OM SuklaaMbaradharaM viShNuM SaSivarNaM chaturbhujam |
prasannavadanaM dhyaayEt sarvavighnOpaSaaMtayE || 1 ||

yasyadviradavaktraadyaaH paariShadyaaH paraH Satam |
vighnaM nighnaMti satataM viSvaksEnaM tamaaSrayE || 2 ||

vyaasaM vasiShTha naptaaraM SaktEH pautramakalmaSham |
paraaSaraatmajaM vaMdE SukataataM tapOnidhim || 3 ||

vyaasaaya viShNu roopaaya vyaasaroopaaya viShNavE |
namO vai brahmanidhayE vaasiShThaaya namO namaH || 4 ||

avikaaraaya Suddhaaya nityaaya paramaatmanE |
sadaika roopa roopaaya viShNavE sarvajiShNavE || 5 ||

yasya smaraNamaatrENa janmasaMsaarabaMdhanaat |
vimuchyatE namastasmai viShNavE prabhaviShNavE || 6 ||

OM namO viShNavE prabhaviShNavE |

Sree vaiSaMpaayana uvaacha
Srutvaa dharmaa naSEShENa paavanaani cha sarvaSaH |
yudhiShThiraH SaaMtanavaM punarEvaabhya bhaaShata || 7 ||

yudhiShThira uvaacha
kimEkaM daivataM lOkE kiM vaapyEkaM paraayaNaM
stuvaMtaH kaM kamarchaMtaH praapnuyurmaanavaaH Subham || 8 ||

kO dharmaH sarvadharmaaNaaM bhavataH paramO mataH |
kiM japanmuchyatE janturjanmasaMsaara baMdhanaat || 9 ||

Sree bheeShma uvaacha
jagatprabhuM dEvadEva manaMtaM puruShOttamam |
stuvannaama sahasrENa puruShaH satatOtthitaH || 10 ||

tamEva chaarchayannityaM bhaktyaa puruShamavyayam |
dhyaayan stuvannamasyaMScha yajamaanastamEva cha || 11 ||

anaadi nidhanaM viShNuM sarvalOka mahESvaram |
lOkaadhyakShaM stuvannityaM sarva duHkhaatigO bhavEt || 12 ||

brahmaNyaM sarva dharmagnyaM lOkaanaaM keerti vardhanam |
lOkanaathaM mahadbhootaM sarvabhoota bhavOdbhavam|| 13 ||

ESha mE sarva dharmaaNaaM dharmOdhika tamOmataH |
yadbhaktyaa puMDareekaakShaM stavairarchEnnaraH sadaa || 14 ||

paramaM yO mahattEjaH paramaM yO mahattapaH |
paramaM yO mahadbrahma paramaM yaH paraayaNam | 15 ||

pavitraaNaaM pavitraM yO maMgaLaanaaM cha maMgaLam |
daivataM dEvataanaaM cha bhootaanaaM yOvyayaH pitaa || 16 ||

yataH sarvaaNi bhootaani bhavantyaadi yugaagamE |
yasmiMScha pralayaM yaaMti punarEva yugakShayE || 17 ||

tasya lOka pradhaanasya jagannaathasya bhoopatE |
viShNOrnaama sahasraM mE SruNu paapa bhayaapaham || 18 ||

yaani naamaani gauNaani vikhyaataani mahaatmanaH |
RuShibhiH parigeetaani taani vakShyaami bhootayE || 19 ||

RuShirnaamnaaM sahasrasya vEdavyaasO mahaamuniH ||
ChaMdOnuShTup tathaa dEvO bhagavaan dEvakeesutaH || 20 ||

amRutaaM SoodbhavO beejaM SaktirdEvakinaMdanaH |
trisaamaa hRudayaM tasya SaaMtyarthE viniyujyatE || 21 ||

viShNuM jiShNuM mahaaviShNuM prabhaviShNuM mahESvaram ||
anEkaroopa daityaaMtaM namaami puruShOttamam || 22 ||

