मङ्गलं कौसलेन्द्राय महनीय गुणात्मने ।
चक्रवर्ति तनूजाय सार्वभौमाय मङ्गलम् ॥ 1 ॥

वेदवेदान्त वेद्याय मेघश्यामल मूर्तये ।
पुंसां मोहन रूपाय पुण्यश्लोकाय मङ्गलम् ॥ 2 ॥

विश्वामित्रान्त रङ्गाय मिथिला नगरी पते ।
भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् ॥ 3 ॥

पित्रुभक्ताय सततं भातृभिः सह सीतया ।
नन्दिताखिल लोकाय रामभद्राय मङ्गलम् ॥ 4 ॥

त्यक्त साकेत वासाय चित्रकूट विहारिणे ।
सेव्याय सर्वयमिनां धीरोदात्ताय मङ्गलम् ॥ 5 ॥

सौमित्रिणाच जानक्या चाप बाणासि धारिणे ।
संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलम् ॥ 6 ॥

दण्डकारण्य वासाय खरदूषण शत्रवे ।
गृध्र राजाय भक्ताय मुक्ति दायास्तु मङ्गलम् ॥ 7 ॥

सादरं शबरी दत्त फलमूल भिलाषिणे ।
सौलभ्य परिपूर्णाय सत्योद्रिक्ताय मङ्गलम् ॥ 8 ॥

हनुन्त्समवेताय हरीशाभीष्ट दायिने ।
वालि प्रमध नायास्तु महाधीराय मङ्गलम् ॥ 9 ॥

श्रीमते रघु वीराय सेतूल्लङ्घित सिन्धवे ।
जितराक्षस राजाय रणधीराय मङ्गलम् ॥ 10 ॥

विभीषण कृते प्रीत्या लङ्काभीष्ट प्रदायिने ।
सर्वलोक शरण्याय श्रीराघवाय मङ्गलम् ॥ 11 ॥

आगत्य नगरीं दिव्यामभिषिक्ताय सीतया ।
राजाधि राज राजाय रामभद्राय मङ्गलम् ॥ 12 ॥

भ्रह्मादि देवसेव्याय भ्रह्मण्याय महात्मने ।
जानकी प्राण नाथाय रघुनाथाय मङ्गलम् ॥ 13 ॥

श्रीसौम्य जामातृमुनेः कृपयास्मानु पेयुषे ।
महते मम नाथाय रघुनाथाय मङ्गलम् ॥ 14 ॥

मङ्गलाशासन परैर्मदाचार्य पुरोगमै ।
सर्वैश्च पूर्वैराचार्र्यैः सत्कृतायास्तु मङ्गलम् ॥ 15 ॥

रम्यजा मातृ मुनिना मङ्गला शासनं कृतम् ।
त्रैलोक्याधिपतिः श्रीमान् करोतु मङ्गलं सदा ॥