM
nirasyantee jaaDyaM niyatajaDamadhyaikaSaraNam |
adOShavyaasangaa satatamapi dOShaaptimalinaM
payOjaM kaamaakShyaaH parihasati paadaabjayugalee ||30||

suraaNaamaanandaprabalanatayaa maNDanatayaa
nakhEndujyOtsnaabhirvisRumaratamaHkhaNDanatayaa |
payOjaSreedvEShavrataratatayaa tvaccaraNayOH
vilaasaH kaamaakShi prakaTayati naiSaakaradaSaam ||31||

sitimnaa kaanteenaaM nakharajanuShaaM paadanalina-
cCaveenaaM SONimnaa tava janani kaamaakShi namanE |
labhantE mandaaragrathitanavabandhookakusuma-
srajaaM saameeceenyaM surapurapurandhreekacabharaaH ||32||

sphuranmadhyE SuddhE nakhakiraNadugdhaabdhipayasaaM
vahannabjaM cakraM daramapi ca lEkhaatmakatayaa |
SritO maatsyaM roopaM Sriyamapi dadhaanO nirupamaaM
tridhaamaa kaamaakShyaaH padanalinanaamaa vijayatE ||33||

nakhaSreesannaddhastabakanicitaH svaiSca kiraNaiH
piSangaiH kaamaakShi prakaTitalasatpallavaruciH |
sataaM gamyaH SankE sakalaphaladaataa surataruH
tvadeeyaH paadOyaM tuhinagiriraajanyatanayE ||34||

vaShaTkurvanmaanjeerakalakalaiH karmalaharee-
haveeMShi prauddaNDaM jvalati paramagnyaanadahanE |
maheeyaankaamaakShi sphuTamahasi jOhOti sudhiyaaM
manOvEdyaaM maatastava caraNayajvaa girisutE ||35||

mahaamantraM kiMcinmaNikaTakanaadairmRudu japan
kShipandikShu svacCaM nakharucimayaM bhaasmanarajaH |
nataanaaM kaamaakShi prakRutipaTuraccaaTya mamataa-
piSaaceeM paadOyaM prakaTayati tE maantrikadaSaam ||36||

udeetE bOdhEndau tamasi nitaraaM jagmuShi daSaaM
daridraaM kaamaakShi prakaTamanuraagaM vidadhatee |
sitEnaacCaadyaangaM nakharucipaTEnaanghriyugalee-
purandhree tE maataH svayamabhisaratyEva hRudayam ||37||

dinaarambhaH sampannalinavipinaanaamabhinavO
vikaasO vaasantaH sukavipikalOkasya niyataH |
pradOShaH kaamaakShi prakaTaparamagnyaanaSaSina-
Scakaasti tvatpaadasmaraNamahimaa SailatanayE ||38||

dhRutacCaayaM nityaM sarasiruhamaitreeparicitaM
nidhaanaM deepteenaaM nikhilajagataaM bOdhajanakam |
mumukShooNaaM maargaprathanapaTu kaamaakShi padaveeM
padaM tE paatangeeM parikalayatE parvatasutE ||39||

Sanaisteertvaa mOhaambudhimatha samaarODhumanasaH
kramaatkaivalyaakhyaaM sukRutisulabhaaM saudhavalabheem |
labhantE niHSrENeemiva jhaTiti kaamaakShi caraNaM
puraScaryaabhistE puramathanaseemantini janaaH ||40||

pracaNDaartikShObhapramathanakRutE praatibhasari-
tpravaahaprOddaNDeekaraNajaladaaya praNamataam |
pradeepaaya prauDhE bhavatamasi kaamaakShi caraNa-
prasaadaunmukhyaaya spRuhayati janOyaM janani tE ||41||

marudbhiH saMsEvyaa satatamapi caancalyarahitaa
sadaaruNyaM yaantee pariNatidaridraaNasuShamaa |
guNOtkarShaanmaanjeerakakalakalaistarjanapaTuH
pravaalaM kaamaakShyaaH parihasati paadaabjayugalee ||42||

jagadrakShaadakShaa jalajaruciSikShaapaTutaraa
samairnamyaa ramyaa satatamabhigamyaa budhajanaiH |
dvayee leelaalOlaa SrutiShu surapaalaadimukuTee-
taTeeseemaadhaamaa tava janani kaamaakShi padayOH ||43||

giraaM doorau cOrau jaDimatimiraaNaaM kRutajaga-
tparitraaNau SONau munihRudayaleelaikanipuNau |
nakhaiH smErau saarau nigamavacasaaM khaNDitabhava-
grahOnmaadau paadau tava janani kaamaakShi kalayE ||44||

