badhneemO vayamanjaliM pratidinaM bandhacCidE dEhinaaM
kandarpaagamatantramoolaguravE kalyaaNakEleebhuvE |
kaamaakShyaa ghanasaarapunjarajasE kaamadruhaScakShuShaaM
mandaarastabakaprabhaamadamuShE mandasmitajyOtiShE ||1||

sadhreecE navamallikaasumanasaaM naasaagramuktaamaNE-
raacaaryaaya mRuNaalakaaNDamahasaaM naisargikaaya dviShE |
svardhunyaa saha yudhvEna himarucErardhaasanaadhyaasinE
kaamaakShyaaH smitamanjareedhavalimaadvaitaaya tasmai namaH ||2||

karpooradyuticaatureematitaraamalpeeyaseeM kurvatee
daurbhaagyOdayamEva saMvidadhatee dauShaakareeNaaM tviShaam |
kShullaanEva manOgnyamallinikaraanphullaanapi vyanjatee
kaamaakShyaa mRudulasmitaaMSulaharee kaamaprasoorastu mE ||3||

yaa peenastanamaNDalOpari lasatkarpooralEpaayatE
yaa neelEkShaNaraatrikaantitatiShu jyOtsnaaprarOhaayatE |
yaa saundaryadhuneetarangatatiShu vyaalOlahaMsaayatE
kaamaakShyaaH SiSireekarOtu hRudayaM saa mE smitapraacuree ||4||

yEShaaM gacCati poorvapakShasaraNiM kaumudvataH SvEtimaa
yEShaaM santatamaarurukShati tulaakakShyaaM SaraccandramaaH |
yEShaamicCati kamburapyasulabhaamantEvasatprakriyaaM
kaamaakShyaa mamataaM harantu mama tE haasatviShaamankuraaH ||5||

aaSaaseemasu santataM vidadhatee naiSaakareeM vyaakriyaaM
kaaSaanaamabhimaanabhangakalanaakauSalyamaabibhratee |
eeSaanEna vilOkitaa sakutukaM kaamaakShi tE kalmaSha-
klESaapaayakaree cakaasti laharee mandasmitajyOtiShaam ||6||

aarooDhasya samunnatastanataTeesaamraajyasiMhaasanaM
kandarpasya vibhOrjagattrayapraakaTyamudraanidhEH |
yasyaaScaamaracaatureeM kalayatE raSmicCaTaa cancalaa
saa mandasmitamanjaree bhavatu naH kaamaaya kaamaakShi tE ||7||

SambhOryaa parirambhasambhramavidhau nairmalyaseemaanidhiH
gairvaaNeeva tarangiNee kRutamRudusyandaaM kalindaatmajaam |
kalmaaSheekurutE kalankasuShamaaM kaNThasthaleecumbineeM
kaamaakShyaaH smitakandalee bhavatu naH kalyaaNasandOhinee ||8||

jEtuM haaralataamiva stanataTeeM saMjagmuShee santataM
gantuM nirmalataamiva dviguNitaaM magnaa kRupaastrOtasi |
labdhuM vismayaneeyataamiva haraM raagaakulaM kurvatee
manjustE smitamanjaree bhavabhayaM mathnaatu kaamaakShi mE ||9||

SvEtaapi prakaTaM niSaakararucaaM maalinyamaatanvatee
Seetaapi smarapaavakaM paSupatEH sandhukShayantee sadaa |
svaabhaavyaadadharaaSritaapi namataamuccairdiSantee gatiM
kaamaakShi sphuTamantaraa sphuratu nastvanmandahaasaprabhaa ||10||

vaktraSreesaraseejalE taralitabhroovallikallOlitE
kaalimnaa dadhatee kaTaakShajanuShaa maadhuvrateeM vyaapRutim |
nirnidraamalapuNDareekakuhanaapaaNDityamaabibhratee
kaamaakShyaaH smitacaaturee mama manaH kaataryamunmoolayEt ||11||

