laghu stOtram
sauraaShTrE sOmanaadhaMca SreeSailE mallikaarjunam |
ujjayinyaaM mahaakaalam OMkaarEtvamaamalESvaram ||
parlyaaM vaidyanaadhaMca DhaakinyaaM bheema SaMkaram |
sEtubaMdhEtu raamESaM naagESaM daarukaavanE ||
vaaraNaaSyaaMtu viSvESaM trayaMbakaM gautameetaTE |
himaalayEtu kEdaaraM ghRuShNESaMtu viSaalakE ||

Etaani jyOtirliMgaani saayaM praataH paThEnnaraH |
sapta janma kRutaM paapaM smaraNEna vinaSyati ||

saMpoorNa stOtram
sauraaShTradESE viSadEtiramyE jyOtirmayaM chaMdrakaLaavataMsam |
bhaktapradaanaaya kRupaavateerNaM taM sOmanaathaM SaraNaM prapadyE || 1 ||

SreeSailaSRuMgE vividhaprasaMgE SEShaadriSRuMgEpi sadaa vasaMtam |
tamarjunaM mallikapoorvamEnaM namaami saMsaarasamudrasEtum || 2 ||

avaMtikaayaaM vihitaavataaraM muktipradaanaaya cha sajjanaanaam |
akaalamRutyOH parirakShaNaarthaM vaMdE mahaakaalamahaasurESam || 3 ||

kaavErikaanarmadayOH pavitrE samaagamE sajjanataaraNaaya |
sadaiva maaMdhaatRupurE vasaMtam OMkaarameeSaM SivamEkameeDE || 4 ||

poorvOttarE prajvalikaanidhaanE sadaa vasaM taM girijaasamEtam |
suraasuraaraadhitapaadapadmaM SreevaidyanaathaM tamahaM namaami || 5 ||

yaM DaakiniSaakinikaasamaajE niShEvyamaaNaM piSitaaSanaiScha |
sadaiva bheemaadipadaprasiddhaM taM SaMkaraM bhaktahitaM namaami || 6 ||

SreetaamraparNeejalaraaSiyOgE nibadhya sEtuM viSikhairasaMkhyaiH |
SreeraamachaMdrENa samarpitaM taM raamESvaraakhyaM niyataM namaami || 7 ||

yaamyE sadaMgE nagarEtiramyE vibhooShitaaMgaM vividhaiScha bhOgaiH |
sadbhaktimuktipradameeSamEkaM SreenaaganaathaM SaraNaM prapadyE || 8 ||

saanaMdamaanaMdavanE vasaMtam aanaMdakaMdaM hatapaapabRuMdam |
vaaraaNaseenaathamanaathanaathaM SreeviSvanaathaM SaraNaM prapadyE || 9 ||

sahyaadriSeerShE vimalE vasaMtaM gOdaavariteerapavitradESE |
yaddarSanaat paatakaM paaSu naaSaM prayaati taM tryaMbakameeSameeDE || 10 ||

mahaadripaarSvE cha taTE ramaMtaM saMpoojyamaanaM satataM muneeMdraiH |
suraasurairyakSha mahOragaaDhyaiH kEdaarameeSaM SivamEkameeDE || 11 ||

ilaapurE ramyaviSaalakEsmin samullasaMtaM cha jagadvarENyam |
vaMdE mahOdaaratarasvabhaavaM ghRuShNESvaraakhyaM SaraNaM prapadyE || 12 ||

jyOtirmayadvaadaSaliMgakaanaaM SivaatmanaaM prOktamidaM kramENa |
stOtraM paThitvaa manujOtibhaktyaa phalaM tadaalOkya nijaM bhajEchcha ||