kalaabhyaaM cooDaalaMkRuta-SaSi kalaabhyaaM nija tapaH-
phalaabhyaaM bhaktEshu prakaTita-phalaabhyaaM bhavatu mE |
SivaabhyaaM-astOka-tribhuvana SivaabhyaaM hRudi punar-
bhavaabhyaam aananda sphura-danubhavaabhyaaM natiriyam || 1 ||

galantee SambhO tvac-carita-saritaH kilbisha-rajO
dalantee dheekulyaa-saraNishu patantee vijayataam
diSantee saMsaara-bhramaNa-paritaapa-upaSamanaM
vasantee mac-cEtO-hRudabhuvi Sivaananda-laharee 2

trayee-vEdyaM hRudyaM tri-pura-haram aadyaM tri-nayanaM
jaTaa-bhaarOdaaraM calad-uraga-haaraM mRuga dharam
mahaa-dEvaM dEvaM mayi sadaya-bhaavaM paSu-patiM
cid-aalambaM saambaM Sivam-ati-viDambaM hRudi bhajE 3

sahasraM vartantE jagati vibudhaaH kshudra-phaladaa
na manyE svapnE vaa tad-anusaraNaM tat-kRuta-phalam
hari-brahmaadeenaaM-api nikaTa-bhaajaaM-asulabhaM
ciraM yaacE SambhO Siva tava padaambhOja-bhajanam 4

smRutau SaastrE vaidyE Sakuna-kavitaa-gaana-phaNitau
puraaNE mantrE vaa stuti-naTana-haasyEshu-acaturaH
kathaM raajnaaM preetir-bhavati mayi kO(a)haM paSu-patE
paSuM maaM sarvajna prathita-kRupayaa paalaya vibhO 5

ghaTO vaa mRut-piNDO-api-aNur-api ca dhoomO-agnir-acalaH
paTO vaa tantur-vaa pariharati kiM ghOra-Samanam
vRuthaa kaNTha-kshObhaM vahasi tarasaa tarka-vacasaa
padaambhOjaM SambhOr-bhaja parama-saukhyaM vraja sudheeH 6

manas-tE paadaabjE nivasatu vacaH stOtra-phaNitau
karau ca-abhyarcaayaaM Srutir-api kathaakarNana-vidhau
tava dhyaanE buddhir-nayana-yugalaM moorti-vibhavE
para-granthaan kair-vaa parama-Siva jaanE param-ataH 7

yathaa buddhiH-Suktau rajatam iti kaacaaSmani maNir-
jalE paishTE ksheeraM bhavati mRuga-tRushNaasu salilam
tathaa dEva-bhraantyaa bhajati bhavad-anyaM jaDa janO
mahaa-dEvESaM tvaaM manasi ca na matvaa paSu-patE 8

gabheerE kaasaarE viSati vijanE ghOra-vipinE
viSaalE SailE ca bhramati kusumaarthaM jaDa-matiH
samarpyaikaM cEtaH-sarasijam umaa naatha bhavatE
sukhEna-avasthaatuM jana iha na jaanaati kim-ahO 9

naratvaM dEvatvaM naga-vana-mRugatvaM maSakataa
paSutvaM keeTatvaM bhavatu vihagatvaadi-jananam
sadaa tvat-paadaabja-smaraNa-paramaananda-laharee
vihaaraasaktaM cEd-hRudayaM-iha kiM tEna vapushaa 10

vaTurvaa gEhee vaa yatir-api jaTee vaa taditarO
narO vaa yaH kaScid-bhavatu bhava kiM tEna bhavati
yadeeyaM hRut-padmaM yadi bhavad-adheenaM paSu-patE
tadeeyas-tvaM SambhO bhavasi bhava bhaaraM ca vahasi 11

guhaayaaM gEhE vaa bahir-api vanE vaa(a)dri-SikharE
jalE vaa vahnau vaa vasatu vasatEH kiM vada phalam
sadaa yasyaivaantaHkaraNam-api SambO tava padE
sthitaM ced-yOgO(a)sau sa ca parama-yOgee sa ca sukhee 12

asaarE saMsaarE nija-bhajana-doorE jaDadhiyaa
bharamantaM maam-andhaM parama-kRupayaa paatum ucitam
mad-anyaH kO deenas-tava kRupaNa-rakshaati-nipuNas-
tvad-anyaH kO vaa mE tri-jagati SaraNyaH paSu-patE 13