nityaM baadhitabandhujeevamadharaM maitreejuShaM pallavaiH
Suddhasya dvijamaNDalasya ca tiraskartaaramapyaaSritaa |
yaa vaimalyavatee sadaiva namataaM cEtaH puneetEtaraaM
kaamaakShyaa hRudayaM prasaadayatu mE saa mandahaasaprabhaa ||12||

druhyantee tamasE muhuH kumudineesaahaayyamaabibhratee
yaantee candrakiSOraSEkharavapuHsaudhaangaNE prEnkhaNam |
gnyaanaambhOnidhiveecikaaM sumanasaaM koolaMkaShaaM kurvatee
kaamaakShyaaH smitakaumudee haratu mE saMsaarataapOdayam ||13||

kaaSmeeradravadhaatukardamarucaa kalmaaShataaM bibhratee
haMsaudhairiva kurvatee paricitiM haareekRutairmauktikaiH |
vakShOjanmatuShaaraSailakaTakE saMcaaramaatanvatee
kaamaakShyaa mRudulasmitadyutimayee bhaageerathee bhaasatE ||14||

kambOrvaMSaparamparaa iva kRupaasantaanavalleebhuvaH
samphullastabakaa iva prasRumaraa moortaaH prasaadaa iva |
vaakpeeyooShakaNaa iva tripathagaaparyaayabhEdaa iva
bhraajantE tava mandahaasakiraNaaH kaanceepureenaayikE ||15||

vakShOjE ghanasaarapatraracanaabhangeesapatnaayitaa
kaNThE mauktikahaarayaShTikiraNavyaapaaramudraayitaa |
OShThaSreenikurumbapallavapuTE prEnkhatprasoonaayitaa
kaamaakShi sphurataaM madeeyahRudayE tvanmandahaasaprabhaa ||16||

yEShaaM bindurivOpari pracalitO naasaagramuktaamaNiH
yEShaaM deena ivaadhikaNThamayatE haaraH karaalambanam |
yEShaaM bandhurivOShThayOraruNimaa dhattE svayaM ranjanaM
kaamaakShyaaH prabhavantu tE mama SivOllaasaaya haasaankuraaH ||17||

yaa jaaDyaambunidhiM kShiNOti bhajataaM vairaayatE kairavaiH
nityaM yaaM niyamEna yaa ca yatatE kartuM triNEtrOtsavam |
bimbaM caandramasaM ca vancayati yaa garvENa saa taadRuSee
kaamaakShi smitamanjaree tava kathaM jyOtsnEtyasau keertyatE ||18||

aaruDhaa rabhasaatpuraH puraripOraaSlEShaNOpakramE
yaa tE maatarupaiti divyataTineeSankaakaree tatkShaNam |
OShThau vEpayati bhruvau kuTilayatyaanamrayatyaananaM
taaM vandE mRuduhaasapoorasuShamaamEkaamranaathapriyE ||19||

vaktrEndOstava candrikaa smitatatirvalgu sphurantee sataaM
syaaccEdyuktimidaM cakOramanasaaM kaamaakShi kautoohalam |
EtaccitramaharniSaM yadadhikaamEShaa ruciM gaahatE
bimbOShThadyumaNiprabhaasvapi ca yadbibbOkamaalambatE ||20||

saadRuSyaM kalaSaambudhErvahati yatkaamaakShi mandasmitaM
SObhaamOShTharucaamba vidrumabhavaamEtaadbhidaaM broomahE |
EkasmaaduditaM puraa kila papau SarvaH puraaNaH pumaan
EtanmadhyasamudbhavaM rasayatE maadhuryaroopaM rasam ||21||

uttungastanakumbhaSailakaTakE vistaarikastoorikaa-
patraSreejuShi cancalaaH smitarucaH kaamaakShi tE kOmalaaH |
sandhyaadeedhitiranjitaa iva muhuH saandraadharajyOtiShaa
vyaalOlaamalaSaaradaabhraSakalavyaapaaramaatanvatE ||22||

