aadau karmaprasangaatkalayati kaluShaM maatRukukShau sthitaM maaM
viNmootraamEdhyamadhyE kathayati nitaraaM jaaTharO jaatavEdaaH |
yadyadvai tatra duHkhaM vyathayati nitaraaM SakyatE kEna vaktuM
kShantavyO mEparaadhaH Siva Siva Siva bhO Sree mahaadEva SambhO ||1||

baalyE duHkhaatirEkO malalulitavapuH stanyapaanE pipaasaa
nO SaktaScEndriyEbhyO bhavaguNajanitaaH jantavO maaM tudanti |
naanaarOgaadiduHkhaadrudanaparavaSaH SankaraM na smaraami
kShantavyO mEparaadhaH Siva Siva Siva bhO Sree mahaadEva SambhO ||2||

prauDhOhaM yauvanasthO viShayaviShadharaiH pancabhirmarmasandhau
daShTO naShTOvivEkaH sutadhanayuvatisvaadusaukhyE niShaNNaH |
SaiveecintaaviheenaM mama hRudayamahO maanagarvaadhirooDhaM
kShantavyO mEparaadhaH Siva Siva Siva bhO Sree mahaadEva SambhO ||3||

vaardhakyE cEndriyaaNaaM vigatagatimatiScaadhidaivaaditaapaiH
paapai rOgairviyOgaistvanavasitavapuH prauDhaheenaM ca deenam |
mithyaamOhaabhilaaShairbhramati mama manO dhoorjaTErdhyaanaSoonyaM
kShantavyO mEparaadhaH Siva Siva Siva bhO Sree mahaadEva SambhO ||4||

nO SakyaM smaartakarma pratipadagahanapratyavaayaakulaakhyaM
SrautE vaartaa kathaM mE dvijakulavihitE brahmamaargEsusaarE |
gnyaatO dharmO vicaaraiH SravaNamananayOH kiM nididhyaasitavyaM
kShantavyO mEparaadhaH Siva Siva Siva bhO Sree mahaadEva SambhO ||5||

snaatvaa pratyooShakaalE snapanavidhividhau naahRutaM gaangatOyaM
poojaarthaM vaa kadaacidbahutaragahanaatkhaNDabilveedalaani |
naaneetaa padmamaalaa sarasi vikasitaa gandhadhoopaiH tvadarthaM
kShantavyO mEparaadhaH Siva Siva Siva bhO Sree mahaadEva SambhO ||6||

dugdhairmadhvaajyutairdadhisitasahitaiH snaapitaM naiva lingaM
nO liptaM candanaadyaiH kanakaviracitaiH poojitaM na prasoonaiH |
dhoopaiH karpooradeepairvividharasayutairnaiva bhakShyOpahaaraiH
kShantavyO mEparaadhaH Siva Siva Siva bhO Sree mahaadEva SambhO ||7||

dhyaatvaa cittE SivaakhyaM pracurataradhanaM naiva dattaM dvijEbhyO
havyaM tE lakShasankhyairhutavahavadanE naarpitaM beejamantraiH |
nO taptaM gaangaateerE vratajananiyamaiH rudrajaapyairna vEdaiH
kShantavyO mEparaadhaH Siva Siva Siva bhO Sree mahaadEva SambhO ||8||

sthitvaa sthaanE sarOjE praNavamayamarutkumbhakE (kuNDalE)sookShmamaargE
SaantE svaantE praleenE prakaTitavibhavE jyOtiroopEparaakhyE |
lingagnyE brahmavaakyE sakalatanugataM SankaraM na smaraami
kShantavyO mEparaadhaH Siva Siva Siva bhO Sree mahaadEva SambhO ||9||

nagnO niHsangaSuddhastriguNavirahitO dhvastamOhaandhakaarO
naasaagrE nyastadRuShTirviditabhavaguNO naiva dRuShTaH kadaacit |
unmanyaavasthayaa tvaaM vigatakalimalaM SankaraM na smaraami
kShantavyO mEparaadhaH Siva Siva Siva bhO Sree mahaadEva SambhO ||10||

candrOdbhaasitaSEkharE smaraharE gangaadharE SankarE
sarpairbhooShitakaNThakarNayugalE (vivarE)nEtrOtthavaiSvaanarE |
dantitvakkRutasundaraambaradharE trailOkyasaarE harE
mOkShaarthaM kuru cittavRuttimacalaamanyaistu kiM karmabhiH ||11||

kiM vaanEna dhanEna vaajikaribhiH praaptEna raajyEna kiM
kiM vaa putrakalatramitrapaSubhirdEhEna gEhEna kim |
gnyaatvaitatkShaNabhanguraM sapadi rE tyaajyaM manO doorataH
svaatmaarthaM guruvaakyatO bhaja mana Sreepaarvateevallabham ||12||

aayurnaSyati paSyataaM pratidinaM yaati kShayaM yauvanaM
pratyaayaanti gataaH punarna divasaaH kaalO jagadbhakShakaH |
lakShmeestOyatarangabhangacapalaa vidyuccalaM jeevitaM
tasmaattvaaM (maaM)SaraNaagataM SaraNada tvaM rakSha rakShaadhunaa ||13||

vandE dEvamumaapatiM suraguruM vandE jagatkaaraNaM
vandE pannagabhooShaNaM mRugadharaM vandE paSoonaaM patim |
vandE sooryaSaSaankavahninayanaM vandE mukundapriyaM
vandE bhaktajanaaSrayaM ca varadaM vandE SivaM Sankaram ||14||

gaatraM bhasmasitaM ca hasitaM hastE kapaalaM sitaM
khaTvaangaM ca sitaM sitaSca vRuShabhaH karNE sitE kuNDalE |
gangaaphEnasitaa jaTaa paSupatEScandraH sitO moordhani
sOyaM sarvasitO dadaatu vibhavaM paapakShayaM sarvadaa ||15||

karacaraNakRutaM vaakkaayajaM karmajaM vaa
SravaNanayanajaM vaa maanasaM vaaparaadham |
vihitamavihitaM vaa sarvamEtatkShmasva
Siva Siva karuNaabdhE Sree mahaadEva SambhO ||16||

||iti Sreemad SankaraacaaryakRuta SivaaparaadhakShamaapaNa stOtraM saMpoorNam ||