poorvanyaasaH
asya Sree viShNOrdivya sahasranaama stOtra mahaamaMtrasya ||
Sree vEdavyaasO bhagavaan RuShiH |
anuShTup ChaMdaH |
SreemahaaviShNuH paramaatmaa SreemannaaraayaNO dEvataa |
amRutaaMSoodbhavO bhaanuriti beejam |
dEvakeenaMdanaH sraShTEti SaktiH |
udbhavaH, kShObhaNO dEva iti paramOmaMtraH |
SaMkhabhRunnaMdakee chakreeti keelakam |
Saarngadhanvaa gadaadhara ityastram |
rathaaMgapaaNi rakShObhya iti nEtram |
trisaamaasaamagaH saamEti kavacham |
aanaMdaM parabrahmEti yOniH |
RutussudarSanaH kaala iti digbaMdhaH ||
SreeviSvaroopa iti dhyaanam |
Sree mahaaviShNu preetyarthE sahasranaama japE viniyOgaH |

karanyaasaH
viSvaM viShNurvaShaTkaara ityaMguShThaabhyaaM namaH
amRutaaM SoodbhavO bhaanuriti tarjaneebhyaaM namaH
brahmaNyO brahmakRut brahmEti madhyamaabhyaaM namaH
suvarNabiMdu rakShObhya iti anaamikaabhyaaM namaH
nimiShOnimiShaH sragveeti kaniShThikaabhyaaM namaH
rathaaMgapaaNi rakShObhya iti karatala karapRuShThaabhyaaM namaH

aMganyaasaH
suvrataH sumukhaH sookShma iti gnyaanaaya hRudayaaya namaH
sahasramoortiH viSvaatmaa iti aiSvaryaaya SirasE svaahaa
sahasraarchiH saptajihva iti Saktyai Sikhaayai vaShaT
trisaamaa saamagassaamEti balaaya kavachaaya huM
rathaaMgapaaNi rakShObhya iti nEtraabhyaaM vauShaT
Saangadhanvaa gadaadhara iti veeryaaya astraayaphaT
RutuH sudarSanaH kaala iti digbhaMdhaH

dhyaanam
kSheerOdhanvatpradESE SuchimaNivilasatsaikatEmauktikaanaaM
maalaakluptaasanasthaH sphaTikamaNinibhairmauktikairmaMDitaaMgaH |
SubhrairabhrairadabhrairuparivirachitairmuktapeeyooSha varShaiH
aanaMdee naH puneeyaadarinalinagadaa SaMkhapaaNirmukuMdaH || 1 ||

bhooH paadau yasya naabhirviyadasuranilaSchaMdra sooryau cha nEtrE
karNaavaaSaaH SirOdyaurmukhamapi dahanO yasya vaastEyamabdhiH |
aMtaHsthaM yasya viSvaM sura narakhagagObhOgigaMdharvadaityaiH
chitraM raM ramyatE taM tribhuvana vapuSaM viShNumeeSaM namaami || 2 ||

OM namO bhagavatE vaasudEvaaya !

SaantaakaaraM bhujagaSayanaM padmanaabhaM surESaM
viSvaadhaaraM gaganasadRuSaM mEghavarNaM SubhaaMgam |
lakShmeekaaMtaM kamalanayanaM yOgibhirdhyaanagamyam
vaMdE viShNuM bhavabhayaharaM sarvalOkaikanaatham || 3 ||

mEghaSyaamaM peetakauSEyavaasaM
SreevatsaakaM kaustubhOdbhaasitaaMgam |
puNyOpEtaM puMDareekaayataakShaM
viShNuM vaMdE sarvalOkaikanaatham || 4 ||

namaH samasta bhootaanaam aadi bhootaaya bhoobhRutE |
anEkaroopa roopaaya viShNavE prabhaviShNavE || 5||

saSaMkhachakraM sakireeTakuMDalaM
sapeetavastraM saraseeruhEkShaNam |
sahaara vakShaHsthala SObhi kaustubhaM
namaami viShNuM Sirasaa chaturbhujam | 6||

ChaayaayaaM paarijaatasya hEmasiMhaasanOpari
aaseenamaMbudaSyaamamaayataakShamalaMkRutam || 7 ||

chaMdraananaM chaturbaahuM SreevatsaaMkita vakShasam
rukmiNee satyabhaamaabhyaaM sahitaM kRuShNamaaSrayE || 8 ||

paMchapooja
laM – pRuthivyaatmanE gaMthaM samarpayaami
haM – aakaaSaatmanE puShpaiH poojayaami
yaM – vaayvaatmanE dhoopamaaghraapayaami
raM – agnyaatmanE deepaM darSayaami
vaM – amRutaatmanE naivEdyaM nivEdayaami
saM – sarvaatmanE sarvOpachaara poojaa namaskaaraan samarpayaami