kSheeraM doorata Eva tiShThatu kathaM vaimalyamaatraadidaM
maatastE sahapaaThaveethimayataaM mandasmitairmanjulaiH |
kiM cEyaM tu bhidaasti dOhanavaSaadEkaM tu saMjaayatE
kaamaakShi svayamarthitaM praNamataamanyattu dOduhyatE ||23||

karpoorairamRutairjagajjanani tE kaamaakShi candraatapaiH
muktaahaaraguNairmRuNaalavalayairmugdhasmitaSreeriyam |
SreekaanceepuranaayikE samatayaa saMstooyatE sajjanaiH
tattaadRunmama taapaSaantividhayE kiM dEvi mandaayatE ||24||

madhyEgarbhitamanjuvaakyalahareemaadhveejhareeSeetalaa
mandaarastabakaayatE janani tE mandasmitaaMSucCaTaa |
yasyaa vardhayituM muhurvikasanaM kaamaakShi kaamadruhO
valgurveekShaNavibhramavyatikarO vaasantamaasaayatE ||25||

bimbOShThadyutipunjaranjitarucistvanmandahaasacCaTaa |
kalyaaNaM girisaarvabhaumatanayE kallOlayatvaaSu mE |
phullanmallipinaddhahallakamayee maalEva yaa pESalaa
SreekaanceeSvari maaramarditururOmadhyE muhurlambatE ||26||

bibhraaNaa SaradabhravibhramadaSaaM vidyOtamaanaapyasO
kaamaakShi smitamanjaree kirati tE kaaruNyadhaaraarasam |
aaScaryaM SiSireekarOti jagateeScaalOkya cainaamahO
kaamaM khElati neelakaNThahRudayaM kautoohalaandOlitam ||27||

prEnkhatprauDhakaTaakShakunjakuharEShvatyacCagucCaayitaM
vaktrEnducCavisindhuveecinicayE phEnaprataanaayitam |
nairantaryavijRumbhitastanataTE naicOlapaTTaayitaM
kaaluShyaM kabaleekarOtu mama tE kaamaakShi mandasmitam ||28||

peeyooShaM tava mantharasmitamiti vyarthaiva saapaprathaa
kaamaakShi dhruvameedRuSaM yadi bhavEdEtatkathaM vaa SivE |
mandaarasya kathaalavaM na sahatE mathnaati mandaakinee-
minduM nindati keertitEpi kalaSeepaathOdhimeerShyaayatE ||29||

viSvEShaaM nayanOtsavaM vitanutaaM vidyOtataaM candramaa
vikhyaatO madanaantakEna mukuTeemadhyE ca saMmaanyataam |
aaH kiM jaatamanEna haasasuShamaamaalOkya kaamaakShi tE
kaalankeemavalambatE khalu daSaaM kalmaaShaheenOpyasau ||30||

cEtaH Seetalayantu naH paSupatEraanandajeevaatavO
namraaNaaM nayanaadhvaseemasu SaraccandraatapOpakramaaH |
saMsaaraakhyasarOruhaakarakhaleekaarE tuShaarOtkaraaH
kaamaakShi smarakeertibeejanikaraastvanmandahaasaankuraaH ||31||

karmaughaakhyatamaHkacaakacikaraankaamaakShi saMcintayE
tvanmandasmitarOciShaaM tribhuvanakShEmaMkaraanankuraan |
yE vaktraM SiSiraSriyO vikasitaM candraatapaambhOruha-
dvEShOddhEShONacaatureemiva tiraskartuM pariShkurvatE ||32||

kuryurnaH kulaSailaraajatanayE koolaMkaShaM mangalaM
kundaspardhanacuncavastava SivE mandasmitaprakramaaH |
yE kaamaakShi samastasaakShinayanaM santOShayanteeSvaraM
karpooraprakaraa iva prasRumaraaH puMsaamasaadhaaraNaaH ||33||

