Sree rudra praSnaH

kRuShNa yajurvEdeeya taittireeya saMhitaa
chaturthaM vaiSvadEvaM kaaNDam paMchamaH prapaaThakaH

OM namO bhagavatE’ rudraaya ||
nama’stE rudra manyava’ utOta iSha’vE nama’H | nama’stE astu dhanva’nE baahubhyaa’muta tE nama’H | yaa ta iShu’H Sivata’maa SivaM babhoova’ tE dhanu’H | Sivaa Sa’ravyaa’ yaa tava tayaa’ nO rudra mRuDaya | yaa tE’ rudra Sivaa tanooraghOraapaa’pakaaSinee | tayaa’ nastanuvaa Santa’mayaa giri’SaMtaabhichaa’kaSeehi | yaamiShu’M giriSaMta hastE bibharShyasta’vE | SivaaM gi’ritra taaM ku’ru maa hig’MseeH puru’ShaM jaga’t| SivEna vacha’saa tvaa giriSaachCaa’vadaamasi | yathaa’ naH sarvamijjaga’dayakShmagM sumanaa asa’t | adhya’vOchadadhivaktaa pra’thamO daivyO’ bhiShak | aheeg’^Scha sarvaa”MjaMbhayantsarvaa”Scha yaatudhaanya’H | asau yastaamrO a’ruNa uta babhruH su’maMgaLa’H | yE chEmaagM rudraa abhitO’ dikShu SritaaH sa’hasraSOvaiShaagM hEDa’ eemahE | asau yO’vasarpa’ti neela’greevO vilO’hitaH | utaina’M gOpaa a’dRuSan-nadRu’San-nudahaarya’H | utainaM viSvaa’ bhootaani sa dRuShTO mRu’Dayaati naH | namO’ astu neela’greevaaya sahasraakShaaya meeDhuShE” | athO yE a’sya satvaa’nOhaM tEbhyO’karannama’H | pramu’Mcha dhanva’nas-tvamubhayOraartni’ yOrjyaam | yaaScha tE hasta iSha’vaH paraa taa bha’gavO vapa | avatatya dhanustvagM saha’sraakSha SatE’ShudhE | niSeerya’ SalyaanaaM mukhaa’ SivO na’H sumanaa’ bhava | vijyaM dhanu’H kapardinO viSa’lyO baaNa’vaagm uta | anE’San-nasyESha’va aabhura’sya niShaMgathi’H | yaa tE’ hEtir-mee’DuShTama hastE’ babhoova’ tE dhanu’H | tayaasmaan, viSvatas-tvama’yakShmayaa pari’bbhuja | nama’stE astvaayudhaayaanaa’tataaya dhRuShNavE” | ubhaabhyaa’muta tE namO’ baahubhyaaM tava dhanva’nE | pari’ tE dhanva’nO hEtirasmaan-vRu’Naktu viSvata’H | athO ya i’ShudhistavaarE asmannidhE’hi tam || 1 ||

Sambha’vE nama’H | nama’stE astu bhagavan-viSvESvaraaya’ mahaadEvaaya’ tryambakaaya’ tripuraantakaaya’ trikaagnikaalaaya’ kaalaagnirudraaya’ neelakaNThaaya’ mRutyuMjayaaya’ sarvESva’raaya’ sadaaSivaaya’ Sreeman-mahaadEvaaya nama’H ||

namO hira’Nya baahavE sEnaanyE’ diSaaM cha pata’yE namO namO’ vRukShEbhyO hari’kESEbhyaH paSoonaaM pata’yE namO nama’H saspiMja’raaya tviShee’matE patheenaaM pata’yE namO namO’ babhluSaaya’ vivyaadhinEnnaa’naaM pata’yE namO namO hari’kESaayOpaveetinE’ puShTaanaaM pata’yE namO namO’ bhavasya’ hEtyai jaga’taaM pata’yE namO namO’ rudraayaa’tataavinE kShEtraa’NaaM pata’yE namO nama’H sootaayaaha’Mtyaaya vanaa’naaM pata’yE namO namO rOhi’taaya sthapata’yE vRukShaaNaaM pata’yE namO namO’ maMtriNE’ vaaNijaaya kakShaa’NaaM pata’yE namO namO’ bhuvaMtayE’ vaarivaskRutaa-yauSha’dheenaaM pata’yE namO nama’ uchchair-ghO’Shaayaakrandaya’tE patteenaaM pata’yE namO nama’H kRutsnaveetaaya dhaava’tE sattva’naaM pata’yE nama’H || 2 ||

