kamalaakucha choochuka kuMkamatO
niyataaruNi taatula neelatanO |
kamalaayata lOchana lOkapatE
vijayeebhava vEMkaTa SailapatE ||

sachaturmukha ShaNmukha paMchamukhE
pramukhaa khiladaivata mauLimaNE |
SaraNaagata vatsala saaranidhE
paripaalaya maaM vRuSha SailapatE ||

ativElatayaa tava durviShahai
ranu vElakRutai raparaadhaSataiH |
bharitaM tvaritaM vRuSha SailapatE
parayaa kRupayaa paripaahi harE ||

adhi vEMkaTa Saila mudaaramatE-
rjanataabhi mataadhika daanarataat |
paradEvatayaa gaditaanigamaiH
kamalaadayitaanna paraMkalayE ||

kala vENura vaavaSa gOpavadhoo
Sata kOTi vRutaatsmara kOTi samaat |
prati pallavikaabhi mataat-sukhadaat
vasudEva sutaanna paraMkalayE ||

abhiraama guNaakara daaSaradhE
jagadEka dhanurthara dheeramatE |
raghunaayaka raama ramESa vibhO
varadO bhava dEva dayaa jaladhE ||

avanee tanayaa kamaneeya karaM
rajaneekara chaaru mukhaaMburuham |
rajaneechara raajata mOmi hiraM
mahaneeya mahaM raghuraamamayE ||

sumukhaM suhRudaM sulabhaM sukhadaM
svanujaM cha sukaayama mOghaSaram |
apahaaya raghoodvaya manyamahaM
na kathaMchana kaMchana jaatubhajE ||

vinaa vEMkaTESaM na naathO na naathaH
sadaa vEMkaTESaM smaraami smaraami |
harE vEMkaTESa praseeda praseeda
priyaM vEMkaTeSa prayacCha prayacCha ||

ahaM dooradastE padaaM bhOjayugma
praNaamEcChayaa gatya sEvaaM karOmi |
sakRutsEvayaa nitya sEvaaphalaM tvaM
prayacCha payacCha prabhO vEMkaTESa ||

agnyaaninaa mayaa dOShaa na SEShaanvihitaan harE |
kShamasva tvaM kShamasva tvaM SEShaSaila SikhaamaNE ||