stOtram

hariH OM

viSvaM viShNurvaShaTkaarO bhootabhavyabhavatprabhuH |
bhootakRudbhootabhRudbhaavO bhootaatmaa bhootabhaavanaH || 1 ||

pootaatmaa paramaatmaa cha muktaanaaM paramaagatiH |
avyayaH puruShaH saakShee kShEtragnyOkShara Eva cha || 2 ||

yOgO yOgavidaaM nEtaa pradhaana puruShESvaraH |
naarasiMhavapuH Sreemaan kESavaH puruShOttamaH || 3 ||

sarvaH SarvaH SivaH sthaaNurbhootaadirnidhiravyayaH |
saMbhavO bhaavanO bhartaa prabhavaH prabhureeSvaraH || 4 ||

svayaMbhooH SaMbhuraadityaH puShkaraakShO mahaasvanaH |
anaadinidhanO dhaataa vidhaataa dhaaturuttamaH || 5 ||

apramEyO hRuSheekESaH padmanaabhOmaraprabhuH |
viSvakarmaa manustvaShTaa sthaviShThaH sthavirO dhruvaH || 6 ||

agraahyaH SaaSvatO kRuShNO lOhitaakShaH pratardanaH |
prabhootastrikakubdhaama pavitraM maMgaLaM param || 7 ||

eeSaanaH praaNadaH praaNO jyEShThaH SrEShThaH prajaapatiH |
hiraNyagarbhO bhoogarbhO maadhavO madhusoodanaH || 8 ||

eeSvarO vikrameedhanvee mEdhaavee vikramaH kramaH |
anuttamO duraadharShaH kRutagnyaH kRutiraatmavaan|| 9 ||

surESaH SaraNaM Sarma viSvarEtaaH prajaabhavaH |
ahassaMvatsarO vyaaLaH pratyayaH sarvadarSanaH || 10 ||

ajassarvESvaraH siddhaH siddhiH sarvaadirachyutaH |
vRuShaakapiramEyaatmaa sarvayOgavinissRutaH || 11 ||

vasurvasumanaaH satyaH samaatmaa sammitassamaH |
amOghaH puMDareekaakShO vRuShakarmaa vRuShaakRutiH || 12 ||

rudrO bahuSiraa babhrurviSvayOniH SuchiSravaaH |
amRutaH SaaSvatasthaaNurvaraarOhO mahaatapaaH || 13 ||

sarvagaH sarva vidbhaanurviShvaksEnO janaardanaH |
vEdO vEdavidavyaMgO vEdaaMgO vEdavitkaviH || 14 ||

lOkaadhyakShaH suraadhyakShO dharmaadhyakShaH kRutaakRutaH |
chaturaatmaa chaturvyoohaSchaturdaMShTraSchaturbhujaH || 15 ||

bhraajiShNurbhOjanaM bhOktaa sahiShnurjagadaadijaH |
anaghO vijayO jEtaa viSvayOniH punarvasuH || 16 ||

upEMdrO vaamanaH praaMSuramOghaH SuchiroorjitaH |
ateeMdraH saMgrahaH sargO dhRutaatmaa niyamO yamaH || 17 ||

vEdyO vaidyaH sadaayOgee veerahaa maadhavO madhuH |
ateeMdriyO mahaamaayO mahOtsaahO mahaabalaH || 18 ||

mahaabuddhirmahaaveeryO mahaaSaktirmahaadyutiH |
anirdESyavapuH SreemaanamEyaatmaa mahaadridhRuk || 19 ||

mahESvaasO maheebhartaa SreenivaasaH sataaMgatiH |
aniruddhaH suraanaMdO gOviMdO gOvidaaM patiH || 20 ||

mareechirdamanO haMsaH suparNO bhujagOttamaH |
hiraNyanaabhaH sutapaaH padmanaabhaH prajaapatiH || 21 ||

amRutyuH sarvadRuk siMhaH saMdhaataa saMdhimaan sthiraH |
ajO durmarShaNaH Saastaa viSrutaatmaa suraarihaa || 22 ||

gururgurutamO dhaama satyaH satyaparaakramaH |
nimiShOnimiShaH sragvee vaachaspatirudaaradheeH || 23 ||

agraNeegraamaNeeH Sreemaan nyaayO nEtaa sameeraNaH
sahasramoordhaa viSvaatmaa sahasraakShaH sahasrapaat || 24 ||