namaH saha’maanaaya nivyaadhina’ aavyaadhinee’naaM pata’yE namO nama’H kakubhaaya’ niShaMgiNE” stEnaanaaM pata’yE namO namO’ niShaMgiNa’ iShudhimatE’ taska’raaNaaM pata’yE namO namO vaMcha’tE parivaMcha’tE staayoonaaM pata’yE namO namO’ nichEravE’ paricharaayaara’NyaanaaM pata’yE namO nama’H sRukaavibhyO jighaag’MsadbhyO muShNataaM pata’yE namO namO’simadbhyO naktaMchara’dbhyaH prakRuntaanaaM pata’yE namO nama’ uShNeeShinE’ giricharaaya’ kuluMchaanaaM pata’yE namO nama iShu’madbhyO dhanvaavibhya’Scha vO namO nama’ aatan-vaanEbhya’H pratidadhaa’nEbhyaScha vO namO nama’ aayachCa‘dbhyO visRujad-bhya’Scha vO namO namOssa’dbhyO vidya’d-bhyaScha vO namO nama aasee’nEbhyaH Sayaa’nEbhyaScha vO namO nama’H svapadbhyO jaagra’d-bhyaScha vO namO namastiShTha’dbhyO dhaava’d-bhyaScha vO namO nama’H sabhaabhya’H sabhaapa’tibhyaScha vO namO namO aSvEbhyOSva’patibhyaScha vO nama’H || 3 ||

nama’ aavyaadhinee”bhyO vividhya’nteebhyaScha vO namO nama uga’NaabhyastRugaM-hateebhyaScha’ vO namO namO’ gRutsEbhyO’ gRutsapa’tibhyaScha vO namO namO vraatE”bhyO vraata’patibhyaScha vO namO namO’ gaNEbhyO’ gaNapa’tibhyaScha vO namO namO viroo’pEbhyO viSvaroo’pEbhyaScha vO namO namO’ mahadbhya’H, kShullakEbhya’Scha vO namO namO’ rathibhyOrathEbhya’Scha vO namO namO rathE”bhyO ratha’patibhyaScha vO namO nama’H sEnaa”bhyaH sEnaanibhya’Scha vO namO nama’H, kShattRubhya’H saMgraheetRubhya’Scha vO namO namastakSha’bhyO rathakaarEbhya’Scha vO namO’ namaH kulaa’lEbhyaH karmaarE”bhyaScha vO namO nama’H puMjiShTE”bhyO niShaadEbhya’Scha vO namO nama’H iShukRudbhyO’ dhanvakRud-bhya’Scha vO namO namO’ mRugayubhya’H Svanibhya’Scha vO namO namaH SvabhyaH Svapa’tibhyaScha vO nama’H || 4 ||

namO’ bhavaaya’ cha rudraaya’ cha nama’H Sarvaaya’ cha paSupata’yE cha namO neela’greevaaya cha SitikaMThaa’ya cha nama’H kapardhinE’ cha vyu’ptakESaaya cha nama’H sahasraakShaaya’ cha Satadha’nvanE cha namO’ giriSaaya’ cha SipiviShTaaya’ cha namO’ meeDhuShTa’maaya chEShu’matE cha namO” hrasvaaya’ cha vaamanaaya’ cha namO’ bRuhatE cha varShee’yasE cha namO’ vRuddhaaya’ cha saMvRudhva’nE cha namO agri’yaaya cha prathamaaya’ cha nama’ aaSavE’ chaajiraaya’ cha namaH Seeghri’yaaya cha Seebhyaa’ya cha nama’ oormyaa’ya chaavasvanyaa’ya cha nama’H strOtasyaa’ya cha dveepyaa’ya cha || 5 ||

namO” jyEShThaaya’ cha kaniShThaaya’ cha nama’H poorvajaaya’ chaaparajaaya’ cha namO’ madhyamaaya’ chaapagalbhaaya’ cha namO’ jaghanyaa’ya cha budhni’yaaya cha nama’H sObhyaa’ya cha pratisaryaa’ya cha namO yaamyaa’ya cha kShEmyaa’ya cha nama’ urvaryaa’ya cha khalyaa’ya cha namaH SlOkyaa’ya chaavasaanyaa’ya cha namO vanyaa’ya cha kakShyaa’ya cha nama’H Sravaaya’ cha pratiSravaaya’ cha nama’ aaSuShE’Naaya chaaSura’thaaya cha namaH Sooraa’ya chaavabhindatE cha namO’ varmiNE’ cha varoodhinE’ cha namO’ bilminE’ cha kavachinE’ cha nama’H Srutaaya’ cha SrutasE’naaya cha || 6 ||

