atha saptadaSOdhyaayaH |

arjuna uvaacha |
yE SaastravidhimutsRujya yajantE SraddhayaanvitaaH |
tEShaaM niShThaa tu kaa kRuShNa sattvamaahO rajastamaH || 1 ||

Sreebhagavaanuvaacha |
trividhaa bhavati Sraddhaa dEhinaaM saa svabhaavajaa |
saattvikee raajasee chaiva taamasee chEti taaM SRuNu || 2 ||

sattvaanuroopaa sarvasya Sraddhaa bhavati bhaarata |
SraddhaamayOyaM puruShO yO yachCraddhaH sa Eva saH || 3 ||

yajantE saattvikaa dEvaanyakSharakShaaMsi raajasaaH |
prEtaanbhootagaNaaMSchaanyE yajantE taamasaa janaaH || 4 ||

aSaastravihitaM ghOraM tapyantE yE tapO janaaH |
dambhaahaMkaarasaMyuktaaH kaamaraagabalaanvitaaH || 5 ||

karShayantaH SareerasthaM bhootagraamamachEtasaH |
maaM chaivaantaHSareerasthaM taanviddhyaasuraniSchayaan || 6 ||

aahaarastvapi sarvasya trividhO bhavati priyaH |
yagnyastapastathaa daanaM tEShaaM bhEdamimaM SRuNu || 7 ||

aayuHsattvabalaarOgyasukhapreetivivardhanaaH |
rasyaaH snigdhaaH sthiraa hRudyaa aahaaraaH saattvikapriyaaH || 8 ||

kaTvamlalavaNaatyuShNateekShNarookShavidaahinaH |
aahaaraa raajasasyEShTaa duHkhaSOkaamayapradaaH || 9 ||

yaatayaamaM gatarasaM pooti paryuShitaM cha yat |
uchCiShTamapi chaamEdhyaM bhOjanaM taamasapriyam || 10 ||

aphalaakaankShibhiryagnyO vidhidRuShTO ya ijyatE |
yaShTavyamEvEti manaH samaadhaaya sa saattvikaH || 11 ||

abhisaMdhaaya tu phalaM dambhaarthamapi chaiva yat |
ijyatE bharataSrEShTha taM yagnyaM viddhi raajasam || 12 ||

vidhiheenamasRuShTaannaM mantraheenamadakShiNam |
SraddhaavirahitaM yagnyaM taamasaM parichakShatE || 13 ||

dEvadvijagurupraagnyapoojanaM Sauchamaarjavam |
brahmacharyamahiMsaa cha SaareeraM tapa uchyatE || 14 ||

anudvEgakaraM vaakyaM satyaM priyahitaM cha yat |
svaadhyaayaabhyasanaM chaiva vaanmayaM tapa uchyatE || 15 ||

manaH prasaadaH saumyatvaM maunamaatmavinigrahaH |
bhaavasaMSuddhirityEtattapO maanasamuchyatE || 16 ||

Sraddhayaa parayaa taptaM tapastattrividhaM naraiH |
aphalaakaankShibhiryuktaiH saattvikaM parichakShatE || 17 ||

satkaaramaanapoojaarthaM tapO dambhEna chaiva yat |
kriyatE tadiha prOktaM raajasaM chalamadhruvam || 18 ||

mooDhagraahENaatmanO yatpeeDayaa kriyatE tapaH |
parasyOtsaadanaarthaM vaa tattaamasamudaahRutam || 19 ||

daatavyamiti yaddaanaM deeyatEnupakaariNE |
dESE kaalE cha paatrE cha taddaanaM saattvikaM smRutam || 20 ||

yattu prattyupakaaraarthaM phalamuddiSya vaa punaH |
deeyatE cha parikliShTaM taddaanaM raajasaM smRutam || 21 ||

adESakaalE yaddaanamapaatrEbhyaScha deeyatE |
asatkRutamavagnyaataM tattaamasamudaahRutam || 22 ||

OM tatsaditi nirdESO brahmaNastrividhaH smRutaH |
braahmaNaastEna vEdaaScha yagnyaaScha vihitaaH puraa || 23 ||

tasmaadOmityudaahRutya yagnyadaanatapaHkriyaaH |
pravartantE vidhaanOktaaH satataM brahmavaadinaam || 24 ||

tadityanabhisaMdhaaya phalaM yagnyatapaHkriyaaH |
daanakriyaaScha vividhaaH kriyantE mOkShakaankShibhiH || 25 ||

sadbhaavE saadhubhaavE cha sadityEtatprayujyatE |
praSastE karmaNi tathaa sachCabdaH paartha yujyatE || 26 ||

yagnyE tapasi daanE cha sthitiH saditi chOchyatE |
karma chaiva tadartheeyaM sadityEvaabhidheeyatE || 27 ||

aSraddhayaa hutaM dattaM tapastaptaM kRutaM cha yat |
asadityuchyatE paartha na cha tatprEpya nO iha || 28 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

SraddhaatrayavibhaagayOgO naama saptadaSOdhyaayaH ||17 ||