anirvaacyaM roopaM stavana nikarO yatra gaLitaH tathaa vakShyE stOtraM prathama puruShasyaatra mahataH |
yatO jaataM viSvasthitimapi sadaa yatra vilayaH sakeedRuggeervaaNaH sunigama nutaH SreegaNapatiH || 1 ||

gakaarO hEraMbaH saguNa iti puM nirguNamayO dvidhaapyEkOjaataH prakRuti puruShO brahma hi gaNaH |
sa cESaScOtpatti sthiti laya karOyaM pramathakO yatObhootaM bhavyaM bhavati patireeSO gaNapatiH || 2 ||

gakaaraH kaMThOrdhvaM gajamukhasamO martyasadRuSO NakaaraH kaMThaadhO jaThara sadRuSaakaara iti ca |
adhObhaavaH kaTyaaM caraNa iti heeSOsya ca tamaH vibhaateetthaM naama tribhuvana samaM bhoo rbhuva ssuvaH || 3 ||

gaNaadhyakShO jyEShThaH kapila aparO maMgaLanidhiH dayaaLurhEraMbO varada iti ciMtaamaNi rajaH |
varaaneeSO DhuMDhirgajavadana naamaa SivasutO mayoorESO gaureetanaya iti naamaani paThati || 4 ||

mahESOyaM viShNuH sa kavi raviriMduH kamalajaH kShiti stOyaM vahniH Svasana iti khaM tvadrirudadhiH |
kujastaaraH SukrO pururuDu budhOgucca dhanadO yamaH paaSee kaavyaH Sanirakhila roopO gaNapatiH ||5 ||

mukhaM vahniH paadau harirasi vidhaata prajananaM ravirnEtrE caMdrO hRudaya mapi kaamOsya madana |
karau SukraH kaTyaamavanirudaraM bhaati daSanaM gaNESasyaasan vai kratumaya vapu Scaiva sakalam || 6 ||

sitE bhaadrE maasE pratiSaradi madhyaahna samayE mRudO moortiM kRutvaa gaNapatitithau DhuMDhi sadRuSeem |
samarcatyutsaahaH prabhavati mahaan sarvasadanE vilOkyaanaMdastaaM prabhavati nRuNaaM vismaya iti ||7 ||

gaNESadEvasya maahaatmyamEtadyaH SraavayEdvaapi paThEcca tasya |
klESaa layaM yaaMti labhEcca SeeghraM Sreeputtra vidyaarthi gRuhaM ca muktim || 8 ||

|| iti Sree gaNESa mahimna stOtram ||