prabhus-tvaM deenaanaaM khalu parama-bandhuH paSu-patE
pramukhyO(a)haM tEshaam-api kim-uta bandhutvam-anayOH
tvayaiva kshantavyaaH Siva mad-aparaadhaaS-ca sakalaaH
prayatnaat-kartavyaM mad-avanam-iyaM bandhu-saraNiH 14

upEkshaa nO cEt kiM na harasi bhavad-dhyaana-vimukhaaM
duraaSaa-bhooyishThaaM vidhi-lipim-aSaktO yadi bhavaan
Siras-tad-vadidhaatraM na nakhalu suvRuttaM paSu-patE
kathaM vaa nir-yatnaM kara-nakha-mukhEnaiva lulitam 15

virincir-deerghaayur-bhavatu bhavataa tat-para-SiraS-
catushkaM saMrakshyaM sa khalu bhuvi dainyaM likhitavaan
vicaaraH kO vaa maaM viSada-kRupayaa paati Siva tE
kaTaaksha-vyaapaaraH svayam-api ca deenaavana-paraH 16

phalaad-vaa puNyaanaaM mayi karuNayaa vaa tvayi vibhO
prasannE(a)pi svaamin bhavad-amala-paadaabja-yugalam
kathaM paSyEyaM maaM sthagayati namaH-sambhrama-jushaaM
nilimpaanaaM SrENir-nija-kanaka-maaNikya-makuTaiH 17

tvam-EkO lOkaanaaM parama-phaladO divya-padaveeM
vahantas-tvanmoolaaM punar-api bhajantE hari-mukhaaH
kiyad-vaa daakshiNyaM tava Siva madaaSaa ca kiyatee
kadaa vaa mad-rakshaaM vahasi karuNaa-poorita-dRuSaa 18

duraaSaa-bhooyishThE duradhipa-gRuha-dvaara-ghaTakE
durantE saMsaarE durita-nilayE duHkha janakE
madaayaasam kiM na vyapanayasi kasyOpakRutayE
vadEyaM preetiS-cEt tava Siva kRutaarthaaH khalu vayam 19

sadaa mOhaaTavyaaM carati yuvateenaaM kuca-girau
naTaty-aaSaa-Saakhaas-vaTati jhaTiti svairam-abhitaH
kapaalin bhikshO mE hRudaya-kapim-atyanta-capalaM
dRuDhaM bhaktyaa baddhvaa Siva bhavad-adheenaM kuru vibhO 20

dhRuti-stambhaadhaaraM dRuDha-guNa nibaddhaaM sagamanaaM
vicitraaM padmaaDhyaaM prati-divasa-sanmaarga-ghaTitaam
smaraarE maccEtaH-sphuTa-paTa-kuTeeM praapya viSadaaM
jaya svaamin Saktyaa saha Siva gaNaiH-sEvita vibhO 21

pralObhaadyair-arthaaharaNa-para-tantrO dhani-gRuhE
pravESOdyuktaH-san bhramati bahudhaa taskara-patE
imaM cEtaS-cOraM katham-iha sahE Sankara vibhO
tavaadheenaM kRutvaa mayi niraparaadhE kuru kRupaam 22

karOmi tvat-poojaaM sapadi sukhadO mE bhava vibhO
vidhitvaM vishNutvam diSasi khalu tasyaaH phalam-iti
punaSca tvaaM drashTuM divi bhuvi vahan pakshi-mRugataam-
adRushTvaa tat-khEdaM katham-iha sahE Sankara vibhO 23

kadaa vaa kailaasE kanaka-maNi-saudhE saha-gaNair-
vasan SambhOr-agrE sphuTa-ghaTita-moordhaanjali-puTaH
vibhO saamba svaamin parama-Siva paaheeti nigadan
vidhaatRuRuNaaM kalpaan kshaNam-iva vinEshyaami sukhataH 24

stavair-brahmaadeenaaM jaya-jaya-vacObhir-niyamaanaaM
gaNaanaaM kEleebhir-madakala-mahOkshasya kakudi
sthitaM neela-greevaM tri-nayanaM-umaaSlishTa-vapushaM
kadaa tvaaM paSyEyaM kara-dhRuta-mRugaM khaNDa-paraSum 25