aviSraantaM pankaM yadapi kalayanyaavakamayaM
nirasyankaamaakShi praNamanajuShaaM pankamakhilam |
tulaakOTidvandaM dadhadapi ca gacCannatulataaM
giraaM maargaM paadO girivarasutE langhayati tE ||45||

pravaalaM savreelaM vipinavivarE vEpayati yaa
sphuralleelaM baalaatapamadhikabaalaM vadati yaa |
ruciM saandhyaaM vandhyaaM viracayati yaa vardhayatu saa
SivaM mE kaamaakShyaaH padanalinapaaTalyalaharee ||46||

kiranjyOtsnaareetiM nakhamukharucaa haMsamanasaaM
vitanvaanaH preetiM vikacataruNaambhOruharuciH |
prakaaSaH Sreepaadastava janani kaamaakShi tanutE
SaratkaalaprauDhiM SaSiSakalacooDapriyatamE ||47||

nakhaankoorasmEradyutivimalagangaambhasi sukhaM
kRutasnaanaM gnyaanaamRutamamalamaasvaadya niyatam |
udancanmanjeerasphuraNamaNideepE mama manO
manOgnyE kaamaakShyaaScaraNamaNiharmyE viharataam ||48||

bhavaambhOdhau naukaaM jaDimavipinE paavakaSikhaa-
mamartyEndraadeenaamadhimukuTamuttaMsakalikaam |
jagattaapE jyOtsnaamakRutakavacaHpanjarapuTE
SukastreeM kaamaakShyaa manasi kalayE paadayugaleem ||49||

paratmapraakaaSyapratiphalanacuncuH praNamataaM
manOgnyastvatpaadO maNimukuramudraaM kalayatE |
yadeeyaaM kaamaakShi prakRutimasRuNaaH SOdhakadaSaaM
vidhaatuM cEShThantE balaripuvadhooTeekacabharaaH ||50||

aviSraantaM tiShThannakRutakavacaHkandarapuTee-
kuTeeraantaH prauDhaM nakharucisaTaaleeM prakaTayan |
pracaNDaM khaNDatvaM nayatu mama kaamaakShi tarasaa
tamOvEtaNDEndraM tava caraNakaNTheeravapatiH ||51||

purastaatkaamaakShi pracurarasamaakhaNDalapuree-
purandhreeNaaM laasyaM tava lalitamaalOkya SanakaiH |
nakhaSreebhiH smEraa bahu vitanutE noopuraravai-
ScamatkRutyaa SankE caraNayugalee caaTuracanaaH ||52||

sarOjaM nindantee nakhakiraNakarpooraSiSiraa
niShiktaa maaraarErmukuTaSaSirEkhaahimajalaiH |
sphurantee kaamaakShi sphuTarucimayE pallavacayE
tavaadhattE maitreeM pathikasudRuSaa paadayugalee ||53||

nataanaaM sampattEranavaratamaakarShaNajapaH
prarOhatsaMsaaraprasaragarimastambhanajapaH |
tvadeeyaH kaamaakShi smaraharamanOmOhanajapaH
paTeeyaannaH paayaatpadanalinamanjeeraninadaH ||54||

vitanveethaa naathE mama Sirasi kaamaakShi kRupayaa
padaambhOjanyaasaM paSuparibRuDhapraaNadayitE |
pibantO yanmudraaM prakaTamupakampaaparisaraM
dRuSaa naanandyantE nalinabhavanaaraayaNamukhaaH ||55||

praNaamOdyadbRundaaramukuTamandaarakalikaa-
vilOlallOlambaprakaramayadhoomapracurimaa |
pradeeptaH paadaabjadyutivitatipaaTalyalaharee-
kRuSaanuH kaamaakShyaa mama dahatu saMsaaravipinam ||56||

valakShaSreerRukShaadhipaSiSusadRukShaistava nakhaiH
jighRukShurdakShatvaM sarasiruhabhikShutvakaraNE |
kShaNaanmE kaamaakShi kShapitabhavasaMkShObhagarimaa
vacOvaicakShanyaM caraNayugalee pakShmalayataat ||57||

samantaatkaamaakShi kShatatimirasantaanasubhagaan
anantaabhirbhaabhirdinamanu digantaanviracayan |
ahantaayaa hantaa mama jaDimadantaavalahariH
vibhintaaM santaapaM tava caraNacintaamaNirasau ||58||

dadhaanO bhaasvattaamamRutanilayO lOhitavapuH
vinamraaNaaM saumyO gururapi kavitvaM ca kalayan |
gatau mandO gangaadharamahiShi kaamaakShi bhajataaM
tamaHkEturmaatastava caraNapadmO vijayatE ||59||

