कारणपरचिद्रूपा कांचीपुरसीम्नि कामपीठगता ।
काचन विहरति करुणा काश्मीरस्तबककोमलांगलता ॥१॥

कंचन कांचीनिलयं करधृतकोदंडबाणसृणिपाशम् ।
कठिनस्तनभरनम्रं कैवल्यानंदकंदमवलंबे ॥२॥

चिंतितफलपरिपोषणचिंतामणिरेव कांचिनिलया मे ।
चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुखाधारा ॥३॥

कुटिलकचं कठिनकुचं कुंदस्मितकांति कुंकुमच्छायम् ।
कुरुते विहृतिं कांच्यां कुलपर्वतसार्वभौमसर्वस्वम् ॥४॥

पंचशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन ।
कांचीसीम्नि कुमारी काचन मोहयति कामजेतारम् ॥५॥

परया कांचीपुरया पर्वतपर्यायपीनकुचभरया ।
परतंत्रा वयमनया पंकजसब्रह्मचारिलोचनया ॥६॥

ऐश्वर्यमिंदुमौलेरैकत्म्यप्रकृति कांचिमध्यगतम् ।
ऐंदवकिशोरशेखरमैदंपर्यं चकास्ति निगमानाम् ॥७॥

श्रितकंपसीमानं शिथिलितपरमशिवधैर्यमहिमानम् ।
कलये पटलिमानं कंचन कंचुकितभुवनभूमानम् ॥८॥

आदृतकांचीनिलयमाद्यामारूढयौवनाटोपाम् ।
आगमवतंसकलिकामानंदाद्वैतकंदलीं वंदे ॥९॥

तुंगाभिरामकुचभरशृंगारितमाश्रयामि कांचिगतम् ।
गंगाधरपरतंत्रं शृंगाराद्वैततंत्रसिद्धांतम् ॥१०॥

कांचीरत्नविभूषां कामपि कंदर्पसूतिकापांगीम् ।
परमां कलामुपासे परशिववामांकपीठिकासीनाम् ॥११॥

कंपातीचराणां करुणाकोरकितदृष्टिपातानाम् ।
केलीवनं मनो मे केषांचिद्भवतु चिद्विलासानाम् ॥१२॥

आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् ।
आरब्धयौवनोत्सवमाम्नायरहस्यमंतरवलंबे ॥१३॥

अधिकांचि परमयोगिभिरादिमपरपीठसीम्नि दृश्येन ।
अनुबद्धं मम मानसमरुणिमसर्वस्वसंप्रदायेन ॥१४॥

अंकितशंकरदेहामंकुरितोरोजकंकणाश्लेषैः ।
अधिकांचि नित्यतरुणीमद्राक्षं कांचिदद्भुतां बालाम् ॥१५॥

मधुरधनुषा महीधरजनुषा नंदामि सुरभिबाणजुषा ।
चिद्वपुषा कांचिपुरे केलिजुषा बंधुजीवकांतिमुषा ॥१६॥

मधुरस्मितेन रमते मांसलकुचभारमंदगमनेन ।
मध्येकांचि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥१७॥

धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् ।
अंबुमयीमिंदुमयीमंबामनुकंपमादिमामीक्षे ॥१८॥

लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकंपम् ।
पीनस्तनभरमीडे मीनध्वजतंत्रपरमतात्पर्यम् ॥१९॥

श्वेता मंथरहसिते शाता मध्ये च वाड्भनो‌உतीता ।
शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ॥२०॥

पुरतः कदा न करवै पुरवैरिविमर्दपुलकितांगलताम् ।
पुनतीं कांचीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥२१॥

पुण्या का‌உपि पुरंध्री पुंखितकंदर्पसंपदा वपुषा ।
पुलिनचरी कंपायाः पुरमथनं पुलकनिचुलितं कुरुते ॥२२॥

तनिमाद्वैतवलग्नं तरुणारुणसंप्रदायतनुलेखम् ।
तटसीमनि कंपायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥२३॥

पौष्टिककर्मविपाकं पौष्पशरं सविधसीम्नि कंपायाः ।
अद्राक्षमात्तयौवनमभ्युदयं कंचिदर्धशशिमौलैः ॥२४॥

संश्रितकांचीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे ।
संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ॥२५॥

मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदंडम् ।
आदृतकांचीखेलनमादिममारुण्यभेदमाकलये ॥२६॥

उररीकृतकांचिपुरीमुपनिषदरविंदकुहरमधुधाराम् ।
उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शंभोः ॥२७॥