kadaa vaa tvaaM dRushTvaa giriSa tava bhavyaanghri-yugalaM
gRuheetvaa hastaabhyaaM Sirasi nayanE vakshasi vahan
samaaSlishyaaghraaya sphuTa-jalaja-gandhaan parimalaan-
alabhyaaM brahmaadyair-mudam-anubhavishyaami hRudayE 26

karasthE hEmaadrau giriSa nikaTasthE dhana-patau
gRuhasthE svarbhoojaa(a)mara-surabhi-cintaamaNi-gaNE
SirasthE SeetaaMSau caraNa-yugalasthE(a)khila SubhE
kam-arthaM daasyE(a)haM bhavatu bhavad-arthaM mama manaH 27

saaroopyaM tava poojanE Siva mahaa-dEvEti saMkeertanE
saameepyaM Siva bhakti-dhurya-janataa-saaMgatya-saMbhaashaNE
saalOkyaM ca caraacaraatmaka-tanu-dhyaanE bhavaanee-patE
saayujyaM mama siddhim-atra bhavati svaamin kRutaarthOsmyaham 28

tvat-paadaambujam-arcayaami paramaM tvaaM cintayaami-anvahaM
tvaam-eeSaM SaraNaM vrajaami vacasaa tvaam-Eva yaacE vibhO
veekshaaM mE diSa caakshusheeM sa-karuNaaM divyaiS-ciraM praarthitaaM
SambhO lOka-gurO madeeya-manasaH saukhyOpadESaM kuru 29

vastrOd-dhoota vidhau sahasra-karataa pushpaarcanE vishNutaa
gandhE gandha-vahaatmataa(a)nna-pacanE bahir-mukhaadhyakshataa
paatrE kaancana-garbhataasti mayi cEd baalEndu cooDaa-maNE
SuSrooshaaM karavaaNi tE paSu-patE svaamin tri-lOkee-gurO 30

naalaM vaa paramOpakaarakam-idaM tvEkaM paSoonaaM patE
paSyan kukshi-gataan caraacara-gaNaan baahyasthitaan rakshitum
sarvaamartya-palaayanaushadham-ati-jvaalaa-karaM bhee-karaM
nikshiptaM garalaM galE na galitaM nOdgeerNam-Eva-tvayaa 31

jvaalOgraH sakalaamaraati-bhayadaH kshvElaH kathaM vaa tvayaa
dRushTaH kiM ca karE dhRutaH kara-talE kiM pakva-jamboo-phalam
jihvaayaaM nihitaSca siddha-ghuTikaa vaa kaNTha-dESE bhRutaH
kiM tE neela-maNir-vibhooshaNam-ayaM SambhO mahaatman vada 32

naalaM vaa sakRud-Eva dEva bhavataH sEvaa natir-vaa nutiH
poojaa vaa smaraNaM kathaa-SravaNam-api-aalOkanaM maadRuSaam
svaaminn-asthira-dEvataanusaraNaayaasEna kiM labhyatE
kaa vaa muktir-itaH kutO bhavati cEt kiM praarthaneeyaM tadaa 33

kiM broomas-tava saahasaM paSu-patE kasyaasti SambhO bhavad-
dhairyaM cEdRuSam-aatmanaH-sthitir-iyaM caanyaiH kathaM labhyatE
bhraSyad-dEva-gaNaM trasan-muni-gaNaM naSyat-prapancaM layaM
paSyan-nirbhaya Eka Eva viharati-aananda-saandrO bhavaan 34

yOga-kshEma-dhuraM-dharasya sakalaH-SrEyaH pradOdyOginO
dRushTaadRushTa-matOpadESa-kRutinO baahyaantara-vyaapinaH
sarvajnasya dayaa-karasya bhavataH kiM vEditavyaM mayaa
SambhO tvaM paramaantaraMga iti mE cittE smaraami-anvaham 35

bhaktO bhakti-guNaavRutE mud-amRutaa-poorNE prasannE manaH
kumbhE saamba tavaanghri-pallava yugaM saMsthaapya saMvit-phalam
sattvaM mantram-udeerayan-nija Sareeraagaara SuddhiM vahan
puNyaahaM prakaTee karOmi ruciraM kalyaaNam-aapaadayan 36