kamrENa snapayasva karmakuhanaacOrENa maaraagama-
vyaakhyaaSikShaNadeekShitEna viduShaamakSheeNalakShmeepuShaa |
kaamaakShi smitakandalEna kaluShasphOTakriyaacuncunaa
kaaruNyaamRutaveecikaaviharaNapraacuryadhuryENa maam ||34||

tvanmandasmitakandalasya niyataM kaamaakShi SankaamahE
bimbaH kaScana nootanaH pracalitO naiSaakaraH SeekaraH |
kiMca kSheerapayOnidhiH pratinidhiH svarvaahineeveecikaa-
bibvOkOpi viDamba Eva kuhanaa malleematalleerucaH ||35||

duShkarmaarkanisargakarkaSamahassamparkatapataM mila-
tpankaM SankaravallabhE mama manaH kaanceepuraalaMkriyE |
amba tvanmRudulasmitaamRutarasE manktvaa vidhooya vyathaa-
maanandOdayasaudhaSRungapadaveemaarODhumaakaankShati ||36||

namraaNaaM nagaraajaSEkharasutE naakaalayaanaaM puraH
kaamaakShi tvarayaa vipatpraSamEna kaaruNyadhaaraaH kiran |
aagacCantamanugrahaM prakaTayannaanandabeejaani tE
naaseerE mRuduhaasa Eva tanutE naathE sudhaaSeetalaH ||37||

kaamaakShi prathamaanavibhramanidhiH kandarpadarpaprasooH
mugdhastE mRuduhaasa Eva girijE muShNaatu mE kilbiSham |
yaM draShTuM vihitE karagraha umE SambhustrapaameelitaM
svairaM kaarayati sma taaNDavavinOdaanandinaa taNDunaa ||38||

kShuNNaM kEnacidEva dheeramanasaa kutraapi naanaajanaiH
karmagranthiniyantritairasugamaM kaamaakShi saamaanyataH |
mugdhairdruShTumaSakyamEva manasaa mooDhasaya mE mauktikaM
maargaM darSayatu pradeepa iva tE mandasmitaSreeriyam ||39||

jyOtsnaakaantibhirEva nirmalataraM naiSaakaraM maNDalaM
haMsairEva SaradvilaasasamayE vyaakOcamambhOruham |
svacCairEva vikasvarairuDuguNaiH kaamaakShi bimbaM divaH
puNyairEva mRudusmitaistava mukhaM puShNaati SObhaabharam ||40||

maanagranthividhuntudEna rabhasaadaasvaadyamaanE nava-
prEmaaDambarapoorNimaahimakarE kaamaakShi tE tatkShaNam |
aalOkya smitacandrikaaM punarimaamunmeelanaM jagmuSheeM
cEtaH SeelayatE cakOracaritaM candraardhacooDaamaNEH ||41||

kaamaakShi smitamanjareeM tava bhajE yasyaastviShaamankuraa-
naapeenastanapaanalaalasatayaa niSSankamankESayaH |
oordhvaM veekShya vikarShati prasRumaraanuddaamayaa SuNDayaa
soonusutE bisaSankayaaSu kuhanaadantaavalagraamaNeeH ||42||

gaaDhaaSlEShavimardasambhramavaSaaduddaamamuktaaguNa-
praalambE kucakumbhayOrvigalitE dakShadviShO vakShasi |
yaa sakhyEna pinahyati pracurayaa bhaasaa tadeeyaaM daSaaM
saa mE khElatu kaamakOTi hRudayE saandrasmitaaMSucCaTaa ||43||

mandaarE tava mantharasmitarucaaM maatsaryamaalOkyatE
kaamaakShi smaraSaasanE ca niyatO raagOdayO lakShyatE |
caandreeShu dyutimanjareeShu ca mahaandvEShaankurO dRuSyatE
SuddhaanaaM kathameedRuSee girisutEtiSuddhaa daSaa kathyataam ||44||

