avinayamapanaya viShNO damaya manaH Samaya viShayamRugatRuShNaam |
bhootadayaaM vistaaraya taaraya saMsaarasaagarataH || 1 ||

divyadhuneemakaraMdE parimaLaparibhOgasaccidaanaMdE |
SreepatipadaaraviMdE bhavabhayakhEdacCidE vaMdE || 2 ||

satyapi bhEdaapagamE naatha tavaahaM na maamakeenastvam |
saamudrO hi taraMgaH kvacana samudrO na taaraMgaH || 3 ||

uddhRutanaga nagabhidanuja danujakulaamitra mitraSaSidRuShTE |
dRuShTE bhavati prabhavati na bhavati kiM bhavatiraskaaraH || 4 ||

matsyaadibhiravataarairavataaravataavataa sadaa vasudhaam |
paramESvara paripaalyO bhavataa bhavataapabheetOham || 5 ||

daamOdara guNamaMdira suMdaravadanaaraviMda gOviMda |
bhavajaladhimathanamaMdara paramaM daramapanaya tvaM mE || 6 ||

naaraayaNa karuNaamaya SaraNaM karavaaNi taavakau caraNau |
iti ShaTpadee madeeyE vadanasarOjE sadaa vasatu ||