asya Sree Sivakavacha stOtramahaamantrasya RuShabhayOgeeSvara RuShiH |
anuShTup CandaH |
SreesaambasadaaSivO dEvataa |
OM beejam |
namaH SaktiH |
SivaayEti keelakam |
mama saambasadaaSivapreetyarthE japE viniyOgaH ||

karanyaasaH
OM sadaaSivaaya aMguShThaabhyaaM namaH | naM gaMgaadharaaya tarjaneebhyaaM namaH | maM mRutyunjayaaya madhyamaabhyaaM namaH |

SiM SoolapaaNayE anaamikaabhyaaM namaH | vaaM pinaakapaaNayE kaniShThikaabhyaaM namaH | yam umaapatayE karatalakarapRuShThaabhyaaM namaH |

hRudayaadi aMganyaasaH
OM sadaaSivaaya hRudayaaya namaH | naM gaMgaadharaaya SirasE svaahaa | maM mRutyunjayaaya Sikhaayai vaShaT |

SiM SoolapaaNayE kavachaaya hum | vaaM pinaakapaaNayE nEtratrayaaya vauShaT | yam umaapatayE astraaya phaT | bhoorbhuvassuvarOmiti digbandhaH ||

dhyaanam%
vajradaMShTraM trinayanaM kaalakaNTha mariMdamam |
sahasrakaramatyugraM vandE SaMbhum umaapatim ||
rudraakShakankaNalasatkaradaNDayugmaH paalaantaraalasitabhasmadhRutatripuNDraH |
panchaakSharaM paripaThan varamantraraajaM dhyaayan sadaa paSupatiM SaraNaM vrajEthaaH ||

ataH paraM sarvapuraaNaguhyaM niHSEShapaapaughaharaM pavitram |
jayapradaM sarvavipatpramOchanaM vakShyaami Saivam kavachaM hitaaya tE ||

panchapoojaa%
laM pRuthivyaatmanE gandhaM samarpayaami |
ham aakaaSaatmanE puShpaiH poojayaami |
yaM vaayvaatmanE dhoopam aaghraapayaami |
ram agnyaatmanE deepaM darSayaami |
vam amRutaatmanE amRutaM mahaanaivEdyaM nivEdayaami |
saM sarvaatmanE sarvOpachaarapoojaaM samarpayaami ||

mantraH

RuShabha uvaacha

namaskRutya mahaadEvaM viSvavyaapinameeSvaram |
vakShyE SivamayaM varma sarvarakShaakaraM nRuNaam || 1 ||

Suchau dESE samaaseenO yathaavatkalpitaasanaH |
jitEndriyO jitapraaNaSchintayEchCivamavyayam || 2 ||

hRutpuNDareekaantarasanniviShTaM svatEjasaa vyaaptanabhOvakaaSam |
ateendriyaM sookShmamanantamaadyaM dhyaayEt paraanandamayaM mahESam ||

dhyaanaavadhootaakhilakarmabandha- SchiraM chidaananda nimagnachEtaaH |
ShaDakSharanyaasa samaahitaatmaa SaivEna kuryaatkavachEna rakShaam ||

maaM paatu dEvOkhiladEvataatmaa saMsaarakoopE patitaM gabheerE |
tannaama divyaM paramantramoolaM dhunOtu mE sarvamaghaM hRudistham ||

sarvatra maaM rakShatu viSvamoorti- rjyOtirmayaanandaghanaSchidaatmaa |
aNOraNiyaanuruSaktirEkaH sa eeSvaraH paatu bhayaadaSEShaat ||

yO bhoosvaroopENa bibharti viSvaM paayaatsa bhoomErgiriSOShTamoortiH |
yOpaaM svaroopENa nRuNaaM karOti saMjeevanaM sOvatu maaM jalEbhyaH ||

kalpaavasaanE bhuvanaani dagdhvaa sarvaaNi yO nRutyati bhoorileelaH |
sa kaalarudrOvatu maaM davaagnEH vaatyaadibheetErakhilaachcha taapaat ||