nayanteeM daasatvaM nalinabhavamukhyaanasulabha-
pradaanaaddeenaanaamamaratarudaurbhaagyajananeem |
jagajjanmakShEmakShayavidhiShu kaamaakShi padayO-
rdhureeNaameeShTE karastava bhaNitumaahOpuruShikaam ||60||

janOyaM santaptO janani bhavacaNDaaMSukiraNaiH
alabdhavaikaM SeetaM kaNamapi paragnyaanapayasaH |
tamOmaargE paanthastava jhaTiti kaamaakShi SiSiraaM
padaambhOjacCaayaaM paramaSivajaayE mRugayatE ||61||

jayatyamba SreemannakhakiraNaceenaaMSukamayaM
vitaanaM bibhraaNE suramukuTasaMghaTTamasRuNE |
nijaaruNyakShaumaastaraNavati kaamaakShi sulabhaa
budhaiH saMvinnaaree tava caraNamaaNikyabhavanE ||62||

prateemaH kaamaakShi sphuritataruNaadityakiraNa-
SriyO mooladravyaM tava caraNamadreendratanayE |
surEndraaSaamaapoorayati yadasau dhvaantamakhilaM
dhuneetE digbhaagaanapi ca mahasaa paaTalayatE ||63||

mahaabhaaShyavyaakhyaapaTuSayanamaarOpayati vaa
smaravyaapaarErShyaapiSunaniTilaM kaarayati vaa |
dvirEphaaNaamadhyaasayati satataM vaadhivasatiM
praNamraankaamaakShyaaH padanalinamaahaatmyagarimaa ||64||

vivEkaambhassrOtassnapanaparipaaTeeSiSiritE
sameebhootE SaastrasmaraNahalasaMkarShaNavaSaat |
sataaM cEtaHkShEtrE vapati tava kaamaakShi caraNO
mahaasaMvitsasyaprakaravarabeejaM girisutE ||65||

dadhaanO mandaarastabakaparipaaTeeM nakharucaa
vahandeeptaaM SONaangulipaTalacaampEyakalikaam |
aSOkOllaasaM naH pracurayatu kaamaakShi caraNO
vikaasee vaasantaH samaya iva tE SarvadayitE ||66||

nakhaaMSupraacuryaprasRumaramaraalaalidhavalaH
sphuranmanjeerOdyanmarakatamahaSSaivalayutaH |
bhavatyaaH kaamaakShi sphuTacaraNapaaTalyakapaTO
nadaH SONaabhikhyO nagapatitanoojE vijayatE ||67||

dhunaanaM pankaughaM paramasulabhaM kaNTakakulaiH
vikaasavyaasangaM vidadhadaparaadheenamaniSam |
nakhEndujyOtsnaabhirviSadaruci kaamaakShi nitaraam
asaamaanyaM manyE sarasijamidaM tE padayugam ||68||

kareendraaya druhyatyalasagatileelaasu vimalaiH
payOjairmaatsaryaM prakaTayati kaamaM kalayatE |
padaambhOjadvandvaM tava tadapi kaamaakShi hRudayaM
muneenaaM SaantaanaaM kathamaniSamasmai spRuhayatE ||69||

nirastaa SONimnaa caraNakiraNaanaaM tava SivE
samindhaanaa sandhyaaruciracalaraajanyatanayE |
asaamarthyaadEnaM paribhavitumEtatsamarucaaM
sarOjaanaaM jaanE mukulayati SObhaaM pratidinam ||70||

upaadikShaddaakShyaM tava caraNanaamaa gururasau
maraalaanaaM SankE masRuNagatilaalityasaraNau |
atastE nistandraM niyatamamunaa sakhyapadaveeM
prapannaM paathOjaM prati dadhati kaamaakShi kutukam ||71||

dadhaanaiH saMsargaM prakRutimalinaiH ShaTpadakulaiH
dvijaadheeSaSlaaghaavidhiShu vidadhadbhirmukulataam |
rajOmiSraiH padmairniyatamapi kaamaakShi padayOH
virOdhastE yuktO viShamaSaravairipriyatamE ||72||

kavitvaSreemiSreekaraNanipuNau rakShaNacaNau
vipannaanaaM SreemannalinamasRuNau SONakiraNau |
muneendraaNaamantaHkaraNaSaraNau mandasaraNau
manOgnyau kaamaakShyaa duritaharaNau naumi caraNau ||73||

parasmaatsarvasmaadapi ca parayOrmuktikarayOH
nakhaSreebhirjyOtsnaakalitatulayOstaamratalayOH |
nileeyE kaamaakShyaa nigamanutayOrnaakinatayOH
nirastaprOnmeelannalinamadayOrEva padayOH ||74||

