|| gaNapatyatharvasheerShOpaniShat (Sree gaNEShaatharvaSheerSham) ||

OM bhadraM karNE’bhiH shRuNuyaama’ dEvaaH | bhadraM pa’shyEmaakShabhiryaja’traaH | sthirairangai”stuShThuvaag^M sa’stanoobhi’H | vyashE’ma dEvahi’taM yadaayu’H | svasti na indrO’ vRuddhashra’vaaH | svasti na’H pooShaa vishvavE’daaH | svasti nastaarkShyO ari’ShTanEmiH | svasti nO bRuhaspati’rdadhaatu ||

OM shaantiH shaantiH shaanti’H ||

OM nama’stE gaNapa’tayE | tvamEva pratyakShaM tattva’masi | tvamEva kEvalaM kartaa’si | tvamEva kEvalaM dhartaa’si | tvamEva kEvalaM hartaa’si | tvamEva sarvaM khalvida’M brahmaasi | tvaM saakShaadaatmaa’si nityam || 1 ||
Ru’taM vachmi | sa’tyaM vachmi || 2 ||

ava tvaM maam | ava’ vaktaaram” | ava’ shrOtaaram” | ava’ daataaram” | ava’ dhaataaram” | avaanoochaanama’va shiShyam | ava’ pashchaattaa”t | ava’ purastaa”t | avOttaraattaa”t | ava’ dakShiNaattaa”t | ava’ chOrdhvaattaa”t | avaadharaattaa”t | sarvatO maaM paahi paahi’ samantaat || 3 ||

tvaM vaanmaya’stvaM chinmayaH | tvamaanandamaya’stvaM brahmamayaH | tvaM sachchidaanandaadvi’teeyOsi | tvaM pratyakShaM brahmaa’si | tvaM gnyaanamayO vignyaana’mayOsi || 4 ||

sarvaM jagadidaM tva’ttO jaayatE | sarvaM jagadidaM tva’ttastiShThati | sarvaM jagadidaM tvayi laya’mEShyati | sarvaM jagadidaM tvayi’ pratyEti | tvaM bhoomiraapOnalOni’lO nabhaH | tvaM chatvaari vaa”kpadaani || 5 ||

tvaM guNatra’yaateetaH | tvam avasthaatra’yaateetaH | tvaM dEhatra’yaateetaH | tvaM kaalatra’yaateetaH | tvaM moolaadhaarasthitO’si nityam | tvaM shaktitra’yaatmakaH | tvaaM yOginO dhyaaya’nti nityam | tvaM brahmaa tvaM viShNustvaM rudrastvamindrastvamagnistvaM vaayustvaM sooryastvaM chandramaastvaM brahma bhoorbhuvaH svarOm || 6 ||

gaNaadiM” poorva’muchchaarya varNaadee”M stadanantaram | anusvaaraH pa’rataraH | ardhE”ndulasitam | taarE’Na Ruddham | etattava manu’svaroopam | gakaaraH poo”rvaroopam | akaarO madhya’maroopam | anusvaaraSchaa”ntyaroopam | bindurutta’raroopam | naada’H sandhaanam | sagMhi’taa sandhiH | saiShaa gaNE’shavidyaa | gaNa’ka RuShiH | nichRudgaaya’treecChandaH | shree mahaagaNapati’rdEvataa | OM gaM gaNapa’tayE namaH || 7 ||

Ekadantaaya’ vidmahE’ vakratuNDaaya’ dheemahi |
tannO’ dantiH prachOdayaa”t || 8 ||

EkadantaM cha’turhastaM paashama’MkuSadhaari’Nam | rada’M cha vara’daM hastairbibhraaNa’M mooShakadhva’jam | rakta’M laMbOda’raM SoorpakarNaka’M raktavaasa’sam | rakta’gandhaanu’liptaangaM raktapu’ShpaiH supooji’tam | bhaktaa’nukampi’naM dEvaM jagatkaa’raNamachyu’tam | aavi’rbhootaM cha’ sRuShTyaadau prakRutE”H puruShaatpa’ram | Eva’M dhyaayati’ yO nityaM sa yOgee’ yOginaaM va’raH || 9 ||

namO vraatapatayE namO gaNapatayE namaH pramathapatayE namastEstu lambOdaraayaikadantaaya vighnavinaashinE shivasutaaya shreevaradamoortayE
namaH || 10 ||

EtadatharvasheerShaM yOdheetE | sa brahmabhooyaa’ya kalpatE | sa sarvavighnai”rna baadhyatE | sa sarvataH sukha’mEdhatE | sa panchamahaapaapaa”t pramuchyatE | saayama’dheeyaanO divasakRutaM paapa’M naaSayati | praatara’dheeyaanO raatrikRutaM paapa’M naaSayati | saayaM praataH pra’yunjaanO paapOpaa’pO bhavati | dharmaarthakaamamOkSha’M cha vindati | idamatharvasheerShamashiShyaaya’ na dEyam | yO yadi mO’haad daasyati sa paapee’yaan bhavati | sahasraavartanaadyaM yaM kaama’madheetE | taM tamanE’na saadhayEt || 11 ||

anEna gaNapatima’bhiShinchati | sa vaa’gmee bhavati | chaturthyaamana’shnan japati sa vidyaa’vaan bhavati | ityatharva’Navaakyam | brahmaadyaachara’NaM vidyaanna bibhEti kadaa’chanEti || 12 ||

yO doorvaanku’rairyajati sa vaishravaNOpa’mO bhavati | yO laa’jairyajati sa yashO’vaan bhavati | sa mEdhaa’vaan bhavati | yO mOdakasahasrE’Na yajati sa vaanChitaphalama’vaapnOti | yaH saajya sami’dbhiryajati sa sarvaM labhatE sa sa’rvaM labhatE || 13 ||

aShTau braahmaNaan samyag graa’hayitvaa sooryavarcha’svee bhavati | sooryagrahE ma’haanadyaaM pratimaasannidhau vaa japtvaa siddhama’ntrO bhavati | mahaavighnaa”t pramuchyatE | mahaadOShaa”t pramuchyatE | mahaapaapaa”t pramuchyatE | mahaapratyavaayaa”t pramuchyatE | sa sarva’vidbhavati sa sarva’vidbhavati | ya E’vaM vEda | ityu’paniSha’t || 14 ||

OM bhadraM karNE’bhiH shRuNuyaama’ dEvaaH | bhadraM pa’shyEmaakShabhiryaja’traaH | sthirairangai”stuShThuvaag^M sa’stanoobhi’H | vyashE’ma dEvahi’taM yadaayu’H | svasti na indrO’ vRuddhashra’vaaH | svasti na’H pooShaa vishvavE’daaH | svasti nastaarkShyO ari’ShTanEmiH | svasti nO bRuhaspati’rdadhaatu ||

OM shaantiH shaantiH shaanti’H ||