aamnaayaambudhim-aadarENa sumanaH-sanghaaH-samudyan-manO
manthaanaM dRuDha bhakti-rajju-sahitaM kRutvaa mathitvaa tataH
sOmaM kalpa-taruM su-parva-surabhiM cintaa-maNiM dheemataaM
nityaananda-sudhaaM nirantara-ramaa-saubhaagyam-aatanvatE 37

praak-puNyaacala-maarga-darSita-sudhaa-moortiH prasannaH-SivaH
sOmaH-sad-guNa-sEvitO mRuga-dharaH poorNaas-tamO-mOcakaH
cEtaH pushkara-lakshitO bhavati cEd-aananda-paathO-nidhiH
praagalbhyEna vijRumbhatE sumanasaaM vRuttis-tadaa jaayatE 38

dharmO mE catur-anghrikaH sucaritaH paapaM vinaaSaM gataM
kaama-krOdha-madaadayO vigalitaaH kaalaaH sukhaavishkRutaaH
jnaanaananda-mahaushadhiH suphalitaa kaivalya naathE sadaa
maanyE maanasa-puNDareeka-nagarE raajaavataMsE sthitE 39

dhee-yantrENa vacO-ghaTEna kavitaa-kulyOpakulyaakramair-
aaneetaiSca sadaaSivasya caritaambhO-raaSi-divyaamRutaiH
hRut-kEdaara-yutaaS-ca bhakti-kalamaaH saaphalyam-aatanvatE
durbhikshaan-mama sEvakasya bhagavan viSvESa bheetiH kutaH 40

paapOtpaata-vimOcanaaya ruciraiSvaryaaya mRutyuM-jaya
stOtra-dhyaana-nati-pradikshiNa-saparyaalOkanaakarNanE
jihvaa-citta-SirOnghri-hasta-nayana-SrOtrair-aham praarthitO
maam-aajnaapaya tan-niroopaya muhur-maamEva maa mE(a)vacaH 41

gaambheeryaM parikhaa-padaM ghana-dhRutiH praakaara-udyad-guNa
stOmaS-caapta-balaM ghanEndriya-cayO dvaaraaNi dEhE sthitaH
vidyaa-vastu-samRuddhir-iti-akhila-saamagree-samEtE sadaa
durgaati-priya-dEva maamaka-manO-durgE nivaasaM kuru 42

maa gaccha tvam-itas-tatO giriSa bhO mayyEva vaasaM kuru
svaaminn-aadi kiraata maamaka-manaH kaantaara-seemaantarE
vartantE bahuSO mRugaa mada-jushO maatsarya-mOhaadayas-
taan hatvaa mRugayaa-vinOda rucitaa-laabhaM ca saMpraapsyasi 43

kara-lagna mRugaH kareendra-bhangO
ghana Saardoola-vikhaNDanO(a)sta-jantuH
giriSO viSad-aakRutiS-ca cEtaH
kuharE panca mukhOsti mE kutO bheeH 44

chandaH-Saakhi-Sikhaanvitair-dvija-varaiH saMsEvitE SaaSvatE
saukhyaapaadini khEda-bhEdini sudhaa-saaraiH phalair-deepitE
cEtaH pakshi-Sikhaa-maNE tyaja vRuthaa-sancaaram-anyair-alaM
nityaM Sankara-paada-padma-yugalee-neeDE vihaaraM kuru 45

aakeerNE nakha-raaji-kaanti-vibhavair-udyat-sudhaa-vaibhavair-
aadhautEpi ca padma-raaga-lalitE haMsa-vrajair-aaSritE
nityaM bhakti-vadhoo gaNaiS-ca rahasi svEcchaa-vihaaraM kuru
sthitvaa maanasa-raaja-haMsa girijaa naathaanghri-saudhaantarE 46