pradeeptavidyutkanakaavabhaasO vidyaavaraabheeti kuThaarapaaNiH |
chaturmukhastatpuruShastrinEtraH praachyaaM sthitO rakShatu maamajasram ||

kuThaarakhETaankuSa SoolaDhakkaa- kapaalapaaSaakSha guNaandadhaanaH |
chaturmukhO neelaruchistrinEtraH paayaadaghOrO diSi dakShiNasyaam ||

kundEnduSankhasphaTikaavabhaasO vEdaakShamaalaa varadaabhayaankaH |
tryakShaSchaturvaktra uruprabhaavaH sadyOdhijaatOvatu maaM prateechyaam ||

varaakShamaalaabhayaTankahastaH sarOjakinjalkasamaanavarNaH |
trilOchanaSchaaruchaturmukhO maaM paayaadudeechyaaM diSi vaamadEvaH ||

vEdaabhayEShTaankuSaTankapaaSa- kapaalaDhakkaakSharaSoolapaaNiH |
sitadyutiH panchamukhOvataanmaam eeSaana oordhvaM paramaprakaaSaH ||

moordhaanamavyaanmama chandramauliH bhaalaM mamaavyaadatha bhaalanEtraH |
nEtrE mamaavyaadbhaganEtrahaaree naasaaM sadaa rakShatu viSvanaathaH ||

paayaachCrutee mE SrutigeetakeertiH kapOlamavyaatsatataM kapaalee |
vaktraM sadaa rakShatu panchavaktrO jihvaaM sadaa rakShatu vEdajihvaH ||

kaNThaM gireeSOvatu neelakaNThaH paaNidvayaM paatu pinaakapaaNiH |
dOrmoolamavyaanmama dharmabaahuH vakShaHsthalaM dakShamakhaantakOvyaat ||

mamOdaraM paatu gireendradhanvaa madhyaM mamaavyaanmadanaantakaaree |
hErambataatO mama paatu naabhiM paayaatkaTiM dhoorjaTireeSvarO mE ||

oorudvayaM paatu kubEramitrO jaanudvayaM mE jagadeeSvarOvyaat |
janghaayugaM pungavakEturavyaat paadau mamaavyaatsuravandyapaadaH ||

mahESvaraH paatu dinaadiyaamE maaM madhyayaamEvatu vaamadEvaH |
trilOchanaH paatu tRuteeyayaamE vRuShadhvajaH paatu dinaantyayaamE ||

paayaanniSaadau SaSiSEkharO maaM gangaadharO rakShatu maaM niSeethE |
gaureepatiH paatu niSaavasaanE mRutyunjayO rakShatu sarvakaalam ||

antaHsthitaM rakShatu SaMkarO maaM sthaaNuH sadaa paatu bahiHsthitaM maam |
tadantarE paatu patiH paSoonaaM sadaaSivO rakShatu maaM samantaat ||

tiShThantamavyaad bhuvanaikanaathaH paayaadvrajantaM pramathaadhinaathaH |
vEdaantavEdyOvatu maaM niShaNNaM maamavyayaH paatu SivaH Sayaanam ||

maargEShu maaM rakShatu neelakaNThaH SailaadidurgEShu puratrayaariH |
araNyavaasaadi mahaapravaasE paayaanmRugavyaadha udaaraSaktiH ||

kalpaantakaalOgrapaTuprakOpa- sphuTaaTTahaasOchchalitaaNDakOSaH |
ghOraarisEnaarNava durnivaara- mahaabhayaadrakShatu veerabhadraH ||

pattyaSvamaatangarathaavaroothinee- sahasralakShaayuta kOTibheeShaNam |
akShauhiNeenaaM SatamaatataayinaaM CindyaanmRuDO ghOrakuThaara dhaarayaa ||

nihantu dasyoonpralayaanalaarchiH jvalattriSoolaM tripuraantakasya | SaardoolasiMharkShavRukaadihiMsraan saMtraasayatveeSadhanuH pinaakaH ||

duH svapna duH Sakuna durgati daurmanasya- durbhikSha durvyasana duHsaha duryaSaaMsi | utpaatataapaviShabheetimasadgrahaartiM vyaadheeMScha naaSayatu mE jagataamadheeSaH ||

