OM || jaatavE’dasE sunavaama sOma’ maraateeyatO nida’haati vEda’H |
sa na’H par-Shadati’ durgaaNi viSvaa’ naavEva siMdhu’M duritaatyagniH ||

taamagniva’rNaaM tapa’saa jvalaMteeM vai’rOchaneeM ka’rmaphalEShu juShTaa”m |
durgaaM dEveegM Sara’NamahaM prapa’dyE sutara’si tarasE’ nama’H ||

agnE tvaM paa’rayaa navyO’ asmaaMth-svastibhirati’ durgaaNi viSvaa” |
pooScha’ pRuthvee ba’hulaa na’ urvee bhavaa’ tOkaaya tana’yaaya SaMyOH ||

viSvaa’ni nO durgahaa’ jaatavEdaH siMdhunna naavaa du’ritaati’par-Shi |
agnE’ atrivanmana’saa gRuNaanO”smaaka’M bOdhyavitaa tanoonaa”m ||

pRutanaa jitagM saha’maanamugramagnigM hu’vEma paramaath-sadhasthaa”t |
sa na’H par-Shadati’ durgaaNi viSvaa kShaama’ddEvO ati’ duritaatyagniH ||

pratnOShi’ kameeDyO’ adhvarEShu’ sanaaccha hOtaa navya’Scha satsi’ |
svaaMchaa”gnE tanuva’M pipraya’svaasmabhya’M cha saubha’gamaaya’jasva ||

gObhirjuShTa’mayujO niShi’ktaM tavE”Mdra viShNOranusaMcha’rEma |
naaka’sya pRuShThamabhi saMvasaa’nO vaiShNa’veeM lOka iha maa’dayaMtaam ||

OM kaatyaayanaaya’ vidmahE’ kanyakumaari’ dheemahi | tannO’ durgiH prachOdayaa”t ||

OM SaaMtiH SaaMtiH SaaMti’H ||