Sambhu-dhyaana-vasanta-sangini hRudaaraamE(a)gha-jeerNacchadaaH
srastaa bhakti lataacchaTaa vilasitaaH puNya-pravaala-SritaaH
deepyantE guNa-kOrakaa japa-vacaH pushpaaNi sad-vaasanaa
jnaanaananda-sudhaa-maranda-laharee saMvit-phalaabhyunnatiH 47

nityaananda-rasaalayaM sura-muni-svaantaambujaataaSrayaM
svacchaM sad-dvija-sEvitaM kalusha-hRut-sad-vaasanaavishkRutam
Sambhu-dhyaana-sarOvaraM vraja manO-haMsaavataMsa sthiraM
kiM kshudraaSraya-palvala-bhramaNa-saMjaata-SramaM praapsyasi 48

aanandaamRuta-pooritaa hara-padaambhOjaalavaalOdyataa
sthairyOpaghnam-upEtya bhakti latikaa SaakhOpaSaakhaanvitaa
ucchair-maanasa-kaayamaana-paTaleem-aakramya nish-kalmashaa
nityaabheeshTa-phala-pradaa bhavatu mE sat-karma-saMvardhitaa 49

sandhyaarambha-vijRumbhitaM Sruti-Sira-sthaanaantar-aadhishThitaM
sa-prEma bhramaraabhiraamam-asakRut sad-vaasanaa-SObhitam
bhOgeendraabharaNaM samasta-sumanaH-poojyaM guNaavishkRutaM
sEvE Sree-giri-mallikaarjuna-mahaa-lingaM Sivaalingitam 50

bhRungeecchaa-naTanOtkaTaH kari-mada-graahee sphuran-maadhava-
aahlaadO naada-yutO mahaasita-vapuH pancEshuNaa caadRutaH
sat-pakshaH sumanO-vanEshu sa punaH saakshaan-madeeyE manO
raajeevE bhramaraadhipO viharataaM Sree Saila-vaasee vibhuH 51

kaaruNyaamRuta-varshiNaM ghana-vipad-greeshmacchidaa-karmaThaM
vidyaa-sasya-phalOdayaaya sumanaH-saMsEvyam-icchaakRutim
nRutyad-bhakta-mayooram-adri-nilayaM cancaj-jaTaa-maNDalaM
SambhO vaanchati neela-kandhara-sadaa tvaaM mE manaS-caatakaH 52

aakaaSEna Sikhee samasta phaNinaaM nEtraa kalaapee nataa-
(a)nugraahi-praNavOpadESa-ninadaiH kEkeeti yO geeyatE
SyaamaaM Saila-samudbhavaaM ghana-ruciM dRushTvaa naTantaM mudaa
vEdaantOpavanE vihaara-rasikaM taM neela-kaNThaM bhajE 53

sandhyaa gharma-dinaatyayO hari-karaaghaata-prabhootaanaka-
dhvaanO vaarida garjitaM divishadaaM dRushTicchaTaa cancalaa
bhaktaanaaM paritOsha baashpa vitatir-vRushTir-mayooree Sivaa
yasminn-ujjvala-taaNDavaM vijayatE taM neela-kaNThaM bhajE 54

aadyaayaamita-tEjasE-Sruti-padair-vEdyaaya saadhyaaya tE
vidyaananda-mayaatmanE tri-jagataH-saMrakshaNOdyOginE
dhyEyaayaakhila-yOgibhiH-sura-gaNair-gEyaaya maayaavinE
samyak taaNDava-saMbhramaaya jaTinE sEyaM natiH-SambhavE 55

nityaaya tri-guNaatmanE pura-jitE kaatyaayanee-SrEyasE
satyaayaadi kuTumbinE muni-manaH pratyaksha-cin-moortayE
maayaa-sRushTa-jagat-trayaaya sakala-aamnaayaanta-sancaariNE
saayaM taaNDava-sambhramaaya jaTinE sEyaM natiH-SambhavE 56

nityaM svOdara-pOshaNaaya sakalaan-uddiSya vittaaSayaa
vyarthaM paryaTanaM karOmi bhavataH-sEvaaM na jaanE vibhO
maj-janmaantara-puNya-paaka-balatas-tvaM Sarva sarvaantaras-
tishThasyEva hi tEna vaa paSu-patE tE rakshaNeeyO(a)smyaham 57