एणशिशुदीर्घलोचनमेनःपरिपंथि संततं भजताम् ।
एकाम्रनाथजीवितमेवंपददूरमेकमवलंबे ॥२८॥

स्मयमानमुखं कांचीभयमानं कमपि देवताभेदम् ।
दयमानं वीक्ष्य मुहुर्वयमानंदामृतांबुधौ मग्नाः ॥२९॥

कुतुकजुषि कांचिदेशे कुमुदतपोराशिपाकशेखरिते ।
कुरुते मनोविहारं कुलगिरिपरिबृढकुलैकमणिदीपे ॥३०॥

वीक्षेमहि कांचिपुरे विपुलस्तनकलशगरिमपरवशितम् ।
विद्रुमसहचरदेहं विभ्रमसमवायसारसन्नाहम् ॥३१॥

कुरुविंदगोत्रगात्रं कूलचरं कमपि नौमि कंपायाः ।
कूलंकषकुचकुंभं कुसुमायुधवीर्यसारसंरंभम् ॥३२॥

कुडूमलितकुचकिशोरैः कुर्वाणैः कांचिदेशसौहार्दम् ।
कुंकुमशोणैर्निचितं कुशलपथं शंभुसुकृतसंभारैः ॥३३॥

अंकितकचेन केनचिदंधंकरणौषधेन कमलानाम् ।
अंतःपुरेण शंभोरलंक्रिया का‌உपि कल्प्यते कांच्याम् ॥३४॥

ऊरीकरोमि संततमूष्मलफालेन ललितं पुंसा ।
उपकंपमुचितखेलनमुर्वीधरवंशसंपदुन्मेषम् ॥३५॥

अंकुरितस्तनकोरकमंकालंकारमेकचूतपतेः ।
आलोकेमहि कोमलमागमसंलापसारयाथार्थ्यम् ॥३६॥

पुंजितकरुणमुदंचितशिंजितमणिकांचि किमपि कांचिपुरे ।
मंजरितमृदुलहासं पिंजरतनुरुचि पिनाकिमूलधनम् ॥३७॥

लोलहृदयो‌உस्ति शंभोर्लोचनयुगलेन लेह्यमानायाम् ।
ललितपरमशिवायां लावण्यामृततरंगमालायाम् ॥३८॥

मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः ।
मंडितकंपातीरैर्मंगलकंदैर्ममास्तु सारूप्यम् ॥३९॥

वदनारविंदवक्षोवामांकतटीवशंवदीभूता ।
पूरुषत्रितये त्रेधा पुरंध्रिरूपा त्वमेव कामाक्षि ॥४०॥

बाधाकरीं भवाब्धेराधाराद्यंबुजेषु विचरंतीम् ।
आधारीकृतकांची बोधामृतवीचिमेव विमृशामः ॥४१॥

कलयाम्यंतः शशधरकलया‌உंकितमौलिममलचिद्वलयाम् ।
अलयामागमपीठीनिलयां वलयांकसुंदरीमंबाम् ॥४२॥

शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे ।
सर्वाकृतये शोणिमगर्वायास्मै समर्प्यते हृदयम् ॥४३॥

समया सांध्यमयूखैः समया बुद्धया सदैव शीलितया ।
उमया कांचीरतया न मया लभ्यते किं नु तादात्म्यम् ॥४४॥

जंतोस्तव पदपूजनसंतोषतरंगितस्य कामाक्षि ।
वंधो यदि भवति पुनः सिंधोरंभस्सु बंभ्रमीति शिला ॥४५॥

कुंडलि कुमारि कुटिले चंडि चराचरसवित्रि चामुंडे ।
गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥४६॥

अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः ।
अनहंता त्वमहंता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥४७॥

शिव शिव पश्यंति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः ।
विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिंबोष्ठम् ॥४८॥

कामपरिपंथिकामिनि कामेश्वरि कामपीठमध्यगते ।
कामदुघा भव कमले कामकले कामकोटि कामाक्षि ॥४९॥

मध्येहृदयं मध्येनिटिलं मध्येशिरो‌உपि वास्तव्याम् ।
चंडकरशक्रकार्मुकचंद्रसमाभां नमामि कामाक्षीम् ॥५०॥

अधिकांचि केलिलोलैरखिलागमयंत्रतंत्रमयैः ।
अतिशीतं मम मानसमसमशरद्रोहिजीवनोपायैः ॥५१॥

नंदति मम हृदि काचन मंदिरयंता निरंतरं कांचीम् ।
इंदुरविमंडलकुचा बिंदुवियन्नादपरिणता तरुणी ॥५२॥

