atha dvaadaSOdhyaayaH |

arjuna uvaacha |
EvaM satatayuktaa yE bhaktaastvaaM paryupaasatE |
yE chaapyakSharamavyaktaM tEShaaM kE yOgavittamaaH || 1 ||

Sreebhagavaanuvaacha |
mayyaavESya manO yE maaM nityayuktaa upaasatE |
Sraddhayaa parayOpEtaastE mE yuktatamaa mataaH || 2 ||

yE tvakSharamanirdESyamavyaktaM paryupaasatE |
sarvatragamachintyaM cha kooTasthamachalaM dhruvam || 3 ||

saMniyamyEndriyagraamaM sarvatra samabuddhayaH |
tE praapnuvanti maamEva sarvabhootahitE rataaH || 4 ||

klESOdhikatarastEShaamavyaktaasaktachEtasaam |
avyaktaa hi gatirduHkhaM dEhavadbhiravaapyatE || 5 ||

yE tu sarvaaNi karmaaNi mayi saMnyasya matparaaH |
ananyEnaiva yOgEna maaM dhyaayanta upaasatE || 6 ||

tEShaamahaM samuddhartaa mRutyusaMsaarasaagaraat |
bhavaamina chiraatpaartha mayyaavESitachEtasaam || 7 ||

mayyEva mana aadhatsva mayi buddhiM nivESaya |
nivasiShyasi mayyEva ata oordhvaM na saMSayaH || 8 ||

atha chittaM samaadhaatuM na SaknOShi mayi sthiram |
abhyaasayOgEna tatO maamichCaaptuM dhanaMjaya || 9 ||

abhyaasEpyasamarthOsi matkarmaparamO bhava |
madarthamapi karmaaNi kurvansiddhimavaapsyasi || 10 ||

athaitadapyaSaktOsi kartuM madyOgamaaSritaH |
sarvakarmaphalatyaagaM tataH kuru yataatmavaan || 11 ||

SrEyO hi gnyaanamabhyaasaajgnyaanaaddhyaanaM viSiShyatE |
dhyaanaatkarmaphalatyaagastyaagaachCaantiranantaram || 12 ||

advEShTaa sarvabhootaanaaM maitraH karuNa Eva cha |
nirmamO nirahaMkaaraH samaduHkhasukhaH kShamee || 13 ||

saMtuShTaH satataM yOgee yataatmaa dRuDhaniSchayaH |
mayyarpitamanObuddhiryO madbhaktaH sa mE priyaH || 14 ||

yasmaannOdvijatE lOkO lOkaannOdvijatE cha yaH |
harShaamarShabhayOdvEgairmuktO yaH sa cha mE priyaH || 15 ||

anapEkShaH SuchirdakSha udaaseenO gatavyathaH |
sarvaarambhaparityaagee yO madbhaktaH sa mE priyaH || 16 ||

yO na hRuShyati na dvEShTi na SOchati na kaankShati |
SubhaaSubhaparityaagee bhaktimaanyaH sa mE priyaH || 17 ||

samaH Satrau cha mitrE cha tathaa maanaapamaanayOH |
SeetOShNasukhaduHkhEShu samaH sangavivarjitaH || 18 ||

tulyanindaastutirmaunee saMtuShTO yEna kEnachit |
anikEtaH sthiramatirbhaktimaanmE priyO naraH || 19 ||

yE tu dharmyaamRutamidaM yathOktaM paryupaasatE |
Sraddadhaanaa matparamaa bhaktaastEteeva mE priyaaH || 20 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

bhaktiyOgO naama dvaadaSOdhyaayaH ||12 ||