ॐ भूर्भुव॒स्सुवः॒ तथ्स॑वि॒तुर्वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया॓त् ॥

तथ्स॑वि॒तु – स्सवि॒तु – स्तत्त॒थ्स॑वि॒तुर्वरे॓ण्यं॒ वरे॓ण्यग्ं सवि॒तु स्तत्तथ्स॑वि॒तुर्वरे॓ण्यम् ।

स॒वि॒तुर्वरे॓ण्यं॒ वरे॓ण्यग्ं सवि॒तु-स्स॑वि॒तुर्वरे॓ण्यं भर्गो॒ भर्गो॒ वरे॓ण्यग्ं सवि॒तु-स्स॑वितु॒र्वरे॓ण्यं॒ भर्गः॑ ।

वरे॓ण्यं॒ भर्गो॒ भर्गो॒ वरे॓ण्यं॒ वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ वरे॓ण्यं॒ वरे॓ण्यं॒ भर्गो॑ दे॒वस्य॑ ।

भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि ।

दे॒वस्य॑ धीमहि धीमहि दे॒वस्य॑ दे॒वस्य॑ धीमहि । धी॒म॒हीति॑ धीमहि ।

धियो॒ यो यो धियो॒ यो नो॑ नो॒ यो धियो॒ धियो॒ योनः॑ ॥

य़ो नो॑ नो॒ यो योनः॑ प्रचो॒दया॓त्प्रचो॒दया॓न्नो॒ यो योनः॑ प्रचो॒दया॓त् ।

नः॒ प्र॒चो॒दया॓त् प्रचो॒दया॓न्नो नः प्रचो॒दया॓त् । प्र॒चो॒दया॒दिति॑ प्र-चो॒दया॓त् ।