nyaasaH%

aMganyaasaH
OM OM paadayOH namaH |
OM naM jaanunOH namaH |
OM mOm oorvOH namaH |
OM naam udarE namaH |
OM raaM hRudi namaH |
OM yam urasi namaH |
OM NaaM mukhE namaH |
OM yaM Sirasi namaH |

karanyaasaH
OM OM dakShiNatarjanyaam namaH |
OM naM dakShiNamadhyamaayaam namaH |
OM mOM dakShiNaanaamikaayaam namaH |
OM bhaM dakShiNakaniShThikaayaam namaH |
OM gaM vaamakaniShThikaayaam namaH |
OM vaM vaamaanikaayaam namaH |
OM tEM vaamamadhyamaayaam namaH |
OM vaaM vaamatarjanyaam namaH |
OM suM dakShiNaanguShThOrdhvaparvaNi namaH |
OM dEM dakShiNaanguShThaadhaH parvaNi namaH |
OM vaaM vaamaanguShThOrdhvaparvaNi namaH |
OM yaM vaamaanguShThaadhaH parvaNi namaH |

viShNuShaDakSharanyaasaH%
OM OM hRudayE namaH |
OM viM moordhnai namaH |
OM ShaM bhrurvOrmadhyE namaH |
OM NaM Sikhaayaam namaH |
OM vEM nEtrayOH namaH |
OM naM sarvasandhiShu namaH |
OM maH praacyaam astraaya phaT |
OM maH aagnEyyaam astraaya phaT |
OM maH dakShiNasyaam astraaya phaT |
OM maH naiRutyE astraaya phaT |
OM maH prateecyaam astraaya phaT |
OM maH vaayavyE astraaya phaT |
OM maH udeecyaam astraaya phaT |
OM maH aiSaanyaam astraaya phaT |
OM maH oordhvaayaam astraaya phaT |
OM maH adharaayaam astraaya phaT |

Sree hariH

atha SreenaaraayaNakavaca

||raajOvaaca||
yayaa guptaH sahastraakShaH savaahaan ripusainikaan|
kreeDanniva vinirjitya trilOkyaa bubhujE Sriyam||1||

bhagavaMstanmamaakhyaahi varma naaraayaNaatmakam|
yathaasstataayinaH Satroon yEna guptOsjayanmRudhE||2||

||SreeSuka uvaaca||
vRutaH purOhitOstvaaShTrO mahEndraayaanupRucCatE|
naaraayaNaakhyaM varmaaha tadihaikamanaaH SRuNu||3||

viSvaroopa uvaacadhautaanghripaaNiraacamya sapavitra udan mukhaH|
kRutasvaangakaranyaasO mantraabhyaaM vaagyataH SuciH||4||

naaraayaNamayaM varma saMnahyEd bhaya aagatE|
paadayOrjaanunOroorvOroodarE hRudyathOrasi||5||

mukhE SirasyaanupoorvyaadOMkaaraadeeni vinyasEt|
OM namO naaraayaNaayEti viparyayamathaapi vaa||6||

karanyaasaM tataH kuryaad dvaadaSaakSharavidyayaa|
praNavaadiyakaarantamangulyanguShThaparvasu||7||

nyasEd hRudaya OnkaaraM vikaaramanu moordhani|
ShakaaraM tu bhruvOrmadhyE NakaaraM Sikhayaa diSEt||8||

vEkaaraM nEtrayOryunjyaannakaaraM sarvasandhiShu|
makaaramastramuddiSya mantramoortirbhavEd budhaH||9||

savisargaM phaDantaM tat sarvadikShu vinirdiSEt|
OM viShNavE nama iti ||10||

aatmaanaM paramaM dhyaayEda dhyEyaM ShaTSaktibhiryutam|
vidyaatEjastapOmoortimimaM mantramudaaharEta ||11||

OM harirvidadhyaanmama sarvarakShaaM nyastaanghripadmaH patagEndrapRuShThE|
daraaricarmaasigadEShucaapaaSaan dadhaanOsShTaguNOsShTabaahuH ||12||

jalEShu maaM rakShatu matsyamoortiryaadOgaNEbhyO varooNasya paaSaat|
sthalEShu maayaavaTuvaamanOsvyaat trivikramaH khEvatu viSvaroopaH ||13||

durgEShvaTavyaajimukhaadiShu prabhuH paayaannRusiMhOsurayuthapaariH|
vimuncatO yasya mahaaTTahaasaM diSO vinEdurnyapataMSca garbhaaH ||14||

rakShatvasau maadhvani yagnyakalpaH svadaMShTrayOnneetadharO varaahaH|
raamOdrikooTEShvatha vipravaasE salakShmaNOsvyaad bharataagrajOssmaan ||15||

maamugradharmaadakhilaat pramaadaannaaraayaNaH paatu naraSca haasaat|
dattastvayOgaadatha yOganaathaH paayaad guNESaH kapilaH karmabandhaat ||16||

sanatkumaarO vatu kaamadEvaaddhayaSeerShaa maaM pathi dEvahElanaat|
dEvarShivaryaH purooShaarcanaantaraat koormO harirmaaM nirayaadaSEShaat ||17||