EkO vaarija-baandhavaH kshiti-nabhO vyaaptaM tamO-maNDalaM
bhitvaa lOcana-gOcarOpi bhavati tvaM kOTi-soorya-prabhaH
vEdyaH kiM na bhavasyahO ghana-taraM keedRungbhavEn-mattamas-
tat-sarvaM vyapaneeya mE paSu-patE saakshaat prasannO bhava 58

haMsaH padma-vanaM samicchati yathaa neelaambudaM caatakaH
kOkaH kOka-nada-priyaM prati-dinaM candraM cakOras-tathaa
cEtO vaanchati maamakaM paSu-patE cin-maarga mRugyaM vibhO
gauree naatha bhavat-padaabja-yugalaM kaivalya-saukhya-pradam 59

rOdhas-tOyahRutaH SramENa-pathikaS-chaayaaM tarOr-vRushTitaH
bheetaH svastha gRuhaM gRuhastham-atithir-deenaH prabhaM dhaarmikam
deepaM santamasaakulaS-ca SikhinaM SeetaavRutas-tvaM tathaa
cEtaH-sarva-bhayaapahaM-vraja sukhaM SambhOH padaambhOruham 60

ankOlaM nija beeja santatir-ayaskaantOpalaM soocikaa
saadhvee naija vibhuM lataa kshiti-ruhaM sindhuh-sarid-vallabham
praapnOteeha yathaa tathaa paSu-patEH paadaaravinda-dvayaM
cEtOvRuttir-upEtya tishThati sadaa saa bhaktir-iti-ucyatE 61

aanandaaSrubhir-aatanOti pulakaM nairmalyataS-chaadanaM
vaacaa Sankha mukhE sthitaiS-ca jaTharaa-poortiM caritraamRutaiH
rudraakshair-bhasitEna dEva vapushO rakshaaM bhavad-bhaavanaa-
paryankE vinivESya bhakti jananee bhaktaarbhakaM rakshati 62

maargaa-vartita paadukaa paSu-patEr-aMgasya koorcaayatE
gaNDooshaambu-nishEcanaM pura-ripOr-divyaabhishEkaayatE
kincid-bhakshita-maaMsa-SEsha-kabalaM navyOpahaaraayatE
bhaktiH kiM na karOti-ahO vana-carO bhaktaavatamsaayatE 63

vakshastaaDanam-antakasya kaThinaapasmaara sammardanaM
bhoo-bhRut-paryaTanaM namat-sura-SiraH-kOTeera sangharshaNam
karmEdaM mRudulasya taavaka-pada-dvandvasya gauree-patE
maccEtO-maNi-paadukaa-viharaNaM SambhO sadaangee-kuru 64

vakshas-taaDana Sankayaa vicalitO vaivasvatO nirjaraaH
kOTeerOjjvala-ratna-deepa-kalikaa-neeraajanaM kurvatE
dRushTvaa mukti-vadhoos-tanOti nibhRutaaSlEshaM bhavaanee-patE
yac-cEtas-tava paada-padma-bhajanaM tasyEha kiM dur-labham 65

kreeDaarthaM sRujasi prapancam-akhilaM kreeDaa-mRugaas-tE janaaH
yat-karmaacaritaM mayaa ca bhavataH preetyai bhavatyEva tat
SambhO svasya kutoohalasya karaNaM maccEshTitaM niScitaM
tasmaan-maamaka rakshaNaM paSu-patE kartavyam-Eva tvayaa 66

bahu-vidha-paritOsha-baashpa-poora-
sphuTa-pulakaankita-caaru-bhOga-bhoomim
cira-pada-phala-kaankshi-sEvyamaanaaM
parama sadaaSiva-bhaavanaaM prapadyE 67

amita-mudamRutaM muhur-duhanteeM
vimala-bhavat-pada-gOshTham-aavasanteem
sadaya paSu-patE supuNya-paakaaM
mama paripaalaya bhakti dhEnum-Ekaam 68

jaDataa paSutaa kalankitaa
kuTila-caratvaM ca naasti mayi dEva
asti yadi raaja-maulE
bhavad-aabharaNasya naasmi kiM paatram 69

arahasi rahasi svatantra-buddhyaa
vari-vasituM sulabhaH prasanna-moortiH
agaNita phala-daayakaH prabhur-mE
jagad-adhikO hRudi raaja-SEkharOsti 70

aarooDha-bhakti-guNa-kuncita-bhaava-caapa-
yuktaiH-Siva-smaraNa-baaNa-gaNair-amOghaiH
nirjitya kilbisha-ripoon vijayee sudheendraH-
saanandam-aavahati susthira-raaja-lakshmeem 71