namO’ duMdubhyaa’ya chaahananyaa’ya cha namO’ dhRuShNavE’ cha pramRuSaaya’ cha namO’ dootaaya’ cha prahi’taaya cha namO’ niShaMgiNE’ chEShudhimatE’ cha nama’s-teekShNESha’vE chaayudhinE’ cha nama’H svaayudhaaya’ cha sudhanva’nE cha namaH srutyaa’ya cha pathyaa’ya cha nama’H kaaTyaa’ya cha neepyaa’ya cha namaH soodyaa’ya cha sarasyaa’ya cha namO’ naadyaaya’ cha vaiSaMtaaya’ cha namaH koopyaa’ya chaavaTyaa’ya cha namO varShyaa’ya chaavarShyaaya’ cha namO’ mEghyaa’ya cha vidyutyaa’ya cha nama eedhriyaa’ya chaatapyaa’ya cha namO vaatyaa’ya cha rEShmi’yaaya cha namO’ vaastavyaa’ya cha vaastupaaya’ cha || 7 ||

namaH sOmaa’ya cha rudraaya’ cha nama’staamraaya’ chaaruNaaya’ cha nama’H SaMgaaya’ cha paSupata’yE cha nama’ ugraaya’ cha bheemaaya’ cha namO’ agrEvadhaaya’ cha doorEvadhaaya’ cha namO’ hantrE cha hanee’yasE cha namO’ vRukShEbhyO hari’kESEbhyO nama’staaraaya nama’SSaMbhavE’ cha mayObhavE’ cha nama’H SaMkaraaya’ cha mayaskaraaya’ cha nama’H Sivaaya’ cha Sivata’raaya cha namasteerthyaa’ya cha koolyaa’ya cha nama’H paaryaa’ya chaavaaryaa’ya cha nama’H pratara’Naaya chOttara’Naaya cha nama’ aataaryaa’ya chaalaadyaa’ya cha namaH SaShpyaa’ya cha phEnyaa’ya cha nama’H sikatyaa’ya cha pravaahyaa’ya cha || 8 ||

nama’ iriNyaa’ya cha prapathyaa’ya cha nama’H kigMSilaaya’ cha kShaya’Naaya cha nama’H kapardinE’ cha pulastayE’ cha namO gOShThyaa’ya cha gRuhyaa’ya cha namas-talpyaa’ya cha gEhyaa’ya cha nama’H kaaTyaa’ya cha gahvarEShThaaya’ cha namO” hRudayyaa’ya cha nivEShpyaa’ya cha nama’H paagM savyaa’ya cha rajasyaa’ya cha namaH SuShkyaa’ya cha harityaa’ya cha namO lOpyaa’ya chOlapyaa’ya cha nama’ oormyaa’ya cha soormyaa’ya cha nama’H parNyaaya cha parNaSadyaa’ya cha namO’paguramaa’Naaya chaabhighnatE cha nama’ aakhkhidatE cha prakhkhidatE cha namO’ vaH kirikEbhyO’ dEvaanaagM hRuda’yEbhyO namO’ vikSheeNakEbhyO namO’ vichinvat-kEbhyO nama’ aanir hatEbhyO nama’ aameevat-kEbhya’H || 9 ||

