SreepaatanjalayOgadarSanam |

atha vibhootipaadaH |

dESabandhaScittasya dhaaraNaa ||1||

tatra pratyayaikataanataa dhyaanam ||2||

tadEvaarthamaatranirbhaasaM svaroopaSoonyamiva samaadhiH ||3||

trayamEkatra saMyamaH ||4||

tajjayaat pragnyaalOkaH ||5||

tasya bhoomiShu viniyOgaH ||6||

trayamantarangaM poorvEbhyaH ||7||

tadapi bahirangaM nirbeejasya ||8||

vyutthaananirOdhasaMskaarayOrabhibhavapraadurbhaavau nirOdhakShaNacittaanvayO nirOdhapariNaamaH ||9||

tasya praSaantavaahitaa saMskaaraat ||10||

sarvaarthataikaagraatayOH kShayOdayau cittasya samaadhipariNaamaH ||11||

tataH punaH SaantOditau tulyapratyayau cittasyaikaagrataa pariNaamaH ||12||

EtEna bhootEndriyEShu dharmalakShaNaavasthaapariNaamaa vyaakhyaataaH ||13||

SaantOditaavyapadESyadharmaanupaatee dharmee ||14||

kramaanyatvaM pariNaamaanyatvE hEtuH ||15||

pariNaamatrayasaMyamaadateetaanaagatagnyaanam ||16||

SabdaarthapratyayaanaamitarEtaraadhyaasaat sankarastatpravibhaagasaMyamaat sarvabhootarutagnyaanam ||17||

saMskaarasaakShaatkaraNaat poorvajaatignyaanam ||18||

pratyayasya paracittagnyaanam ||19||

na ca tat saalambanaM tasyaaviShayeebhootatvaat ||20||

kaayaroopasaMyamaat tadgraahyaSaktistambhE cakShuH prakaaSaasaMprayOgEntardhaanam ||21||

sOpakramaM nirupakramaM ca karma tatsaMyamaadaparaantagnyaanamariShTEbhyO vaa ||22||

maitryaadiShu balaani ||23||

balEShu hastibalaadeenee ||24||

pravRuttyaalOkanyaasaat sookShmavyavahitaviprakRuShTagnyaanam ||25||

bhuvanagnyaanaM sooryE saMyamaat ||26||

candrE taaraavyoohagnyaanam ||27||

dhruvE tadgatignyaanam ||28||

naabhicakrE kaayavyoohagnyaanam ||29||

kaNThakoopE kShutpipaasaanivRuttiH ||30||

koormanaaDyaaM sthairyam ||31||

moordhajyOtiShi siddhadarSanam ||32||

praatibhaadvaa sarvam ||33||

hRudayE cittasaMvit ||34||

sattvapuruShayOratyantaasankeerNayOH pratyayaaviSEShO bhOgaH paraarthatvaat svaarthasaMyamaat puruShagnyaanam ||35||

tataH praatibhaSraavaNavEdanaadarSaasvaadavaartaa jaayantE ||36||

tE samaadhaavupasargaavyutthaanE siddhayaH ||37||

bandhakaaraNaSaithilyaat pracaarasaMvEdanaacca cittasya paraSareeraavESaH ||38||

udaanajayaajjalapankakaNTakaadiShvasanga utkraantiSca ||39||

samaanajayaajjvalanam ||40||

SrOtraakaaSayOH sambandhasaMyamaat divyaM SrOtram ||41||

kaayaakaaSayOH sambandhasaMyamaat laghutoolasamaapattESca aakaaSagamanam ||42||

bahirakalpitaa vRuttirmahaavidEhaa tataH prakaaSaavaraNakShayaH ||43||

sthoolasvaroopasookShmaanvayaarthavattvasaMyamaat bhootajayaH ||44||

tatONimaadipraadurbhaavaH kaayasaMpat taddharmaanabhighaataSca ||45||

roopalaavaNyabalavajrasaMhananatvaani kaayasampat ||46||

grahaNasvaroopaasmitaanvayaarthavattvasaMyamaadindriyajayaH ||47||

tatO manOjavitvaM vikaraNabhaavaH pradhaanajayaSca ||48||

sattvapuruShaanyataakhyaatimaatrasya sarvabhaavaadhiShThaatRutvaM sarvagnyaatRutvanca ||49||

tadvairaagyaadapi dOShabeejakShayE kaivalyam ||50||

sthaanyupanimantraNE sangasmayaakaraNaM punaraniShTaprasangaat ||51||

kShaNatatkramayOH saMyamaadvivEkajaM gnyaanam ||52||

jaatilakShaNadESairanyataanavacCEdaat tulyayOstataH pratipattiH ||53||

taarakaM sarvaviShayaM sarvathaaviShayamakramaM cEti vivEkajaM gnyaanam ||54||

sattvapuruShayOH SuddhisaamyE kaivalyam ||55||

iti SreepaatanjalayOgadarSanE vibhootipaadO naama tRuteeyaH paadaH |