yO’paaM puShpaM vEda’ puShpa’vaan prajaavaa”n paSumaan bha’vati | chaMdramaa vaa apaaM puShpam” | puShpa’vaan prajaavaa”n paSumaan bha’vati | ya EvaM vEda’ | yOpaamaayata’naM vEda’ | aayatana’vaan bhavati |

agnirvaa apaamaayata’nam | aayata’navaan bhavati | yO”gnEraayata’naM vEda’ | aayata’navaan bhavati | aapOvaa agnEraayata’nam | aayata’navaan bhavati | ya EvaM vEda’ | yO’paamaayata’naM vEda’ | aayata’navaan bhavati |

vaayurvaa apaamaayata’nam | aayata’navaan bhavati | yO vaayOraayata’naM vEda’ | aayata’navaan bhavati | aapO vai vaayOraayata’nam | aayata’navaan bhavati | ya EvaM vEda’ | yO’paamaayata’naM vEda’ | aayata’navaan bhavati |

asau vai tapa’nnapaamaayata’nam aayata’navaan bhavati | yO’muShyatapa’ta aayata’naM vEda’ | aayata’navaan bhavati | aapO’ vaa amuShyatapa’ta aayata’nam |aayata’navaan bhavati | ya EvaM vEda’ | yO’paamaayata’naM vEda’ | aayata’navaan bhavati |

chaMdramaa vaa apaamaayata’nam | aayata’navaan bhavati | yaH chaMdrama’sa aayata’naM vEda’ | aayata’navaan bhavati | aapO vai chaMdrama’sa aayata’nam | aayata’navaan bhavati | ya EvaM vEda’ | yO’paamaayata’naM vEda’ | aayata’navaan bhavati |

nakShtra’traaNi vaa apaamaayata’nam | aayata’navaan bhavati | yO nakShtra’traaNaamaayata’naM vEda’ | aayata’navaan bhavati | aapO vai nakSha’traaNaamaayata’nam | aayata’navaan bhavati | ya EvaM vEda’ | yO’paamaayata’naM vEda’ | aayata’navaan bhavati |

parjanyO vaa apaamaayata’nam | aayata’navaan bhavati | yaH parjanya’syaayata’naM vEda’ | aayata’navaan bhavati | aapO vai parjanyasyaayata’nam | aayata’navaan bhavati | ya EvaM vEda’ | yO’paamaayata’naM vEda’ | aayata’navaan bhavati |

saMvatsarO vaa apaamaayata’nam | aayata’navaan bhavati | yaH sa’Mvatsarasyaayata’naM vEda’ | aayata’navaan bhavati | aapO vai sa’Mvatsarasyaayata’naM vEda’ | aayata’navaan bhavati | ya EvaM vEda’ | yO”psu naavaM prati’ShThitaaM vEda’ | pratyEva ti’ShThati |

OM raajaadhiraajaaya’ prasahya saahinE” | namO’ vayaM vai”SravaNaaya’ kurmahE | sa mE kaamaan kaama kaamaa’ya mahyam” | kaamESvarO vai”SravaNO da’daatu | kubEraaya’ vaiSravaNaaya’ | mahaaraajaaya nama’H |

O”M tadbrahma | O”M tadvaayuH | O”M tadaatmaa |
O”M tadsatyam | O”M tatsarvam” | O”M tat-purOrnamaH ||

aMtaScharati bhootEShu guhaayaaM viSvamoortiShu
tvaM yagnyastvaM vaShaTkaarastva-miMdrastvagM
rudrastvaM viShNustvaM brahmatva’M prajaapatiH |
tvaM tadaapa aapO jyOteerasOmRutaM brahma bhoorbhuvassuvarOm |

eeSaanassarva vidyaanaameeSvara ssarvabhootaanaaM
brahmaadhipatir-brahmaNOdhipatir-brahmaa SivO mE astu sadaa SivOm |

tadviShnOH paramaM padagM sadaa paSyaMti
soorayaH diveevachakShu raatataM tadvi praasO
vipasyavO jaagRuhaan satsamiMdhatE
tadviShnOrya-tparamaM padam |

RutagM satyaM pa’raM brahma puruSha’M kRuShNapiMga’lam |
oordhvarE’taM vi’roopaa’kShaM viSvaroo’paaya vai namO nama’H ||

OM naaraayaNaaya’ vidmahE’ vaasudEvaaya’ dheemahi |
tannO’ viShNuH prachOdayaa”t ||

OM SaaMtiH SaaMtiH SaaMti’H |