dhyaanaanjanEna samavEkshya tamaH-pradESaM
bhitvaa mahaa-balibhir-eeSvara naama-mantraiH
divyaaSritaM bhujaga-bhooshaNam-udvahanti
yE paada-padmam-iha tE Siva tE kRutaarthaaH 72

bhoo-daarataam-udavahad-yad-apEkshayaa Sree-
bhoo-daara Eva kimataH sumatE labhasva
kEdaaram-aakalita mukti mahaushadheenaaM
paadaaravinda bhajanaM paramESvarasya 73

aaSaa-paaSa-klESa-dur-vaasanaadi-
bhEdOdyuktair-divya-gandhair-amandaiH
aaSaa-SaaTeekasya paadaaravindaM
cEtaH-pETeeM vaasitaaM mE tanOtu 74

kalyaaNinaM sarasa-citra-gatiM savEgaM
sarvEngitajnam-anaghaM dhruva-lakshaNaaDhyam
cEtas-turangam-adhiruhya cara smaraarE
nEtaH-samasta jagataaM vRushabhaadhirooDha 75

bhaktir-mahESa-pada-pushkaram-aavasantee
kaadambineeva kurutE paritOsha-varsham
sampooritO bhavati yasya manas-taTaakas-
taj-janma-sasyam-akhilaM saphalaM ca naanyat 76

buddhiH-sthiraa bhavitum-eeSvara-paada-padma
saktaa vadhoor-virahiNeeva sadaa smarantee
sad-bhaavanaa-smaraNa-darSana-keertanaadi
sammOhitEva Siva-mantra-japEna vintE 77

sad-upacaara-vidhishu-anu-bOdhitaaM
savinayaaM suhRudaM sadupaaSritaam
mama samuddhara buddhim-imaaM prabhO
vara-guNEna navODha-vadhoom-iva 78

nityaM yOgi-manah-sarOja-dala-sancaara-kshamas-tvat-kramaH-
SambhO tEna kathaM kaThOra-yama-raaD-vakshaH-kavaaTa-kshatiH
atyantaM mRudulaM tvad-anghri-yugalaM haa mE manaS-cintayati-
Etal-lOcana-gOcaraM kuru vibhO hastEna saMvaahayE 79

EshyatyEsha janiM manO(a)sya kaThinaM tasmin-naTaaneeti mad-
rakshaayai giri seemni kOmala-pada-nyaasaH puraabhyaasitaH
nO-cEd-divya-gRuhaantarEshu sumanas-talpEshu vEdyaadishu
praayaH-satsu Silaa-talEshu naTanaM SambhO kimarthaM tava 80

kancit-kaalam-umaa-mahESa bhavataH paadaaravindaarcanaiH
kancid-dhyaana-samaadhibhiS-ca natibhiH kancit kathaakarNanaiH
kancit kancid-avEkshaNaiS-ca nutibhiH kancid-daSaam-eedRuSeeM
yaH praapnOti mudaa tvad-arpita manaa jeevan sa muktaH khalu 81

baaNatvaM vRushabhatvam-ardha-vapushaa bhaaryaatvam-aaryaa-patE
ghONitvaM sakhitaa mRudanga vahataa cEtyaadi roopaM dadhau
tvat-paadE nayanaarpaNaM ca kRutavaan tvad-dEha bhaagO hariH
poojyaat-poojya-taraH-sa Eva hi na cEt kO vaa tadanyO(a)dhikaH 82

janana-mRuti-yutaanaaM sEvayaa dEvataanaaM
na bhavati sukha-lESaH saMSayO naasti tatra
ajanim-amRuta roopaM saambam-eeSaM bhajantE
ya iha parama saukhyaM tE hi dhanyaa labhantE 83