svabhaavaadanyOnyaM kisalayamapeedaM tava padaM
mradimnaa SONimnaa bhagavati dadhaatE sadRuSataam |
vanE poorvasyEcCaa satatamavanE kiM tu jagataaM
parasyEtthaM bhEdaH sphurati hRudi kaamaakShi sudhiyaam ||75||

kathaM vaacaalOpi prakaTamaNimanjeeraninadaiH
sadaivaanandaardraanviracayati vaacaMyamajanaan |
prakRutyaa tE SONacCavirapi ca kaamaakShi caraNO
maneeShaanairmalyaM kathamiva nRuNaaM maaMsalayatE ||76||

calattRuShNaaveeceeparicalanaparyaakulatayaa
muhurbhraantastaantaH paramaSivavaamaakShi paravaan |
titeerShuH kaamaakShi pracuratarakarmaambudhimamuM
kadaahaM lapsyE tE caraNamaNisEtuM girisutE ||77||

viSuShyantyaaM pragnyaasariti duritagreeShmasamaya-
prabhaavENa kSheeNE sati mama manaHkEkini Sucaa |
tvadeeyaH kaamaakShi sphuritacaraNaambhOdamahimaa
nabhOmaasaaTOpaM nagapatisutE kiM na kurutE ||78||

vinamraaNaaM cEtObhavanavalabheeseemni caraNa-
pradeepE praakaaSyaM dadhati tava nirdhootatamasi |
aseemaa kaamaakShi svayamalaghuduShkarmalaharee
vighoorNantee SaantiM SalabhaparipaaTeeva bhajatE ||79||

viraajantee SuktirnakhakiraNamuktaamaNitatEH
vipatpaathOraaSau tarirapi naraaNaaM praNamataam |
tvadeeyaH kaamaakShi dhruvamalaghuvahnirbhavavanE
muneenaaM gnyaanaagnEraraNirayamanghirvijayatE ||80||

samastaiH saMsEvyaH satatamapi kaamaakShi vibudhaiH
stutO gandharvastreesulalitavipanceekalaravaiH |
bhavatyaa bhindaanO bhavagirikulaM jRumbhitatamO-
baladrOhee maataScaraNapuruhootO vijayatE ||81||

vasantaM bhaktaanaamapi manasi nityaM parilasad-
ghanacCaayaapoorNaM Sucimapi nRuNaaM taapaSamanam |
nakhEndujyOtsnaabhiH SiSiramapi padmOdayakaraM
namaamaH kaamaakShyaaScaraNamadhikaaScaryakaraNam ||82||

kaveendraaNaaM naanaabhaNitiguNacitreekRutavacaH-
prapancavyaapaaraprakaTanakalaakauSalanidhiH |
adhaHkurvannabjaM sanakabhRugumukhyairmunijanaiH
namasyaH kaamaakShyaaScaraNaparamEShThee vijayatE ||83||

bhavatyaaH kaamaakShi sphuritapadapankEruhabhuvaaM
paraagaaNaaM pooraiH parihRutakalankavyatikaraiH |
nataanaamaamRuShTE hRudayamukurE nirmalaruci
prasannE niSSEShaM pratiphalati viSvaM girisutE ||84||

tava trastaM paadaatkisalayamaraNyaantaramagaat
paraM rEkhaaroopaM kamalamamumEvaaSritamabhoot |
jitaanaaM kaamaakShi dvitayamapi yuktaM paribhavE
vidESE vaasO vaa SaraNagamanaM vaa nijaripOH ||85||

gRuheetvaa yaathaarthyaM nigamavacasaaM dESikakRupaa-
kaTaakSharkajyOtiSSamitamamataabandhatamasaH |
yatantE kaamaakShi pratidivasamantardraDhayituM
tvadeeyaM paadaabjaM sukRutaparipaakEna sujanaaH ||86||

jaDaanaamapyamba smaraNasamayE tavaccaraNayOH
bhramanmanthakShmaabhRuddhumughumitasindhupratibhaTaaH |
prasannaaH kaamaakShi prasabhamadharaspandanakaraa
bhavanti svacCandaM prakRutiparipakkaa bhaNitayaH ||87||

vahannapyaSraantaM madhuraninadaM haMsakamasau
tamEvaadhaH kartuM kimiva yatatE kEligamanE |
bhavasyaivaanandaM vidadhadapi kaamaakShi caraNO
bhavatyaastaddrOhaM bhagavati kimEvaM vitanutE ||88||

