akhaNDamaNDalaakaaraM vyaaptaM yEna caraacaram |
tatpadaM darSitaM yEna tasmai SreeguravE namaH || 1 ||

agnyaanatimiraandhasya gnyaanaanjanaSalaakayaa |
cakShurunmeelitaM yEna tasmai SreeguravE namaH || 2 ||

gururbrahmaa gururviShNuH gururdEvO mahESvaraH |
gururEva paraMbrahma tasmai SreeguravE namaH || 3 ||

sthaavaraM jaMgamaM vyaaptaM yatkiMcitsacaraacaram |
tatpadaM darSitaM yEna tasmai SreeguravE namaH || 4 ||

cinmayaM vyaapiyatsarvaM trailOkyaM sacaraacaram |
tatpadaM darSitaM yEna tasmai SreeguravE namaH || 5 ||

tsarvaSrutiSirOratnaviraajita padaambujaH |
vEdaantaambujasooryOyaH tasmai SreeguravE namaH || 6 ||

caitanyaH SaaSvataHSaantO vyOmaateetO niraMjanaH |
bindunaada kalaateetaH tasmai SreeguravE namaH || 7 ||

gnyaanaSaktisamaarooDhaH tattvamaalaavibhooShitaH |
bhuktimuktipradaataa ca tasmai SreeguravE namaH || 8 ||

anEkajanmasaMpraapta karmabandhavidaahinE |
aatmagnyaanapradaanEna tasmai SreeguravE namaH || 9 ||

SOShaNaM bhavasindhOSca gnyaapaNaM saarasaMpadaH |
gurOH paadOdakaM samyak tasmai SreeguravE namaH || 10 ||

na gurOradhikaM tattvaM na gurOradhikaM tapaH |
tattvagnyaanaatparaM naasti tasmai SreeguravE namaH || 11 ||

mannaathaH SreejagannaathaH madguruH SreejagadguruH |
madaatmaa sarvabhootaatmaa tasmai SreeguravE namaH || 12 ||

gururaadiranaadiSca guruH paramadaivatam |
gurOH parataraM naasti tasmai SreeguravE namaH || 13 ||

tvamEva maataa ca pitaa tvamEva
tvamEva bandhuSca sakhaa tvamEva |
tvamEva vidyaa draviNaM tvamEva
tvamEva sarvaM mama dEva dEva || 14 ||