atha saadhanapaadaH |

tapaH svaadhyaayESvarapraNidhaanaani kriyaayOgaH ||1||

samaadhibhaavanaarthaH klESatanookaraNaarthaSca ||2||

avidyaasmitaaraagadvEShaabhinivESaaH klESaaH ||3||

avidyaa kShEtramuttarEShaaM prasuptatanuvicCinnOdaaraaNaam ||4||

anityaaSuciduHkhaanaatmasu nityaSucisukhaatmakhyaatiravidyaa ||5||

dRugdarSanaSaktyOrEkaatmatEvaasmitaa ||6||

sukhaanuSayee raagaH ||7||

duHkhaanuSayee dvEShaH ||8||

svarasavaahee viduShOpi tathaarooDhObhinivESaH ||9||

tE pratiprasavahEyaaH sookShmaaH ||10||

dhyaanahEyaastadvRuttayaH ||11||

klESamoolaH karmaaSayO dRuShTaadRuShTajanmavEdaneeyaH ||12||

sati moolE tad vipaakO jaatyaayurbhOgaaH ||13||

tE hlaadaparitaapaphalaaH puNyaapuNyahEtutvaat ||14||

pariNaamataapasaMskaaraduHkhairguNavRuttivirOdhaacca duHkhamEva sarvaM vivEkinaH ||15||

hEyaM duHkhamanaagatam ||16||

draShTTadRuSyayOH saMyOgO hEyahEtuH||17||

prakaaSakriyaasthitiSeelaM bhootEndriyaatmakaM bhOgaapavargaarthaM dRuSyam ||18||

viSEShaaviSEShalingamaatraalingaani guNaparvaaNi ||19||

draShTaa dRuSimaatraH SuddhOpi pratyayaanupaSyaH ||20||

tadartha Eva dRuSyasyaatmaa ||21||

kRutaarthaM prati naShTamapyanaShTaM tadanyasaadhaaraNatvaat ||22||

svasvaamiSaktyOH svaroopOpalabdhihEtuH saMyOgaH ||23||

tasya hEturavidyaa ||24||

tadabhaavaatsaMyOgaabhaavO haanaM tad dRuSEH kaivalyam ||25||

vivEkakhyaatiraviplavaa haanOpaayaH ||26||

tasya saptadhaa praantabhoomiH pragnyaa ||27||

yOgaangaanuShThaanaadaSuddhikShayE gnyaanadeeptiraavivEkakhyaatEH ||28||

yamaniyamaasanapraaNaayaamapratyaahaaradhaaraNaadhyaanasamaadhayOShTaavangaani ||29||

ahiMsaasatyaastEyabrahmacaryaaparigrahaa yamaaH ||30||

jaatidESakaalasamayaanavacCinaaH saarvabhaumaa mahaavratam ||31||

SaucasantOShatapaH svaadhyaayESvarapraNidhaanaani niyamaaH ||32||

vitarkabaadhanE pratipakShabhaavanam ||33||

vitarkaahiMsaadayaH kRutakaaritaanumOditaa lObhakrOdhamOhapoorvakaa mRudumadhyaadhimaatraa duHkhaagnyaanaanantaphalaa iti pratipakShabhaavanam ||34||

ahiMsaapratiShThaayaaM tatsannidhau vairatyaagaH ||35||

satyapratiShThaayaaM kriyaaphalaaSrayatvam ||36||

astEyapratiShThaayaaM sarvaratnOpasthaanam ||37||

brahmacaryapratiShThaayaaM veeryalaabhaH ||38||

aparigrahasthairyE janmakathantaasambOdhaH ||39||

Saucaatsvaangajugupsaa parairasaMsargaH ||40||

sattvaSuddhisaumanasyaikaagryEndriyajayaatmadarSanayOgyatvaani ca ||41||

santOShaat anuttamaHsukhalaabhaH ||42||

kaayEndriyasiddhiraSuddhikShayaat tapasaH ||43||

svaadhyaayaadiShTadEvataasaMprayOgaH ||44||

samaadhisiddhireeSvarapraNidhaanaat ||45||

sthirasukhamaasanam ||46||

prayatnaSaithilyaanantasamaapattibhyaam ||47||

tatO dvandvaanabhighaataH ||48||

tasmin sati SvaasapraSvaasayOrgativicCEdaH praaNaayaamaH ||49||

(sa tu) baahyaabhyantarastambhavRuttirdESakaalasankhyaabhiH paridRuShTO deerghasookShmaH ||50||

baahyaabhyantaraviShayaakShEpee caturthaH ||51||

tataH kSheeyatE prakaaSaavaraNam ||52||

dhaaraNaasu ca yOgyataa manasaH ||53||

svaviShayaasaMprayOgE cittasvaroopaanukaara ivEndriyaaNaaM pratyaahaaraH ||54||

tataH paramaavaSyatEndriyaaNaam ||55||

iti paatanjalayOgadarshanE saadhanapaadO naama dviteeyaH paadaH |