aavartanO nivRuttaatmaa saMvRutaH saMpramardanaH |
ahaH saMvartakO vahniranilO dharaNeedharaH || 25 ||

suprasaadaH prasannaatmaa viSvadhRugviSvabhugvibhuH |
satkartaa satkRutaH saadhurjahnurnaaraayaNO naraH || 26 ||

asaMkhyEyOpramEyaatmaa viSiShTaH SiShTakRucChuchiH |
siddhaarthaH siddhasaMkalpaH siddhidaH siddhi saadhanaH || 27 ||

vRuShaahee vRuShabhO viShNurvRuShaparvaa vRuShOdaraH |
vardhanO vardhamaanaScha viviktaH SrutisaagaraH || 28 ||

subhujO durdharO vaagmee mahEMdrO vasudO vasuH |
naikaroopO bRuhadroopaH SipiviShTaH prakaaSanaH || 29 ||

OjastEjOdyutidharaH prakaaSaatmaa prataapanaH |
RuddaH spaShTaakSharO maMtraSchaMdraaMSurbhaaskaradyutiH || 30 ||

amRutaaMSoodbhavO bhaanuH SaSabiMduH surESvaraH |
auShadhaM jagataH sEtuH satyadharmaparaakramaH || 31 ||

bhootabhavyabhavannaathaH pavanaH paavanOnalaH |
kaamahaa kaamakRutkaaMtaH kaamaH kaamapradaH prabhuH || 32 ||

yugaadi kRudyugaavartO naikamaayO mahaaSanaH |
adRuSyO vyaktaroopaScha sahasrajidanaMtajit || 33 ||

iShTOviSiShTaH SiShTEShTaH SikhaMDee nahuShO vRuShaH |
krOdhahaa krOdhakRutkartaa viSvabaahurmaheedharaH || 34 ||

achyutaH prathitaH praaNaH praaNadO vaasavaanujaH |
apaaMnidhiradhiShThaanamapramattaH pratiShThitaH || 35 ||

skaMdaH skaMdadharO dhuryO varadO vaayuvaahanaH |
vaasudEvO bRuhadbhaanuraadidEvaH puraMdharaH || 36 ||

aSOkastaaraNastaaraH SooraH SaurirjanESvaraH |
anukoolaH SataavartaH padmee padmanibhEkShaNaH || 37 ||

padmanaabhOraviMdaakShaH padmagarbhaH SareerabhRut |
mahardhirRuddhO vRuddhaatmaa mahaakShO garuDadhvajaH || 38 ||

atulaH SarabhO bheemaH samayagnyO havirhariH |
sarvalakShaNalakShaNyO lakShmeevaan samitiMjayaH || 39 ||

vikSharO rOhitO maargO hEturdaamOdaraH sahaH |
maheedharO mahaabhaagO vEgavaanamitaaSanaH || 40 ||

udbhavaH, kShObhaNO dEvaH SreegarbhaH paramESvaraH |
karaNaM kaaraNaM kartaa vikartaa gahanO guhaH || 41 ||

vyavasaayO vyavasthaanaH saMsthaanaH sthaanadO dhruvaH |
parardhiH paramaspaShTaH tuShTaH puShTaH SubhEkShaNaH || 42 ||

raamO viraamO virajO maargOnEyO nayOnayaH |
veeraH SaktimataaM SrEShThO dharmOdharma viduttamaH || 43 ||

vaikuMThaH puruShaH praaNaH praaNadaH praNavaH pRuthuH |
hiraNyagarbhaH SatrughnO vyaaptO vaayuradhOkShajaH || 44 ||

RutuH sudarSanaH kaalaH paramEShThee parigrahaH |
ugraH saMvatsarO dakShO viSraamO viSvadakShiNaH || 45 ||

vistaaraH sthaavara sthaaNuH pramaaNaM beejamavyayam |
arthOnarthO mahaakOSO mahaabhOgO mahaadhanaH || 46 ||

anirviNNaH sthaviShThO bhooddharmayoopO mahaamakhaH |
nakShatranEmirnakShatree kShamaH, kShaamaH sameehanaH || 47 ||

yagnya ijyO mahEjyaScha kratuH satraM sataaMgatiH |
sarvadarSee vimuktaatmaa sarvagnyO gnyaanamuttamam || 48 ||

