asya Sree aMgaaraka kavacasya, kaSyapa RuSheeH, anuShTup caMdaH, aMgaarakO dEvataa, bhauma preetyarthE japE viniyOgaH ||

dhyaanam
raktaaMbarO raktavapuH kireeTee caturbhujO mEShagamO gadaabhRut |
dharaasutaH SaktidharaSca Soolee sadaa mama syaadvaradaH praSaaMtaH ||

atha aMgaaraka kavacam
aMgaarakaH SirO rakShEt mukhaM vai dharaNeesutaH |
Sravau raktaMbaraH paatu nEtrE mE raktalOcanaH || 1 ||

naasaaM SaktidharaH paatu mukhaM mE raktalOcanaH |
bhujau mE raktamaalee ca hastau Saktidharastathaa ||2 ||

vakShaH paatu varaaMgaSca hRudayaM paatu rOhitaH |
kaTiM mE graharaajaSca mukhaM caiva dharaasutaH || 3 ||

jaanujaMghE kujaH paatu paadau bhaktapriyaH sadaa |
sarvaaNyanyaani caaMgaani rakShEnmE mEShavaahanaH || 4 ||

phalaSrutiH
ya idaM kavacaM divyaM sarvaSatrunivaaraNam |
bhootaprEtapiSaacaanaaM naaSanaM sarvasiddhidam ||

sarvarOgaharaM caiva sarvasaMpatpradaM Subham |
bhuktimuktipradaM nRooNaaM sarvasaubhaagyavardhanam ||

rOgabaMdhavimOkShaM ca satyamEtanna saMSayaH ||

|| iti Sree maarkaMDEyapuraaNE aMgaaraka kavacaM saMpoorNam ||