OM namO bhagavatE sadaaSivaaya

sakalatatvaatmakaaya sarvamantrasvaroopaaya sarvayantraadhiShThitaaya sarvatantrasvaroopaaya sarvatatvavidooraaya brahmarudraavataariNE neelakaNThaaya paarvateemanOharapriyaaya sOmasooryaagnilOchanaaya bhasmOddhoolitavigrahaaya mahaamaNi mukuTadhaaraNaaya maaNikyabhooShaNaaya sRuShTisthitipralayakaala- raudraavataaraaya dakShaadhvaradhvaMsakaaya mahaakaalabhEdanaaya mooladhaaraikanilayaaya tatvaateetaaya gaMgaadharaaya sarvadEvaadidEvaaya ShaDaaSrayaaya vEdaantasaaraaya trivargasaadhanaaya anantakOTibrahmaaNDanaayakaaya ananta vaasuki takShaka- karkOTaka Sankha kulika- padma mahaapadmEti- aShTamahaanaagakulabhooShaNaaya praNavasvaroopaaya chidaakaaSaaya aakaaSa dik svaroopaaya grahanakShatramaalinE sakalaaya kalankarahitaaya sakalalOkaikakartrE sakalalOkaikabhartrE sakalalOkaikasaMhartrE sakalalOkaikaguravE sakalalOkaikasaakShiNE sakalanigamaguhyaaya sakalavEdaantapaaragaaya sakalalOkaikavarapradaaya sakalalOkaikaSaMkaraaya sakaladuritaartibhanjanaaya sakalajagadabhayaMkaraaya SaSaankaSEkharaaya SaaSvatanijaavaasaaya niraakaaraaya niraabhaasaaya niraamayaaya nirmalaaya nirmadaaya niSchintaaya nirahaMkaaraaya niraMkuSaaya niShkalankaaya nirguNaaya niShkaamaaya niroopaplavaaya nirupadravaaya niravadyaaya nirantaraaya niShkaaraNaaya niraataMkaaya niShprapanchaaya nissangaaya nirdvandvaaya niraadhaaraaya neeraagaaya niShkrOdhaaya nirlOpaaya niShpaapaaya nirbhayaaya nirvikalpaaya nirbhEdaaya niShkriyaaya nistulaaya niHsaMSayaaya niraMjanaaya nirupamavibhavaaya nityaSuddhabuddhamuktaparipoorNa- sachchidaanandaadvayaaya paramaSaantasvaroopaaya paramaSaantaprakaaSaaya tEjOroopaaya tEjOmayaaya tEjOdhipatayE jaya jaya rudra mahaarudra mahaaraudra bhadraavataara mahaabhairava kaalabhairava kalpaantabhairava kapaalamaalaadhara khaTvaanga charmakhaDgadhara paaSaankuSa- DamarooSoola chaapabaaNagadaaSaktibhiMdipaala- tOmara musala mudgara paaSa parigha- bhuSuNDee Sataghnee chakraadyaayudhabheeShaNaakaara- sahasramukhadaMShTraakaraalavadana vikaTaaTTahaasa visphaarita brahmaaNDamaNDala naagEndrakuNDala naagEndrahaara naagEndravalaya naagEndracharmadhara naagEndranikEtana mRutyunjaya tryambaka tripuraantaka viSvaroopa viroopaakSha viSvESvara vRuShabhavaahana viShavibhooShaNa viSvatOmukha sarvatOmukha maaM rakSha rakSha jvalajvala prajvala prajvala mahaamRutyubhayaM Samaya Samaya apamRutyubhayaM naaSaya naaSaya rOgabhayam utsaadayOtsaadaya viShasarpabhayaM Samaya Samaya chOraan maaraya maaraya mama Satroon uchchaaTayOchchaaTaya triSoolEna vidaaraya vidaaraya kuThaarENa bhindhi bhindhi khaDgEna Cinddi Cinddi khaTvaangEna vipOdhaya vipOdhaya musalEna niShpEShaya niShpEShaya baaNaiH saMtaaDaya saMtaaDaya yakSha rakShaaMsi bheeShaya bheeShaya aSESha bhootaan vidraavaya vidraavaya kooShmaaNDabhootavEtaalamaareegaNa- brahmaraakShasagaNaan saMtraasaya saMtraasaya mama abhayaM kuru kuru mama paapaM SOdhaya SOdhaya vitrastaM maam aaSvaasaya aaSvaasaya narakamahaabhayaan maam uddhara uddhara amRutakaTaakShaveekShaNEna maaM- aalOkaya aalOkaya saMjeevaya saMjeevaya kShuttRuShNaartaM maam aapyaayaya aapyaayaya duHkhaaturaM maam aanandaya aanandaya SivakavachEna maam aachCaadaya aachCaadaya