suvrataH sumukhaH sookShmaH sughOShaH sukhadaH suhRut |
manOharO jitakrOdhO veera baahurvidaaraNaH || 49 ||

svaapanaH svavaSO vyaapee naikaatmaa naikakarmakRut| |
vatsarO vatsalO vatsee ratnagarbhO dhanESvaraH || 50 ||

dharmagubdharmakRuddharmee sadasatkSharamakSharam||
avignyaataa sahastraaMSurvidhaataa kRutalakShaNaH || 51 ||

gabhastinEmiH sattvasthaH siMhO bhoota mahESvaraH |
aadidEvO mahaadEvO dEvESO dEvabhRudguruH || 52 ||

uttarO gOpatirgOptaa gnyaanagamyaH puraatanaH |
Sareera bhootabhRud bhOktaa kapeeMdrO bhooridakShiNaH || 53 ||

sOmapOmRutapaH sOmaH purujit purusattamaH |
vinayO jayaH satyasaMdhO daaSaarhaH saatvataaM patiH || 54 ||

jeevO vinayitaa saakShee mukuMdOmita vikramaH |
aMbhOnidhiranaMtaatmaa mahOdadhi SayOMtakaH || 55 ||

ajO mahaarhaH svaabhaavyO jitaamitraH pramOdanaH |
aanaMdOnaMdanOnaMdaH satyadharmaa trivikramaH || 56 ||

maharShiH kapilaachaaryaH kRutagnyO mEdineepatiH |
tripadastridaSaadhyakShO mahaaSRuMgaH kRutaantakRut || 57 ||

mahaavaraahO gOviMdaH suShENaH kanakaaMgadee |
guhyO gabheerO gahanO guptaSchakra gadaadharaH || 58 ||

vEdhaaH svaaMgOjitaH kRuShNO dRuDhaH saMkarShaNOchyutaH |
varuNO vaaruNO vRukShaH puShkaraakShO mahaamanaaH || 59 ||

bhagavaan bhagahaanaMdee vanamaalee halaayudhaH |
aadityO jyOtiraadityaH sahiShNurgatisattamaH || 60 ||

sudhanvaa khaMDaparaSurdaaruNO draviNapradaH |
divaHspRuk sarvadRugvyaasO vaachaspatirayOnijaH || 61 ||

trisaamaa saamagaH saama nirvaaNaM bhEShajaM bhiShak |
sanyaasakRucChamaH SaaMtO niShThaa SaaMtiH paraayaNam| 62 ||

SubhaaMgaH SaaMtidaH sraShTaa kumudaH kuvalESayaH |
gOhitO gOpatirgOptaa vRuShabhaakShO vRuShapriyaH || 63 ||

anivartee nivRuttaatmaa saMkShEptaa kShEmakRucChivaH |
SreevatsavakShaaH SreevaasaH SreepatiH SreemataaMvaraH || 64 ||

SreedaH SreeSaH SreenivaasaH SreenidhiH SreevibhaavanaH |
SreedharaH SreekaraH SrEyaH SreemaaMllOkatrayaaSrayaH || 65 ||

svakShaH svaMgaH SataanaMdO naMdirjyOtirgaNESvaraH |
vijitaatmaavidhEyaatmaa satkeerticChinnasaMSayaH || 66 ||

udeerNaH sarvataSchakShuraneeSaH SaaSvatasthiraH |
bhooSayO bhooShaNO bhootirviSOkaH SOkanaaSanaH || 67 ||

archiShmaanarchitaH kuMbhO viSuddhaatmaa viSOdhanaH |
aniruddhOpratirathaH pradyumnOmitavikramaH || 68 ||

kaalanEminihaa veeraH SauriH SoorajanESvaraH |
trilOkaatmaa trilOkESaH kESavaH kESihaa hariH || 69 ||

kaamadEvaH kaamapaalaH kaamee kaaMtaH kRutaagamaH |
anirdESyavapurviShNurveerOnaMtO dhanaMjayaH || 70 ||

brahmaNyO brahmakRud brahmaa brahma brahmavivardhanaH |
brahmavid braahmaNO brahmee brahmagnyO braahmaNapriyaH || 71 ||

mahaakramO mahaakarmaa mahaatEjaa mahOragaH |
mahaakraturmahaayajvaa mahaayagnyO mahaahaviH || 72 ||

stavyaH stavapriyaH stOtraM stutiH stOtaa raNapriyaH |
poorNaH poorayitaa puNyaH puNyakeertiranaamayaH || 73 ||

