गणेशः
हरिद्राभंचतुर्वादु हारिद्रवसनंविभुम् ।
पाशांकुशधरं दैवंमोदकंदंतमेव च ॥

देवी शैलपुत्री
वंदे वाञ्छितलाभाय चंद्रार्धकृतशेखरां।
वृषारूढां शूलधरां शैलपुत्री यशस्विनीम् ॥

देवी ब्रह्मचारिणी
दधाना करपद्माभ्यामक्षमाला कमंडलू ।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥

देवी चंद्रघंटेति
पिंडजप्रवरारूढा चंदकोपास्त्रकैर्युता ।
प्रसादं तनुते मह्यं चंद्रघंटेति विश्रुता ॥

देवी कूष्मांडा
सुरासंपूर्णकलशं रुधिराप्लुतमेव च ।
दधाना हस्तपद्माभ्यां कूष्मांडा शुभदास्तु मे ॥

देवीस्कंदमाता
सिंहासनगता नित्यं पद्माश्रितकरद्वया ।
शुभदास्तु सदा देवी स्कंदमाता यशस्विनी ॥

देवीकात्यायणी
चंद्रहासोज्ज्वलकरा शार्दूलवरवाहना ।
कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥

देवीकालरात्रि
एकवेणी जपाकर्णपूर नग्ना खरास्थिता ।
लंबोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥ वामपादोल्लसल्लोहलताकंटकभूषणा ।
वर्धनमूर्ध्वजा कृष्णा कालरात्रिर्भयंकरी ॥

देवीमहागौरी
श्वेते वृषे समारूढा श्वेतांबरधरा शुचिः ।
महागौरी शुभं दद्यान्महादेवप्रमोददा ॥

देवीसिद्धिदात्रि
सिद्धगंधर्वयक्षाद्यैरसुरैरमरैरपि ।
सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ॥