शंपालतासवर्णं संपादयितुं भवज्वरचिकित्साम् ।
लिंपामि मनसि किंचन कंपातटरोहि सिद्धभैषज्यम् ॥५३॥

अनुमितकुचकाठिन्यामधिवक्षःपीठमंगजन्मरिपोः ।
आनंददां भजे तामानंगब्रह्मतत्वबोधसिराम् ॥५४॥

ऐक्षिषि पाशांकुशधरहस्तांतं विस्मयार्हवृत्तांतम् ।
अधिकांचि निगमवाचां सिद्धांतं शूलपाणिशुद्धांतम् ॥५५॥

आहितविलासभंगीमाब्रह्मस्तंबशिल्पकल्पनया ।
आश्रितकांचीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥५६॥

मूको‌உपि जटिलदुर्गतिशोको‌உपि स्मरति यः क्षणं भवतीम् ।
एको भवति स जंतुर्लोकोत्तरकीर्तिरेव कामाक्षि ॥५७॥

पंचदशवर्णरूपं कंचन कांचीविहारधौरेयम् ।
पंचशरीयं शंभोर्वंचनवैदग्ध्यमूलमवलंबे ॥५८॥

परिणतिमतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्नीम् ।
पंचाशदर्णकल्पितमदशिल्पां त्वां नमामि कामाक्षि ॥५९॥

आदिक्षन्मम गुरुराडादिक्षांताक्षरात्मिकां विद्याम् ।
स्वादिष्ठचापदंडां नेदिष्ठामेव कामपीठगताम् ॥६०॥

तुष्यामि हर्षितस्मरशासनया कांचिपुरकृतासनया ।
स्वासनया सकलजगद्भासनया कलितशंबरासनया ॥६१॥

प्रेमवती कंपायां स्थेमवती यतिमनस्सु भूमवती ।
सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ॥६२॥

कौतुकिना कंपायां कौसुमचापेन कीलितेनांतः ।
कुलदैवतेन महता कुड्मलमुद्रां धुनोतु नःप्रतिभा ॥६३॥

यूना केनापि मिलद्देहा स्वाहासहायतिलकेन ।
सहकारमूलदेशे संविद्रूपा कुटुंबिनी रमते ॥६४॥

कुसुमशरगर्वसंपत्कोशगृहं भाति कांचिदेशगतम् ।
स्थापितमस्मिन्कथमपि गोपितमंतर्मया मनोरत्नम् ॥६५॥

दग्धषडध्वारण्यं दरदलितकुसुंभसंभृतारुण्यम् ।
कलये नवतारुण्यं कंपातटसीम्नि किमपि कारुण्यम् ॥६६॥

अधिकांचि वर्धमानामतुलां करवाणि पारणामक्ष्णोः ।
आनंदपाकभेदामरुणिमपरिणामगर्वपल्लविताम् ॥६७॥

बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् ।
एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ॥६८॥

किं वा फलति ममान्यौर्बिंबाधरचुंबिमंदहासमुखी ।
संबाधकरी तमसामंबा जागर्ति मनसि कामाक्षी ॥६९॥

मंचे सदाशिवमये परिशिवमयललितपौष्पपर्यंके ।
अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥७०॥

रक्ष्यो‌உस्मि कामपीठीलासिकया घनकृपांबुराशिकया ।
श्रुतियुवतिकुंतलीमणिमालिकया तुहिनशैलबालिकया ॥७१॥

लीये पुरहरजाये माये तव तरुणपल्लवच्छाये ।
चरणे चंद्राभरणे कांचीशरणे नतार्तिसंहरणे ॥७२॥

मूर्तिमति मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये ।
मोदितकंपाकूले मुहुर्मुहुर्मनसि मुमुदिषा‌உस्माकम् ॥७३॥

वेदमयीं नादमयीं बिंदुमयीं परपदोद्यदिंदुमयीम् ।
मंत्रमयीं तंत्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥७४॥

पुरमथनपुण्यकोटी पुंजितकविलोकसूक्तिरसधाटी ।
मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥७५॥

कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु ।
अवलोकितमवलंबितमधिकंपातटममेयमस्माभिः ॥७६॥

प्रत्यङ्मुख्या दृष्टया प्रसाददीपांकुरेण कामाक्ष्याः ।
पश्यामि निस्तुलमहो पचेलिमं कमपि परशिवोल्लासम् ॥७७॥