manOjavasteerthakarO vasurEtaa vasupradaH |
vasupradO vaasudEvO vasurvasumanaa haviH || 74 ||

sadgatiH satkRutiH sattaa sadbhootiH satparaayaNaH |
SoorasEnO yaduSrEShThaH sannivaasaH suyaamunaH || 75 ||

bhootaavaasO vaasudEvaH sarvaasunilayOnalaH |
darpahaa darpadO dRuptO durdharOthaaparaajitaH || 76 ||

viSvamoortirmahaamoortirdeeptamoortiramoortimaan |
anEkamoortiravyaktaH SatamoortiH SataananaH || 77 ||

EkO naikaH savaH kaH kiM yattat padamanuttamam |
lOkabaMdhurlOkanaathO maadhavO bhaktavatsalaH || 78 ||

suvarNavarNO hEmaaMgO varaaMgaSchaMdanaaMgadee |
veerahaa viShamaH SoonyO ghRutaaSeerachalaSchalaH || 79 ||

amaanee maanadO maanyO lOkasvaamee trilOkadhRuk |
sumEdhaa mEdhajO dhanyaH satyamEdhaa dharaadharaH || 80 ||

tEjOvRuShO dyutidharaH sarvaSastrabhRutaaMvaraH |
pragrahO nigrahO vyagrO naikaSRuMgO gadaagrajaH || 81 ||

chaturmoorti Schaturbaahu Schaturvyooha SchaturgatiH |
chaturaatmaa chaturbhaavaSchaturvEdavidEkapaat || 82 ||

samaavartOnivRuttaatmaa durjayO duratikramaH |
durlabhO durgamO durgO duraavaasO duraarihaa || 83 ||

SubhaaMgO lOkasaaraMgaH sutaMtustaMtuvardhanaH |
iMdrakarmaa mahaakarmaa kRutakarmaa kRutaagamaH || 84 ||

udbhavaH suMdaraH suMdO ratnanaabhaH sulOchanaH |
arkO vaajasanaH SRuMgee jayaMtaH sarvavijjayee || 85 ||

suvarNabiMdurakShObhyaH sarvavaageeSvarESvaraH |
mahaahRudO mahaagartO mahaabhootO mahaanidhiH || 86 ||

kumudaH kuMdaraH kuMdaH parjanyaH paavanOnilaH |
amRutaaSOmRutavapuH sarvagnyaH sarvatOmukhaH || 87 ||

sulabhaH suvrataH siddhaH SatrujicChatrutaapanaH |
nyagrOdhOduMbarOSvatthaSchaaNooraaMdhra niShoodanaH || 88 ||

sahasraarchiH saptajihvaH saptaidhaaH saptavaahanaH |
amoortiranaghOchiMtyO bhayakRudbhayanaaSanaH || 89 ||

aNurbRuhatkRuSaH sthoolO guNabhRunnirguNO mahaan |
adhRutaH svadhRutaH svaasyaH praagvaMSO vaMSavardhanaH || 90 ||

bhaarabhRut kathitO yOgee yOgeeSaH sarvakaamadaH |
aaSramaH SramaNaH, kShaamaH suparNO vaayuvaahanaH || 91 ||

dhanurdharO dhanurvEdO daMDO damayitaa damaH |
aparaajitaH sarvasahO niyaMtaaniyamOyamaH || 92 ||

sattvavaan saattvikaH satyaH satyadharmaparaayaNaH |
abhipraayaH priyaarhOrhaH priyakRut preetivardhanaH || 93 ||

vihaayasagatirjyOtiH suruchirhutabhugvibhuH |
ravirvirOchanaH sooryaH savitaa ravilOchanaH || 94 ||

anaMtO hutabhugbhOktaa sukhadO naikajOgrajaH |
anirviNNaH sadaamarShee lOkadhiShThaanamadbhutaH || 95 ||

sanaatsanaatanatamaH kapilaH kapiravyayaH |
svastidaH svastikRutsvastiH svastibhuk svastidakShiNaH || 96 ||

araudraH kuMDalee chakree vikramyoorjitaSaasanaH |
SabdaatigaH SabdasahaH SiSiraH SarvareekaraH || 97 ||

akrooraH pESalO dakShO dakShiNaH, kShamiNaaMvaraH |
vidvattamO veetabhayaH puNyaSravaNakeertanaH || 98 ||