hara hara mRutyuMjaya tryambaka sadaaSiva paramaSiva namastE namastE namaH ||

poorvavat – hRudayaadi nyaasaH |

panchapoojaa ||

bhoorbhuvassuvarOmiti digvimOkaH ||

phalaSrutiH%
RuShabha uvaacha ityEtatparamaM SaivaM kavachaM vyaahRutaM mayaa |
sarva baadhaa praSamanaM rahasyaM sarva dEhinaam ||

yaH sadaa dhaarayEnmartyaH SaivaM kavachamuttamam |
na tasya jaayatE kaapi bhayaM SaMbhOranugrahaat ||

kSheeNaayuH praaptamRutyurvaa mahaarOgahatOpi vaa |
sadyaH sukhamavaapnOti deerghamaayuScha vindati ||

sarvadaaridrayaSamanaM saumaangalyavivardhanam |
yO dhattE kavachaM SaivaM sa dEvairapi poojyatE ||

mahaapaatakasanghaatairmuchyatE chOpapaatakaiH |
dEhaantE muktimaapnOti SivavarmaanubhaavataH ||

tvamapi Sraddayaa vatsa SaivaM kavachamuttamam |
dhaarayasva mayaa dattaM sadyaH SrEyO hyavaapsyasi ||

Sreesoota uvaacha

ityuktvaa RuShabhO yOgee tasmai paarthiva soonavE |
dadau SankhaM mahaaraavaM khaDgaM cha ariniShoodanam ||

punaScha bhasma saMmaMtrya tadangaM paritOspRuSat |
gajaanaaM ShaTsahasrasya triguNasya balaM dadau ||

bhasmaprabhaavaat saMpraaptabalaiSvarya dhRuti smRutiH |
sa raajaputraH SuSubhE Saradarka iva Sriyaa ||

tamaaha praanjaliM bhooyaH sa yOgee nRupanandanam |
ESha khaDgO mayaa dattastapOmantraanubhaavataH ||

SitadhaaramimaM khaDgaM yasmai darSayasE sphuTam |
sa sadyO mriyatE SatruH saakShaanmRutyurapi svayam ||

asya Sankhasya nirhraadaM yE SRuNvanti tavaahitaaH |
tE moorchCitaaH patiShyanti nyastaSastraa vichEtanaaH ||

khaDgaSankhaavimau divyau parasainyavinaaSakau |
aatmasainyasvapakShaaNaaM SauryatEjOvivardhanau ||

EtayOScha prabhaavEna SaivEna kavachEna cha |
dviShaTsahasra naagaanaaM balEna mahataapi cha ||

bhasmadhaaraNa saamarthyaachCatrusainyaM vijEShyasE |
praapya siMhaasanaM pitryaM gOptaasi pRuthiveemimaam ||

iti bhadraayuShaM samyaganuSaasya samaatRukam |
taabhyaaM saMpoojitaH sOtha yOgee svairagatiryayau ||

iti SreeskaandamahaapuraaNE brahmOttarakhaNDE Sivakavacha prabhaava varNanaM naama dvaadaSOdhyaayaH saMpoorNaH || ||