atha panchamOdhyaayaH |

arjuna uvaacha |
saMnyaasaM karmaNaaM kRuShNa punaryOgaM cha SaMsasi |
yachCrEya EtayOrEkaM tanmE broohi suniSchitam || 1 ||

Sreebhagavaanuvaacha |
saMnyaasaH karmayOgaScha niHSrEyasakaraavubhau |
tayOstu karmasaMnyaasaatkarmayOgO viSiShyatE || 2 ||

gnyEyaH sa nityasaMnyaasee yO na dvEShTi na kaankShati |
nirdvandvO hi mahaabaahO sukhaM bandhaatpramuchyatE || 3 ||

saaMkhyayOgau pRuthagbaalaaH pravadanti na paNDitaaH |
EkamapyaasthitaH samyagubhayOrvindatE phalam || 4 ||

yatsaaMkhyaiH praapyatE sthaanaM tadyOgairapi gamyatE |
EkaM saaMkhyaM cha yOgaM cha yaH paSyati sa paSyati || 5 ||

saMnyaasastu mahaabaahO duHkhamaaptumayOgataH |
yOgayuktO munirbrahma nachirENaadhigachCati || 6 ||

yOgayuktO viSuddhaatmaa vijitaatmaa jitEndriyaH |
sarvabhootaatmabhootaatmaa kurvannapi na lipyatE || 7 ||

naiva kiMchitkarOmeeti yuktO manyEta tattvavit |
paSyanSRuNvanspRuSanjighrannaSnangachCansvapanSvasan || 8 ||

pralapanvisRujangRuhNannunmiShannimiShannapi |
indriyaaNeendriyaarthEShu vartanta iti dhaarayan || 9 ||

brahmaNyaadhaaya karmaaNi sangaM tyaktvaa karOti yaH |
lipyatE na sa paapEna padmapatramivaambhasaa || 10 ||

kaayEna manasaa buddhyaa kEvalairindriyairapi |
yOginaH karma kurvanti sangaM tyaktvaatmaSuddhayE || 11 ||

yuktaH karmaphalaM tyaktvaa SaantimaapnOti naiShThikeem |
ayuktaH kaamakaarENa phalE saktO nibadhyatE || 12 ||

sarvakarmaaNi manasaa saMnyasyaastE sukhaM vaSee |
navadvaarE purE dEhee naiva kurvanna kaarayan || 13 ||

na kartRutvaM na karmaaNi lOkasya sRujati prabhuH |
na karmaphalasaMyOgaM svabhaavastu pravartatE || 14 ||

naadattE kasyachitpaapaM na chaiva sukRutaM vibhuH |
agnyaanEnaavRutaM gnyaanaM tEna muhyanti jantavaH || 15 ||

gnyaanEna tu tadagnyaanaM yEShaaM naaSitamaatmanaH |
tEShaamaadityavajgnyaanaM prakaaSayati tatparam || 16 ||

tadbuddhayastadaatmaanastanniShThaastatparaayaNaaH |
gachCantyapunaraavRuttiM gnyaananirdhootakalmaShaaH || 17 ||

vidyaavinayasaMpannE braahmaNE gavi hastini |
Suni chaiva SvapaakE cha paNDitaaH samadarSinaH || 18 ||

ihaiva tairjitaH sargO yEShaaM saamyE sthitaM manaH |
nirdOShaM hi samaM brahma tasmaadbrahmaNi tE sthitaaH || 19 ||

na prahRuShyEtpriyaM praapya nOdvijEtpraapya chaapriyam |
sthirabuddhirasaMmooDhO brahmavidbrahmaNi sthitaH || 20 ||

baahyasparSEShvasaktaatmaa vindatyaatmani yatsukham |
sa brahmayOgayuktaatmaa sukhamakShayamaSnutE || 21 ||

yE hi saMsparSajaa bhOgaa duHkhayOnaya Eva tE |
aadyantavantaH kauntEya na tEShu ramatE budhaH || 22 ||

SaknOteehaiva yaH sODhuM praakSareeravimOkShaNaat |
kaamakrOdhOdbhavaM vEgaM sa yuktaH sa sukhee naraH || 23 ||

yOntaHsukhOntaraaraamastathaantarjyOtirEva yaH |
sa yOgee brahmanirvaaNaM brahmabhootOdhigachCati || 24 ||

labhantE brahmanirvaaNamRuShayaH kSheeNakalmaShaaH |
Cinnadvaidhaa yataatmaanaH sarvabhootahitE rataaH || 25 ||

kaamakrOdhaviyuktaanaaM yateenaaM yatachEtasaam |
abhitO brahmanirvaaNaM vartatE viditaatmanaam || 26 ||

sparSaankRutvaa bahirbaahyaaMSchakShuSchaivaantarE bhruvOH |
praaNaapaanau samau kRutvaa naasaabhyantarachaariNau || 27 ||

yatEndriyamanObuddhirmunirmOkShaparaayaNaH |
vigatEchCaabhayakrOdhO yaH sadaa mukta Eva saH || 28 ||

bhOktaaraM yagnyatapasaaM sarvalOkamahESvaram |
suhRudaM sarvabhootaanaaM gnyaatvaa maaM SaantimRuchCati || 29 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

karmasaMnyaasayOgO naama panchamOdhyaayaH ||5 ||