uttaaraNO duShkRutihaa puNyO duHsvapnanaaSanaH |
veerahaa rakShaNaH saMtO jeevanaH paryavasthitaH || 99 ||

anaMtaroopOnaMta SreerjitamanyurbhayaapahaH |
chaturaSrO gabheeraatmaa vidiSO vyaadiSO diSaH || 100 ||

anaadirbhoorbhuvO lakShmeeH suveerO ruchiraaMgadaH |
jananO janajanmaadirbheemO bheemaparaakramaH || 101 ||

aadhaaranilayOdhaataa puShpahaasaH prajaagaraH |
oordhvagaH satpathaachaaraH praaNadaH praNavaH paNaH || 102 ||

pramaaNaM praaNanilayaH praaNabhRut praaNajeevanaH |
tattvaM tattvavidEkaatmaa janmamRutyujaraatigaH || 103 ||

bhoorbhuvaH svastarustaaraH savitaa prapitaamahaH |
yagnyO yagnyapatiryajvaa yagnyaaMgO yagnyavaahanaH || 104 ||

yagnyabhRud yagnyakRud yagnyee yagnyabhuk yagnyasaadhanaH |
yagnyaantakRud yagnyaguhyamannamannaada Eva cha || 105 ||

aatmayOniH svayaMjaatO vaikhaanaH saamagaayanaH |
dEvakeenaMdanaH sraShTaa kShiteeSaH paapanaaSanaH || 106 ||

SaMkhabhRunnaMdakee chakree Saarngadhanvaa gadaadharaH |
rathaaMgapaaNirakShObhyaH sarvapraharaNaayudhaH || 107 ||

Sree sarvapraharaNaayudha OM nama iti |

vanamaalee gadee Saarngee SaMkhee chakree cha naMdakee |
SreemaannaaraayaNO viShNurvaasudEvObhirakShatu || 108 ||

Sree vaasudEvObhirakShatu OM nama iti |

uttara bhaagaM

phalaSrutiH
iteedaM keertaneeyasya kESavasya mahaatmanaH |
naamnaaM sahasraM divyaanaamaSEShENa prakeertitam| || 1 ||

ya idaM SRuNuyaannityaM yaSchaapi parikeertayEt||
naaSubhaM praapnuyaat kiMchitsOmutrEha cha maanavaH || 2 ||

vEdaaMtagO braahmaNaH syaat kShatriyO vijayee bhavEt |
vaiSyO dhanasamRuddhaH syaat SoodraH sukhamavaapnuyaat || 3 ||

dharmaarthee praapnuyaaddharmamarthaarthee chaarthamaapnuyaat |
kaamaanavaapnuyaat kaamee prajaarthee praapnuyaatprajaam| || 4 ||

bhaktimaan yaH sadOtthaaya SuchistadgatamaanasaH |
sahasraM vaasudEvasya naamnaamEtat prakeertayEt || 5 ||

yaSaH praapnOti vipulaM gnyaatipraadhaanyamEva cha |
achalaaM SriyamaapnOti SrEyaH praapnOtyanuttamam| || 6 ||

na bhayaM kvachidaapnOti veeryaM tEjaScha viMdati |
bhavatyarOgO dyutimaan balaroopa guNaanvitaH || 7 ||

rOgaartO muchyatE rOgaadbaddhO muchyEta baMdhanaat |
bhayaanmuchyEta bheetastu muchyEtaapanna aapadaH || 8 ||

durgaaNyatitaratyaaSu puruShaH puruShOttamam |
stuvannaamasahasrENa nityaM bhaktisamanvitaH || 9 ||

vaasudEvaaSrayO martyO vaasudEvaparaayaNaH |
sarvapaapaviSuddhaatmaa yaati brahma sanaatanam| || 10 ||

na vaasudEva bhaktaanaamaSubhaM vidyatE kvachit |
janmamRutyujaraavyaadhibhayaM naivOpajaayatE || 11 ||

imaM stavamadheeyaanaH SraddhaabhaktisamanvitaH |
yujyEtaatma sukhakShaaMti SreedhRuti smRuti keertibhiH || 12 ||

na krOdhO na cha maatsaryaM na lObhO naaSubhaamatiH |
bhavaMti kRutapuNyaanaaM bhaktaanaaM puruShOttamE || 13 ||

dyauH sachaMdraarkanakShatraa khaM diSO bhoormahOdadhiH |
vaasudEvasya veeryENa vidhRutaani mahaatmanaH || 14 ||

sasuraasuragaMdharvaM sayakShOragaraakShasam |
jagadvaSE vartatEdaM kRuShNasya sa charaacharam| || 15 ||

iMdriyaaNi manObuddhiH sattvaM tEjO balaM dhRutiH |
vaasudEvaatmakaanyaahuH, kShEtraM kShEtragnya Eva cha || 16 ||

sarvaagamaanaamaachaaraH prathamaM parikalpatE |
aacharaprabhavO dharmO dharmasya prabhurachyutaH || 17 ||