Siva tava paricaryaa sannidhaanaaya gauryaa
bhava mama guNa-dhuryaaM buddhi-kanyaaM pradaasyE
sakala-bhuvana-bandhO saccid-aananda-sindhO
sadaya hRudaya-gEhE sarvadaa saMvasa tvam 84

jaladhi mathana dakshO naiva paataala bhEdee
na ca vana mRugayaayaaM naiva lubdhaH praveeNaH
aSana-kusuma-bhooshaa-vastra-mukhyaaM saparyaaM
kathaya katham-ahaM tE kalpayaaneendu-maulE 85

poojaa-dravya-samRuddhayO viracitaaH poojaaM kathaM kurmahE
pakshitvaM na ca vaa keeTitvam-api na praaptaM mayaa dur-labham
jaanE mastakam-anghri-pallavam-umaa-jaanE na tE(a)haM vibhO
na jnaataM hi pitaamahEna hariNaa tattvEna tad-roopiNaa 86

aSanaM garalaM phaNee kalaapO
vasanaM carma ca vaahanaM mahOkshaH
mama daasyasi kiM kim-asti SambhO
tava paadaambuja-bhaktim-Eva dEhi 87

yadaa kRutaaMbhO-nidhi-sEtu-bandhanaH
karastha-laadhaH-kRuta-parvataadhipaH
bhavaani tE langhita-padma-sambhavas-
tadaa Sivaarcaa-stava bhaavana-kshamaH 88

natibhir-nutibhis-tvam-eeSa poojaa
vidhibhir-dhyaana-samaadhibhir-na tushTaH
dhanushaa musalEna caaSmabhir-vaa
vada tE preeti-karaM tathaa karOmi 89

vacasaa caritaM vadaami SambhOr-
aham-udyOga vidhaasu tE(a)prasaktaH
manasaakRutim-eeSvarasya sEvE
Sirasaa caiva sadaaSivaM namaami 90

aadyaa(a)vidyaa hRud-gataa nirgataaseet-
vidyaa hRudyaa hRud-gataa tvat-prasaadaat
sEvE nityaM Sree-karaM tvat-padaabjaM
bhaavE muktEr-bhaajanaM raaja-maulE 91

dooreekRutaani duritaani duraksharaaNi
daur-bhaagya-duHkha-durahaMkRuti-dur-vacaaMsi
saaraM tvadeeya caritaM nitaraaM pibantaM
gaureeSa maam-iha samuddhara sat-kaTaakshaiH 92

sOma kalaa-dhara-maulau
kOmala ghana-kandharE mahaa-mahasi
svaamini girijaa naathE
maamaka hRudayaM nirantaraM ramataam 93

saa rasanaa tE nayanE
taavEva karau sa Eva kRuta-kRutyaH
yaa yE yau yO bhargaM
vadateekshEtE sadaarcataH smarati 94

ati mRudulau mama caraNau-
ati kaThinaM tE manO bhavaaneeSa
iti vicikitsaaM santyaja
Siva katham-aaseed-girau tathaa pravESaH 95

dhaiyaankuSEna nibhRutaM
rabhasaad-aakRushya bhakti-SRunkhalayaa
pura-hara caraNaalaanE
hRudaya-madEbhaM badhaana cid-yantraiH 96

pracaratyabhitaH pragalbha-vRuttyaa
madavaan-Esha manaH-karee gareeyaan
parigRuhya nayEna bhakti-rajjvaa
parama sthaaNu-padaM dRuDhaM nayaamum 97

sarvaalankaara-yuktaaM sarala-pada-yutaaM saadhu-vRuttaaM suvarNaaM
sadbhiH-samstooya-maanaaM sarasa guNa-yutaaM lakshitaaM lakshaNaaDhyaam
udyad-bhooshaa-viSEshaam-upagata-vinayaaM dyOta-maanaartha-rEkhaaM
kalyaaNeeM dEva gauree-priya mama kavitaa-kanyakaaM tvaM gRuhaaNa 98

idaM tE yuktaM vaa parama-Siva kaaruNya jaladhE
gatau tiryag-roopaM tava pada-SirO-darSana-dhiyaa
hari-brahmaaNau tau divi bhuvi carantau Srama-yutau
kathaM SambhO svaamin kathaya mama vEdyOsi purataH 99

stOtrENaalam-ahaM pravacmi na mRushaa dEvaa virincaadayaH
stutyaanaaM gaNanaa-prasanga-samayE tvaam-agragaNyaM viduH
maahaatmyaagra-vicaaraNa-prakaraNE dhaanaa-tushastOmavad-
dhootaas-tvaaM vidur-uttamOttama phalaM SambhO bhavat-sEvakaaH 100