yadatyantaM taamyatyalasagativaartaasvapi SivE
tadEtatkaamaakShi prakRutimRudulaM tE padayugam |
kireeTaiH saMghaTTaM kathamiva suraughasya sahatE
muneendraaNaamaastE manasi ca kathaM soociniSitE ||89||

manOrangE matkE vibudhajanasaMmOdajananee
saraagavyaasangaM sarasamRudusaMcaarasubhagaa |
manOgnyaa kaamaakShi prakaTayatu laasyaprakaraNaM
raNanmanjeeraa tE caraNayugaleenartakavadhooH ||90||

pariShkurvanmaataH paSupatikapardaM caraNaraaT
paraacaaM hRutpadmaM paramabhaNiteenaaM ca makuTam |
bhavaakhyE paathOdhau pariharatu kaamaakShi mamataa-
paraadheenatvaM mE parimuShitapaathOjamahimaa ||91||

prasoonaiH samparkaadamarataruNeekuntalabhavaiH
abheeShTaanaaM daanaadaniSamapi kaamaakShi namataam |
svasangaatkankEliprasavajanakatvEna ca SivE
tridhaa dhattE vaartaaM surabhiriti paadO girisutE ||92||

mahaamOhastEnavyatikarabhayaatpaalayati yO
vinikShiptaM svasminnijajanamanOratnamaniSam |
sa raagasyOdrEkaatsatatamapi kaamaakShi tarasaa
kimEvaM paadOsau kisalayaruciM cOrayati tE ||93||

sadaa svaaduMkaaraM viShayalahareeSaalikaNikaaM
samaasvaadya SraantaM hRudayaSukapOtaM janani mE |
kRupaajaalE phaalEkShaNamahiShi kaamaakShi rabhasaat
gRuheetvaa rundheethaarastava padayugeepanjarapuTE ||94||

dhunaanaM kaamaakShi smaraNalavamaatrENa jaDima-
jvaraprauDhiM gooDhasthiti nigamanaikunjakuharE |
alabhyaM sarvEShaaM katicana labhantE sukRutinaH
ciraadanviShyantastava caraNasiddhauShadhamidam ||95||

raNanmanjeeraabhyaaM lalitagamanaabhyaaM sukRutinaaM
manOvaastavyaabhyaaM mathitatimiraabhyaaM nakharucaa |
nidhEyaabhyaaM patyaa nijaSirasi kaamaakShi satataM
namastE paadaabhyaaM nalinamRudulaabhyaaM girisutE ||96||

suraagE raakEndupratinidhimukhE parvatasutE
ciraallabhyE bhaktyaa SamadhanajanaanaaM pariShadaa |
manObhRungO matkaH padakamalayugmE janani tE
prakaamaM kaamaakShi tripuraharavaamaakShi ramataam ||97||

SivE saMvidroopE SaSiSakalacooDapriyatamE
Sanairgatyaagatyaa jitasuravarEbhE girisutE |
yatantE santastE caraNanalinaalaanayugalE
sadaa baddhaM cittapramadakariyoothaM dRuDhataram ||98||

yaSaH sootE maatarmadhurakavitaaM pakShmalayatE
SriyaM dattE cittE kamapi paripaakaM prathayatE |
sataaM paaSagranthiM Sithilayati kiM kiM na kurutE
prapannE kaamaakShyaaH praNatiparipaaTee caraNayOH ||99||

maneeShaaM maahEndreeM kakubhamiva tE kaamapi daSaaM
pradhattE kaamaakShyaaScaraNataruNaadityakiraNaH |
yadeeyE samparkE dhRutarasamarandaa kavayataaM
pareepaakaM dhattE parimalavatee sooktinalinee ||100||

puraa maaraaraatiH puramajayadamba stavaSataiH
prasannaayaaM satyaaM tvayi tuhinaSailEndratanayE |
atastE kaamaakShi sphuratu tarasaa kaalasamayE
samaayaatE maatarmama manasi paadaabjayugalam ||101||

padadvandvaM mandaM gatiShu nivasantaM hRudi sataaM
giraamantE bhraantaM kRutakarahitaanaaM paribRuDhE |
janaanaamaanandaM janani janayantaM praNamataaM
tvadeeyaM kaamaakShi pratidinamahaM naumi vimalam ||102||

idaM yaH kaamaakShyaaScaraNanalinastOtraSatakaM
japEnnityaM bhaktyaa nikhilajagadaahlaadajanakam |
sa viSvEShaaM vandyaH sakalakavilOkaikatilakaH
ciraM bhuktvaa bhOgaanpariNamati cidroopakalayaa ||103||

|| iti paadaaravindaSatakaM sampoorNam ||