EShOti capalO daityaan baalyEpi naaSayatyahO |
agrE kiM karma kartEti na jaanE munisattama || 1 ||

daityaa naanaavidhaa duShTaassaadhu dEvadrumaH khalaaH |
atOsya kaMThE kiMcittyaM rakShaaM saMbaddhumarhasi || 2 ||

dhyaayEt siMhagataM vinaayakamamuM digbaahu maadyE yugE
trEtaayaaM tu mayoora vaahanamamuM ShaDbaahukaM siddhidam | ee
dvaaparEtu gajaananaM yugabhujaM raktaaMgaraagaM vibhum turyE
tu dvibhujaM sitaaMgaruciraM sarvaarthadaM sarvadaa || 3 ||

vinaayaka SSikhaaMpaatu paramaatmaa paraatparaH |
atisuMdara kaayastu mastakaM sumahOtkaTaH || 4 ||

lalaaTaM kaSyapaH paatu bhrooyugaM tu mahOdaraH |
nayanE baalacaMdrastu gajaasyastyOShTha pallavau || 5 ||

jihvaaM paatu gajakreeDaScubukaM girijaasutaH |
vaacaM vinaayakaH paatu daMtaan^^ rakShatu durmukhaH || 6 ||

SravaNau paaSapaaNistu naasikaaM ciMtitaarthadaH |
gaNESastu mukhaM paatu kaMThaM paatu gaNaadhipaH || 7 ||

skaMdhau paatu gajaskaMdhaH stanE vighnavinaaSanaH |
hRudayaM gaNanaathastu hEraMbO jaTharaM mahaan || 8 ||

dharaadharaH paatu paarSvau pRuShThaM vighnaharaSSubhaH |
liMgaM guhyaM sadaa paatu vakratuMDO mahaabalaH || 9 ||

gajakreeDO jaanu jaMghO ooroo maMgaLakeertimaan |
EkadaMtO mahaabuddhiH paadau gulphau sadaavatu || 10 ||

kShipra prasaadanO baahu paaNee aaSaaprapoorakaH |
aMguLeeSca nakhaan paatu padmahastO rinaaSanaH || 11 ||

sarvaaMgaani mayoorESO viSvavyaapee sadaavatu |
anuktamapi yat sthaanaM dhoomakEtuH sadaavatu || 12 ||

aamOdastvagrataH paatu pramOdaH pRuShThatOvatu |
praacyaaM rakShatu buddheeSa aagnEyyaaM siddhidaayakaH || 13 ||

dakShiNasyaamumaaputrO naiRutyaaM tu gaNESvaraH |
prateecyaaM vighnahartaa vyaadvaayavyaaM gajakarNakaH || 14 ||

kaubEryaaM nidhipaH paayaadeeSaanyaaviSanaMdanaH |
divaavyaadEkadaMta stu raatrau saMdhyaasu yaHvighnahRut || 15 ||

raakShasaasura bEtaaLa graha bhoota piSaacataH |
paaSaaMkuSadharaH paatu rajassattvatamassmRuteeH || 16 ||

gnyaanaM dharmaM ca lakShmee ca lajjaaM keertiM tathaa kulam | ee
vapurdhanaM ca dhaanyaM ca gRuhaM daaraassutaansakheen || 17 ||

sarvaayudha dharaH pautraan mayoorESO vataat sadaa |
kapilO jaanukaM paatu gajaaSvaan vikaTOvatu || 18 ||

bhoorjapatrE likhitvEdaM yaH kaMThE dhaarayEt sudheeH |
na bhayaM jaayatE tasya yakSha rakShaH piSaacataH || 19 ||

trisaMdhyaM japatE yastu vajrasaara tanurbhavEt |
yaatraakaalE paThEdyastu nirvighnEna phalaM labhEt || 20 ||

yuddhakaalE paThEdyastu vijayaM caapnuyaaddhruvam |
maaraNOccaaTanaakarSha staMbha mOhana karmaNi || 21 ||

saptavaaraM japEdEtaddanaanaamEkaviMSatiH |
tattatphalamavaapnOti saadhakO naatra saMSayaH || 22 ||

EkaviMSativaaraM ca paThEttaavaddinaani yaH |
kaaraagRuhagataM sadyO raagnyaavadhyaM ca mOcayOt || 23 ||

raajadarSana vELaayaaM paThEdEtat trivaarataH |
sa raajaanaM vaSaM neetvaa prakRuteeSca sabhaaM jayEt || 24 ||

idaM gaNESakavacaM kaSyapEna saviritam |
mudgalaaya ca tE naatha maaMDavyaaya maharShayE || 25 ||

mahyaM sa praaha kRupayaa kavacaM sarva siddhidam |
na dEyaM bhaktiheenaaya dEyaM SraddhaavatE Subham || 26 ||

anEnaasya kRutaa rakShaa na baadhaasya bhavEt vyaacit |
raakShasaasura bEtaaLa daitya daanava saMbhavaaH || 27 ||

|| iti Sree gaNESapuraaNE Sree gaNESa kavacaM saMpoorNam ||