vinaayakO vighnaraajO gaureeputrO gaNESvaraH |
skaMdaagrajOvyayaH pootO dakShOdhyakShO dvijapriyaH || 1 ||

agnigarvacCidiMdraSreepradO vaaNeepradOvyayaH
sarvasiddhipradaSSarvatanayaH SarvareepriyaH || 2 ||

sarvaatmakaH sRuShTikartaa dEvOnEkaarcitaSSivaH |
SuddhO buddhipriyaSSaaMtO brahmacaaree gajaananaH || 3 ||

dvaimaatrEyO munistutyO bhaktavighnavinaaSanaH |
EkadaMtaScaturbaahuScaturaSSaktisaMyutaH || 4 ||

laMbOdaraSSoorpakarNO hararbrahma viduttamaH |
kaalO grahapatiH kaamee sOmasooryaagnilOcanaH || 5 ||

paaSaaMkuSadharaScaMDO guNaateetO niraMjanaH |
akalmaShassvayaMsiddhassiddhaarcitapadaaMbujaH || 6 ||

beejapooraphalaasaktO varadaSSaaSvataH kRutee |
dvijapriyO veetabhayO gadee cakreekShucaapadhRut || 7 ||

SreedOja utpalakaraH SreepatiH stutiharShitaH |
kulaadribhEttaa jaTilaH kalikalmaShanaaSanaH || 8 ||

caMdracooDaamaNiH kaaMtaH paapahaaree samaahitaH |
aSritaSreekarassaumyO bhaktavaaMCitadaayakaH || 9 ||

SaaMtaH kaivalyasukhadassaccidaanaMdavigrahaH |
gnyaanee dayaayutO daaMtO brahmadvEShavivarjitaH || 10 ||

pramattadaityabhayadaH SreekaMThO vibudhESvaraH |
ramaarcitOvidhirnaagaraajayagnyOpaveetavaan || 11 ||

sthoolakaMThaH svayaMkartaa saamaghOShapriyaH paraH |
sthoolatuMDOgraNeerdheerO vaageeSassiddhidaayakaH || 12 ||

doorvaabilvapriyOvyaktamoortiradbhutamoortimaan |
SailEMdratanujOtsaMgakhElanOtsukamaanasaH || 13 ||

svalaavaNyasudhaasaarO jitamanmathavigrahaH |
samastajagadaadhaarO maayee mooShakavaahanaH || 14 ||

hRuShTastuShTaH prasannaatmaa sarvasiddhipradaayakaH |
aShTOttaraSatEnaivaM naamnaaM vighnESvaraM vibhum || 15 ||

tuShTaava SaMkaraH putraM tripuraM haMtumutyataH |
yaH poojayEdanEnaiva bhaktyaa siddhivinaayakam || 16 ||

doorvaadaLairbilvapatraiH puShpairvaa caMdanaakShataiH |
sarvaankaamaanavaapnOti sarvavighnaiH pramucyatE ||