asya SreebRuhaspati kavacamahaa maMtrasya, eeSvara RuShiH,
anuShTup CaMdaH, bRuhaspatirdEvataa,
gaM beejaM, SreeM SaktiH, kleeM keelakam,
bRuhaspati prasaada siddhyarthE japE viniyOgaH ||

dhyaanam
abheeShTaphaladaM vaMdE sarvagnyaM surapoojitam |
akShamaalaadharaM SaaMtaM praNamaami bRuhaspatim ||

atha bRuhaspati kavacam
bRuhaspatiH SiraH paatu lalaaTaM paatu mE guruH |
karNau suraguruH paatu nEtrE mEbheeShTadaayakaH || 1 ||

jihvaaM paatu suraacaaryaH naasaM mE vEdapaaragaH |
mukhaM mE paatu sarvagnyaH kaMThaM mE dEvataaguruH || 2 ||

bhujaa vaMgeerasaH paatu karau paatu SubhapradaH |
stanau mE paatu vaageeSaH kukShiM mE SubhalakShaNaH || 3 ||

naabhiM dEvaguruH paatu madhyaM paatu sukhapradaH |
kaTiM paatu jagadvaMdyaH ooroo mE paatu vaakpatiH || 4 ||

jaanujaMghE suraacaaryaH paadau viSvaatmakaH sadaa |
anyaani yaani caaMgaani rakShEnmE sarvatO guruH || 5 ||

phalaSRutiH
ityEtatkavacaM divyaM trisaMdhyaM yaH paThEnnaraH |
sarvaan kaamaanavaapnOti sarvatra vijayee bhavEt ||

|| iti Sree bRuhaspati kavacam ||