RuShayaH pitarO dEvaa mahaabhootaani dhaatavaH |
jaMgamaajaMgamaM chEdaM jagannaaraayaNOdbhavam || 18 ||

yOgOgnyaanaM tathaa saaMkhyaM vidyaaH Silpaadikarma cha |
vEdaaH SaastraaNi vignyaanamEtatsarvaM janaardanaat || 19 ||

EkO viShNurmahadbhootaM pRuthagbhootaanyanEkaSaH |
treeMlOkaanvyaapya bhootaatmaa bhuMktE viSvabhugavyayaH || 20 ||

imaM stavaM bhagavatO viShNOrvyaasEna keertitam |
paThEdya icchEtpuruShaH SrEyaH praaptuM sukhaani cha || 21 ||

viSvESvaramajaM dEvaM jagataH prabhumavyayam|
bhajaMti yE puShkaraakShaM na tE yaaMti paraabhavam || 22 ||

na tE yaaMti paraabhavam OM nama iti |

arjuna uvaacha
padmapatra viSaalaakSha padmanaabha surOttama |
bhaktaanaa manuraktaanaaM traataa bhava janaardana || 23 ||

Sreebhagavaanuvaacha
yO maaM naamasahasrENa stOtumicChati paaMDava |
sOhamEkEna SlOkEna stuta Eva na saMSayaH || 24 ||

stuta Eva na saMSaya OM nama iti |

vyaasa uvaacha
vaasanaadvaasudEvasya vaasitaM bhuvanatrayam |
sarvabhootanivaasOsi vaasudEva namOstu tE || 25 ||

SreevaasudEva namOstuta OM nama iti |

paarvatyuvaacha
kEnOpaayEna laghunaa viShNOrnaamasahasrakam |
paThyatE paMDitairnityaM SrOtumicChaamyahaM prabhO || 26 ||

eeSvara uvaacha
Sreeraama raama raamEti ramE raamE manOramE |
sahasranaama tattulyaM raamanaama varaananE || 27 ||

Sreeraama naama varaanana OM nama iti |

brahmOvaacha
namOstvanaMtaaya sahasramoortayE sahasrapaadaakShiSirOrubaahavE |
sahasranaamnE puruShaaya SaaSvatE sahasrakOTee yugadhaariNE namaH || 28 ||

Sree sahasrakOTee yugadhaariNE nama OM nama iti |

saMjaya uvaacha
yatra yOgESvaraH kRuShNO yatra paarthO dhanurdharaH |
tatra SreervijayO bhootirdhruvaa neetirmatirmama || 29 ||

Sree bhagavaan uvaacha
ananyaaSchiMtayaMtO maaM yE janaaH paryupaasatE |
tEShaaM nityaabhiyuktaanaaM yOgakShEmaM vahaamyaham| || 30 ||

paritraaNaaya saadhoonaaM vinaaSaaya cha duShkRutaam| |
dharmasaMsthaapanaarthaaya saMbhavaami yugE yugE || 31 ||

aartaaH viShaNNaaH SithilaaScha bheetaaH ghOrEShu cha vyaadhiShu vartamaanaaH |
saMkeertya naaraayaNaSabdamaatraM vimuktaduHkhaaH sukhinO bhavaMti || 32 ||

kaayEna vaachaa manasEMdriyairvaa buddhyaatmanaa vaa prakRutEH svabhaavaat |
karOmi yadyatsakalaM parasmai naaraayaNaayEti samarpayaami || 33 ||

yadakShara padabhraShTaM maatraaheenaM tu yadbhavEt
tathsarvaM kShamyataaM dEva naaraayaNa namOstu tE |
visarga biMdu maatraaNi padapaadaakSharaaNi cha
nyoonaani chaatiriktaani kShamasva puruShOttamaH ||