dhanvantarirbhagavaan paatvapathyaad dvandvaad bhayaadRuShabhO nirjitaatmaa|
yagnyaSca lOkaadavataajjanaantaad balO gaNaat krOdhavaSaadaheendraH ||18||

dvaipaayanO bhagavaanaprabOdhaad buddhastu paakhaNDagaNaat pramaadaat|
kalkiH kalE kaalamalaat prapaatu dharmaavanaayOrookRutaavataaraH ||19||

maaM kESavO gadayaa praataravyaad gOvinda aasangavamaattavENuH|
naaraayaNa praahNa udaattaSaktirmadhyandinE viShNurareendrapaaNiH ||20||

dEvOsparaahNE madhuhOgradhanvaa saayaM tridhaamaavatu maadhavO maam|
dOShE hRuSheekESa utaardharaatrE niSeetha EkOsvatu padmanaabhaH ||21||

Sreevatsadhaamaapararaatra eeSaH pratyooSha eeSOsidharO janaardanaH|
daamOdarOvyaadanusandhyaM prabhaatE viSvESvarO bhagavaan kaalamoortiH ||22||

cakraM yugaantaanalatigmanEmi bhramat samantaad bhagavatprayuktam|
dandagdhi dandagdhyarisainyamaasu kakShaM yathaa vaatasakhO hutaaSaH ||23||

gadESanisparSanavisphulingE niShpiNDhi niShpiNDhyajitapriyaasi|
kooShmaaNDavainaayakayakSharakShObhootagrahaaMScoorNaya coorNayaareen ||24||

tvaM yaatudhaanapramathaprEtamaatRupiSaacavipragrahaghOradRuShTeen|
darEndra vidraavaya kRuShNapooritO bheemasvanOrErhRudayaani kampayan ||25||

tvaM tigmadhaaraasivaraarisainyameeSaprayuktO mama Cindhi Cindhi|
carmanCatacandra Caadaya dviShaamaghOnaaM hara paapacakShuShaam ||26||

yannO bhayaM grahEbhyO bhoot kEtubhyO nRubhya Eva ca|
sareesRupEbhyO daMShTribhyO bhootEbhyOMhObhya Eva vaa ||27||

sarvaaNyEtaani bhagannaamaroopaastrakeertanaat|
prayaantu saMkShayaM sadyO yE naH SrEyaH prateepakaaH ||28||

garooDxO bhagavaan stOtrastObhaSCandOmayaH prabhuH|
rakShatvaSEShakRucCrEbhyO viShvaksEnaH svanaamabhiH ||29||

sarvaapadbhyO harErnaamaroopayaanaayudhaani naH|
buddhindriyamanaH praaNaan paantu paarShadabhooShaNaaH ||30||

yathaa hi bhagavaanEva vastutaH sadsacca yat|
satyanaanEna naH sarvE yaantu naaSamupaadravaaH ||31||

yathaikaatmyaanubhaavaanaaM vikalparahitaH svayam|
bhooShaNaayuddhalingaakhyaa dhattE SakteeH svamaayayaa ||32||

tEnaiva satyamaanEna sarvagnyO bhagavaan hariH|
paatu sarvaiH svaroopairnaH sadaa sarvatra sarvagaH ||33

vidikShu dikShoordhvamadhaH samantaadantarbahirbhagavaan naarasiMhaH|
prahaapayaMllOkabhayaM svanEna grastasamastatEjaaH ||34||

maghavannidamaakhyaataM varma naarayaNaatmakam|
vijEShyasyanjasaa yEna daMSitOsurayoothapaan ||35||

Etad dhaarayamaaNastu yaM yaM paSyati cakShuShaa|
padaa vaa saMspRuSEt sadyaH saadhvasaat sa vimucyatE ||36||

na kutaScita bhayaM tasya vidyaaM dhaarayatO bhavEt|
raajadasyugrahaadibhyO vyaaghraadibhyaSca karhicit ||37||

imaaM vidyaaM puraa kaScit kauSikO dhaarayan dvijaH|
yOgadhaaraNayaa svaangaM jahau sa maroodhanvani ||38||

tasyOpari vimaanEna gandharvapatirEkadaa|
yayau citrarathaH streerbhivRutO yatra dvijakShayaH ||39||

gaganaannyapatat sadyaH savimaanO hyavaak SiraaH|
sa vaalakhilyavacanaadastheenyaadaaya vismitaH|
praasya praaceesarasvatyaaM snaatvaa dhaama svamanvagaat ||40||

||SreeSuka uvaaca||
ya idaM SRuNuyaat kaalE yO dhaarayati caadRutaH|
taM namasyanti bhootaani mucyatE sarvatO bhayaat ||41||

EtaaM vidyaamadhigatO viSvaroopaacCatakratuH|
trailOkyalakShmeeM bubhujE vinirjityamRudhEsuraan ||42||

||iti SreenaaraayaNakavacaM sampoorNam||
( Sreemadbhaagavata skandha 6,a| 8 )