dhyaanam
mRuNaalakuMdEMdupayOjasuprabhaM
peetaaMbaraM prasRutamakShamaalinam |
samastaSaastraarthavidhiM mahaaMtaM
dhyaayEtkaviM vaanCitamarthasiddhayE || 1 ||

atha Sukrakavacam
SirO mE bhaargavaH paatu bhaalaM paatu grahaadhipaH |
nEtrE daityaguruH paatu SrOtrE mE caMdanadyutiH || 2 ||

paatu mE naasikaaM kaavyO vadanaM daityavaMditaH |
vacanaM cOSanaaH paatu kaMThaM SreekaMThabhaktimaan || 3 ||

bhujau tEjOnidhiH paatu kukShiM paatu manOvrajaH |
naabhiM bhRugusutaH paatu madhyaM paatu maheepriyaH || 4 ||

kaTiM mE paatu viSvaatmaa uroo mE surapoojitaH |
jaanuM jaaDyaharaH paatu jaMghE gnyaanavataaM varaH || 5 ||

gulphau guNanidhiH paatu paatu paadau varaaMbaraH |
sarvaaNyaMgaani mE paatu svarNamaalaapariShkRutaH || 6 ||

phalaSrutiH
ya idaM kavacaM divyaM paThati SraddhayaanvitaH |
na tasya jaayatE peeDaa bhaargavasya prasaadataH || 7 ||

|| iti SreebrahmaaMDapuraaNE SukrakavacaM saMpoorNam ||