OM tacchaM yOraavRu’NeemahE | gaatuM yagnyaaya’ | gaatuM yagnyapa’tayE | daivee” svastira’stu naH | svastirmaanu’ShEbhyaH | oordhvaM ji’gaatu bhEShajam | SaM nO’ astu dvipadE” | SaM chatu’ShpadE |

OM SaaMtiH SaaMtiH SaaMti’H ||

sahasra’SeerShaa puru’ShaH | sahasraakShaH sahasra’paat |
sa bhoomi’M viSvatO’ vRutvaa | atya’tiShThaddaSaaMguLam ||

puru’Sha EvEdagM sarvam” | yadbhootaM yachcha bhavyam” |
utaamRu’tatva syESaa’naH | yadannE’naatirOha’ti ||

Etaavaa’nasya mahimaa | atO jyaayaag’^Scha pooru’ShaH |
paadO”sya viSvaa’ bhootaani’ | tripaada’syaamRuta’M divi ||

tripaadoordhva udaitpuru’ShaH | paadO”syEhaabha’vaatpuna’H |
tatO viShvaN-vya’kraamat | saaSanaanaSanE abhi ||

tasmaa”dviraaDa’jaayata | viraajO adhi pooru’ShaH |
sa jaatO atya’richyata | paSchaad-bhoomimathO’ puraH ||

yatpuru’ShENa haviShaa” | dEvaa yagnyamata’nvata |
vasantO a’syaaseedaajyam” | greeShma idhmaSSaradhdhaviH ||

saptaasyaa’san-paridhaya’H | triH sapta samidha’H kRutaaH |
dEvaa yadyagnyaM ta’nvaanaaH | aba’dhnan-puru’ShaM paSum ||

taM yagnyaM barhiShi praukShan’ | puru’ShaM jaatama’grataH |
tEna’ dEvaa aya’janta | saadhyaa RuSha’yaScha yE ||

tasmaa”dyagnyaat-sa’rvahuta’H | saMbhRu’taM pRuShadaajyam |
paSoog-staag^Scha’krE vaayavyaan’ | aaraNyaan-graamyaaScha yE ||

tasmaa”dyagnyaatsa’rvahuta’H | RuchaH saamaa’ni jagnyirE |
ChaMdaag’Msi jagnyirE tasmaa”t | yajustasmaa’dajaayata ||

tasmaadaSvaa’ ajaayanta | yE kE chO’bhayaada’taH |
gaavO’ ha jagnyirE tasmaa”t | tasmaa”jjaataa a’jaavaya’H ||

yatpuru’ShaM vya’dadhuH | katithaa vya’kalpayan |
mukhaM kima’sya kau baahoo | kaavooroo paadaa’vuchyEtE ||

braahmaNO”sya mukha’maaseet | baahoo raa’janya’H kRutaH |
ooroo tada’sya yadvaiSya’H | padbhyaagM SoodrO a’jaayataH ||

chaMdramaa mana’sO jaataH | chakShOH sooryO’ ajaayata |
mukhaadindra’SchaagniScha’ | praaNaadvaayura’jaayata ||

naabhyaa’ aaseedantari’kSham | SeerShNO dyauH sama’vartata |
padbhyaaM bhoomirdiSaH SrOtraa”t | tathaa’ lOkaagm aka’lpayan ||

vEdaahamE’taM puru’ShaM mahaaMtam” | aadityava’rNaM tama’sastu paarE |
sarvaa’Ni roopaaNi’ vichitya dheera’H | naamaa’ni kRutvaabhivadan, yadaastE” ||

dhaataa purastaadyamu’daajahaara’ | SakraH pravidvaan-pradiSaSchata’sraH |
tamEvaM vidvaanamRuta’ iha bha’vati | naanyaH panthaa aya’naaya vidyatE ||

yagnyEna’ yagnyama’yajaMta dEvaaH | taani dharmaa’Ni prathamaanyaa’san |
tE ha naaka’M mahimaana’H sachantE | yatra poorvE’ saadhyaassanti’ dEvaaH ||

adbhyaH saMbhoo’taH pRuthivyai rasaa”chcha | viSvaka’rmaNaH sama’vartataadhi’ |
tasya tvaShTaa’ vidadha’droopamE’ti | tatpuru’Shasya viSvamaajaa’namagrE” ||

vEdaahamEtaM puru’ShaM mahaantam” | aadityava’rNaM tama’saH para’staat |
tamEvaM vidvaanamRuta’ iha bha’vati | naanyaH panthaa’ vidyatEya’naaya ||

prajaapa’tiScharati garbhE’ antaH | ajaaya’maanO bahudhaa vijaa’yatE |
tasya dheeraaH pari’jaananti yOnim” | maree’cheenaaM padamicChanti vEdhasa’H ||

yO dEvEbhya aata’pati | yO dEvaanaa”M purOhi’taH |
poorvO yO dEvEbhyO’ jaataH | namO’ ruchaaya braahma’yE ||

rucha’M braahmaM janaya’ntaH | dEvaa agrE tada’bruvan |
yastvaivaM braa”hmaNO vidyaat | tasya dEvaa asan vaSE” ||

hreeScha’ tE lakShmeeScha patnyau” | ahOraatrE paarSvE |
nakSha’traaNi roopam | aSvinau vyaattam” |
iShTaM ma’niShaaNa | amuM ma’niShaaNa | sarva’M maniShaaNa ||

tacchaM yOraavRu’NeemahE | gaatuM yagnyaaya’ | gaatuM yagnyapa’tayE | daivee” svastira’stu naH | svastirmaanu’ShEbhyaH | oordhvaM ji’gaatu bhEShajam | SaM nO’ astu dvipadE” | SaM chatu’ShpadE |

OM SaaMtiH SaaMtiH SaaMti’H ||