draapE andha’saspatE dari’dran-neela’lOhita | EShaaM puru’ShaaNaamEShaaM pa’SoonaaM maa bhErmaarO mO E’ShaaM kiMchanaama’mat | yaa tE’ rudra Sivaa tanooH Sivaa viSvaaha’bhEShajee | Sivaa rudrasya’ bhEShajee tayaa’ nO mRuDa jeevasE” || imaagM rudraaya’ tavasE’ kapardinE” kShayadvee’raaya prabha’raamahE matim | yathaa’ naH Samasa’d dvipadE chatu’ShpadE viSva’M puShTaM graamE’ asminnanaa’turam | mRuDaa nO’ rudrOta nO maya’skRudhi kShayadvee’raaya nama’saa vidhEma tE | yachCaM cha yOScha manu’raayajE pitaa tada’Syaama tava’ rudra praNee’tau | maa nO’ mahaanta’muta maa nO’ arbhakaM maa na ukSha’ntamuta maa na’ ukShitam | maa nO’vadheeH pitaraM mOta maatara’M priyaa maa na’stanuvO’ rudra reeriShaH | maa na’stOkE tana’yE maa na aayu’Shi maa nO gOShu maa nO aSvE’Shu reeriShaH | veeraanmaa nO’ rudra bhaamitOva’dheer-haviShma’ntO nama’saa vidhEma tE | aaraattE’ gOghna uta poo’ruShaghnE kShayadvee’raaya sum-namasmE tE’ astu | rakShaa’ cha nO adhi’ cha dEva broohyathaa’ cha naH Sarma’ yachCa dvibarhaa”H | stuhi SrutaM ga’rtasadaM yuvaa’naM mRuganna bheemamu’pahantumugram | mRuDaa ja’ritrE ru’dra stavaa’nO anyantE’ asmanniva’pantu sEnaa”H | pari’NO rudrasya’ hEtir-vRu’Naktu pari’ tvEShasya’ durmati ra’ghaayOH | ava’ sthiraa maghava’d-bhyas-tanuShva meeDh-va’stOkaaya tana’yaaya mRuDaya | meeDhu’ShTama Siva’mata SivO na’H sumanaa’ bhava | paramE vRukSha aayu’dhannidhaaya kRuttiM vasaa’na aacha’ra pinaa’kaM bibhradaaga’hi | viki’rida vilO’hita nama’stE astu bhagavaH | yaastE’ sahasrag’M hEtayOnyamasman-nivapantu taaH | sahasraa’Ni sahasradhaa baa’huvOstava’ hEtaya’H | taasaameeSaa’nO bhagavaH paraacheenaa mukhaa’ kRudhi || 10 ||

sahasraa’Ni sahasraSO yE rudraa adhi bhoomyaa”m | tEShaag’M sahasrayOjanEvadhanvaa’ni tanmasi | asmin-ma’hat-ya’rNavE”ntari’kShE bhavaa adhi’ | neela’greevaaH SitikaNThaa”H Sarvaa adhaH, kSha’maacharaaH | neela’greevaaH SitikaNThaa divag’M rudraa upa’SritaaH | yE vRukShEShu’ saspiMja’raa neela’greevaa vilO’hitaaH | yE bhootaanaam-adhi’patayO viSikhaasa’H kapardi’naH | yE annE’Shu vividhya’nti paatrE’Shu piba’tO janaan’ | yE pathaaM pa’thirakSha’ya ailabRudaa’ yavyudha’H | yE teerthaani’ prachara’nti sRukaava’ntO niShaMgiNa’H | ya Etaava’ntaScha bhooyaag’MsaScha diSO’ rudraa vi’tasthirE | tEShaag’M sahasrayOjanEvadhanvaa’ni tanmasi | namO’ rudhrEbhyO yE pRu’thivyaaM yE”ntari’kShE yE divi yEShaamannaM vaatO’ var-ShamiSha’vas-tEbhyO daSa praacheerdaSa’ dakShiNaa daSa’ prateecheer-daSO-dee’cheer-daSOrdhvaas-tEbhyO namastE nO’ mRuDayantu tE yaM dviShmO yaScha’ nO dvEShTi taM vO jambhE’ dadhaami || 11 ||

trya’MbakaM yajaamahE sugandhiM pu’ShTivardha’nam | urvaarukami’va baMdha’naan-mRutyO’r-mukSheeya maamRutaa”t | yO rudrO agnau yO apsu ya OSha’dheeShu yO rudrO viSvaa bhuva’naa vivESa tasmai’ rudraaya namO’ astu | tamu’ ShTuhi yaH sviShuH sudhanvaa yO viSva’sya kShaya’ti bhEShajasya’ | yakShvaa”mahE sau”manasaaya’ rudraM namO”bhir-dEvamasu’raM duvasya | ayaM mE hastO bhaga’vaanayaM mE bhaga’vattaraH | ayaM mE” viSvabhE”ShajOyagM Sivaabhi’marSanaH | yE tE’ sahasra’mayutaM paaSaa mRutyO martyaa’ya hanta’vE | taan yagnyasya’ maayayaa sarvaanava’ yajaamahE | mRutyavE svaahaa’ mRutyavE svaahaa” | praaNaanaaM granthirasi rudrO maa’ viSaantakaH | tEnaannEnaa”pyaayasva ||
OM namO bhagavatE rudraaya viShNavE mRutyu’rmE paahi ||

sadaaSivOm |

OM SaaMtiH SaaMtiH SaaMti’H