विद्ये विधातृविषये कात्यायनि कालि कामकोटिकले ।
भारति भैरवि भद्रे शाकिनि शांभवि शिवे स्तुवे भवतीम् ॥७८॥

मालिनि महेशचालिनि कांचीखेलिनि विपक्षकालिनि ते ।
शूलिनि विद्रुमशालिनि सुरजनपालिनि कपालिनि नमो‌உस्तु ॥७९॥

देशिक इति किं शंके तत्तादृक्तव नु तरुणिमोन्मेषः ।
कामाक्षि शूलपाणेः कामागमसमयदीक्षायाम् ॥८०॥

वेतंडकुंभडंबरवैतंडिककुचभरार्तमध्याय ।
कुंकुमरुचे नमस्यां शंकरनयनामृताय रचयामः ॥८१॥

अधिकांचितमणिकांचनकांचीमधिकांचि कांचिदद्राक्षम् ।
अवनतजनानुकंपामनुकंपाकूलमस्मदनुकूलाम् ॥८२॥

परिचितकंपातीरं पर्वतराजन्यसुकृतसन्नाहम् ।
परगुरुकृपया वीक्षे परमशिवोत्संगमंगलाभरणम् ॥८३॥

दग्धमदनस्य शंभोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम् ।
तव देवि तरुणिमश्रीचतुरिमपाको न चक्षमे मातः ॥८४॥

मदजलतमालपत्रा वसनितपत्रा करादृतखानित्रा ।
विहरति पुलिंदयोषा गुंजाभूषा फणींद्रकृतवेषा ॥८५॥

अंके शुकिनी गीते कौतुकिनी परिसरे च गायकिनी ।
जयसि सविधे‌உंब भैरवमंडलिनी श्रवसि शंखकुन्डलिनी ॥८६॥

प्रणतजनतापवर्गा कृतबहुसर्गा ससिंहसंसर्गा ।
कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥८७॥

श्रवणचलद्वेतंडा समरोद्दंडा धुतासुरशिखंडा ।
देवि कलितांत्रषंडा धृतनरमुंडा त्वमेव चामुंडा ॥८८॥

उर्वीधरेंद्रकन्ये दर्वीभरितेन भक्तपूरेण ।
गुर्वीमकिंचनार्ति खर्वीकुरुषे त्वमेव कामाक्षि ॥८९॥

ताडितरिपुपरिपीडनभयहरण निपुणहलमुसला ।
क्रोडपतिभीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ॥९०॥

स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला ।
कनकरुचिचौर्यशीला त्वमंब बाला कराब्जधृतमाला ॥९१॥

विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी ।
कामाक्षि पक्ष्मलाक्षी कलितविपंची विभासि वैरिंची ॥९२॥

कुंकुमरुचिपिंगमसृक्पंकिलमुंडालिमंडितं मातः ।
श्रीकामाक्षि तदीयसंगमकलामंदीभवत्कौतुकः
जयति तव रूपधेयं जपपटपुस्तकवराभयकराब्जम् ॥९३॥

कनकमणिकलितभूषां कालायसकलहशीलकांतिकलाम् ।
कामाक्षि शीलये त्वां कपालशूलाभिरामकरकमलाम् ॥९४॥

लोहितिमपुंजमध्ये मोहितभुवने मुदा निरीक्षंते ।
वदनं तव कुवयुगलं कांचीसीमां च के‌உपि कामाक्षि ॥९५॥

जलधिद्विगुणितहुतबहदिशादिनेश्वरकलाश्विनेयदलैः ।
नलिनैर्महेशि गच्छसि सर्वोत्तरकरकमलदलममलम् ॥९६॥

सत्कृतदेशिकचरणाः सबीजनिर्बीजयोगनिश्रेण्या ।
अपवर्गसौधवलभीमारोहंत्यंब के‌உपि तव कृपया ॥९७॥

अंतरपि बहिरपि त्वं जंतुततेरंतकांतकृदहंते ।
चिंतितसंतानवतां संततमपि तंतनीषि महिमानम् ॥९८॥

कलमंजुलवागनुमितगलपंजरगतशुकग्रहौत्कंठ्यात् ।
अंब रदनांबरं ते बिंबफलं शंबरारिणा न्यस्तम् ॥९९॥

जय जय जगदंब शिवे जय जय कामाक्षि जय जयाद्रिसुते ।
जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥१००॥

आर्याशतकं भक्त्या पठतामार्याकटाक्षेण ।
निस्सरति वदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥१०१॥

॥ इति आर्याशतकं संपूर्णम् ॥