atha saptamOdhyaayaH |

Sreebhagavaanuvaacha |
mayyaasaktamanaaH paartha yOgaM yunjanmadaaSrayaH |
asaMSayaM samagraM maaM yathaa gnyaasyasi tachCRuNu || 1 ||

gnyaanaM tEhaM savignyaanamidaM vakShyaamyaSEShataH |
yajgnyaatvaa nEha bhooyOnyajgnyaatavyamavaSiShyatE || 2 ||

manuShyaaNaaM sahasrEShu kaSchidyatati siddhayE |
yatataamapi siddhaanaaM kaSchinmaaM vEtti tattvataH || 3 ||

bhoomiraapOnalO vaayuH khaM manO buddhirEva cha |
ahaMkaara iteeyaM mE bhinnaa prakRutiraShTadhaa || 4 ||

aparEyamitastvanyaaM prakRutiM viddhi mE paraam |
jeevabhootaaM mahaabaahO yayEdaM dhaaryatE jagat || 5 ||

EtadyOneeni bhootaani sarvaaNeetyupadhaaraya |
ahaM kRutsnasya jagataH prabhavaH pralayastathaa || 6 ||

mattaH parataraM naanyatkiMchidasti dhanaMjaya |
mayi sarvamidaM prOtaM sootrE maNigaNaa iva || 7 ||

rasOhamapsu kauntEya prabhaasmi SaSisooryayOH |
praNavaH sarvavEdEShu SabdaH khE pauruShaM nRuShu || 8 ||

puNyO gandhaH pRuthivyaaM cha tEjaSchaasmi vibhaavasau |
jeevanaM sarvabhootEShu tapaSchaasmi tapasviShu || 9 ||

beejaM maaM sarvabhootaanaaM viddhi paartha sanaatanam |
buddhirbuddhimataamasmi tEjastEjasvinaamaham || 10 ||

balaM balavataaM chaahaM kaamaraagavivarjitam |
dharmaaviruddhO bhootEShu kaamOsmi bharatarShabha || 11 ||

yE chaiva saattvikaa bhaavaa raajasaastaamasaaScha yE |
matta EvEti taanviddhi na tvahaM tEShu tE mayi || 12 ||

tribhirguNamayairbhaavairEbhiH sarvamidaM jagat |
mOhitaM naabhijaanaati maamEbhyaH paramavyayam || 13 ||

daivee hyEShaa guNamayee mama maayaa duratyayaa |
maamEva yE prapadyantE maayaamEtaaM taranti tE || 14 ||

na maaM duShkRutinO mooDhaaH prapadyantE naraadhamaaH |
maayayaapahRutagnyaanaa aasuraM bhaavamaaSritaaH || 15 ||

chaturvidhaa bhajantE maaM janaaH sukRutinOrjuna |
aartO jignyaasurarthaarthee gnyaanee cha bharatarShabha || 16 ||

tEShaaM gnyaanee nityayukta EkabhaktirviSiShyatE |
priyO hi gnyaaninOtyarthamahaM sa cha mama priyaH || 17 ||

udaaraaH sarva EvaitE gnyaanee tvaatmaiva mE matam |
aasthitaH sa hi yuktaatmaa maamEvaanuttamaaM gatim || 18 ||

bahoonaaM janmanaamantE gnyaanavaanmaaM prapadyatE |
vaasudEvaH sarvamiti sa mahaatmaa sudurlabhaH || 19 ||

kaamaistaistairhRutagnyaanaaH prapadyantEnyadEvataaH |
taM taM niyamamaasthaaya prakRutyaa niyataaH svayaa || 20 ||

yO yO yaaM yaaM tanuM bhaktaH SraddhayaarchitumichCati |
tasya tasyaachalaaM SraddhaaM taamEva vidadhaamyaham || 21 ||

sa tayaa Sraddhayaa yuktastasyaaraadhanameehatE |
labhatE cha tataH kaamaanmayaiva vihitaanhi taan || 22 ||

antavattu phalaM tEShaaM tadbhavatyalpamEdhasaam |
dEvaandEvayajO yaanti madbhaktaa yaanti maamapi || 23 ||

avyaktaM vyaktimaapannaM manyantE maamabuddhayaH |
paraM bhaavamajaanantO mamaavyayamanuttamam || 24 ||

naahaM prakaaSaH sarvasya yOgamaayaasamaavRutaH |
mooDhOyaM naabhijaanaati lOkO maamajamavyayam || 25 ||

vEdaahaM samateetaani vartamaanaani chaarjuna |
bhaviShyaaNi cha bhootaani maaM tu vEda na kaSchana || 26 ||

ichCaadvEShasamutthEna dvandvamOhEna bhaarata |
sarvabhootaani saMmOhaM sargE yaanti paraMtapa || 27 ||

yEShaaM tvantagataM paapaM janaanaaM puNyakarmaNaam |
tE dvandvamOhanirmuktaa bhajantE maaM dRuDhavrataaH || 28 ||

jaraamaraNamOkShaaya maamaaSritya yatanti yE |
tE brahma tadviduH kRutsnamadhyaatmaM karma chaakhilam || 29 ||

saadhibhootaadhidaivaM maaM saadhiyagnyaM cha yE viduH |
prayaaNakaalEpi cha maaM tE viduryuktachEtasaH || 30 ||

OM tatsaditi SreemadbhagavadgeetaasoopaniShatsu brahmavidyaayaaM yOgaSaastrE SreekRuShNaarjunasaMvaadE

gnyaanavignyaanayOgO naama saptamOdhyaayaH ||7 ||