peeyooShaM khalu peeyatE surajanairdugdhaambudhirmathyatE
maahESaiSca jaTaakalaapanigaDairmandaakinee nahyatE |
SeetaaMSuH paribhooyatE ca tamasaa tasmaadanEtaadRuSee
kaamaakShi smitamanjaree tava vacOvaidagdhyamullanghatE ||45||

aaSankE tava mandahaasalahareemanyaadRuSeeM candrikaa-
mEkaamrESakuTumbini pratipadaM yasyaaH prabhaasaMgamE |
vakShOjaamburuhE na tE racayataH kaaMciddaSaaM kaunmalee-
maasyaambhOruhamamba kiMca SanakairaalambatE phullataam ||46||

aasteerNaadharakaantipallavacayE paataM muhurjagmuShee
maaradrOhiNi kandalatsmaraSarajvaalaavaleervyanjatee |
nindantee ghanasaarahaaravalayajyOtsnaamRuNaalaani tE
kaamaakShi smitacaaturee virahiNeereetiM jagaahEtaraam ||47||

sooryaalOkavidhau vikaasamadhikaM yaantee harantee tama-
ssandOhaM namataaM nijasmaraNatO dOShaakaradvEShiNee |
niryaantee vadanaaravindakuharaannirdhootajaaDyaa nRuNaaM
SreekaamaakShi tava smitadyutimayee citreeyatE candrikaa ||48||

kuNTheekuryuramee kubOdhaghaTanaamasmanmanOmaathineeM
SreekaamaakShi SivaMkaraastava SivE SreemandahaasaankuraaH |
yE tanvanti nirantaraM taruNimastambEramagraamaNee-
kumbhadvandvaviDambini stanataTE muktaakuthaaDambaram ||49||

prEnkhantaH Saradambudaa iva SanaiH prEmaanilaiH prEritaa
majjantO mandanaarikaNThasuShamaasindhau muhurmantharam |
SreekaamaakShi tava smitaaMSunikaraaH SyaamaayamaanaSriyO
neelaambhOdharanaipuNeeM tata itO nirnidrayantyanjasaa ||50||

vyaapaaraM caturaananaikavihRutau vyaakurvatee kurvatee
rudraakShagrahaNaM mahESi satataM vaagoormikallOlitaa |
utphullaM dhavalaaravindamadhareekRutya sphurantee sadaa
SreekaamaakShi sarasvatee vijayatE tvanmandahaasaprabhaa ||51||

karpooradyutitaskarENa mahasaa kalmaaShayatyaananaM
SreekaanceepuranaayikE patiriva SreemandahaasOpi tE |
aalingatyatipeevaraaM stanataTeeM bimbaadharaM cumbati
prauDhaM raagabharaM vyanakti manasO dhairyaM dhuneetEtaraam ||52||

vaiSadyEna ca viSvataapaharaNakreeDaapaTeeyastayaa
paaNDityEna pacElimEna jagataaM nEtrOtsavOtpaadEna |
kaamaakShi smitakandalaistava tulaamaarODhumudyOginee
jyOtsnaasau jalaraaSipOShaNatayaa dooShyaaM prapannaa daSaam ||53||

laavaNyaambujineemRuNaalavalayaiH SRungaaragandhadvipa-
graamaNyaH SruticaamaraistaruNimasvaaraajyatEjOnkuraiH |
aanandaamRutasindhuveecipRuShatairaasyaabjahaMsaistava
SreekaamaakShi mathaana mandahasitairmatkaM manaHkalmaSham ||54||

uttungastanamaNDaleeparicalanmaaNikyahaaracCaTaa-
cancacCONimapunjamadhyasaraNiM maataH pariShkurvatee |
yaa vaidagdhyamupaiti SaMkarajaTaakaantaaravaaTeepata-
tsvarvaapeepayasaH smitadyutirasau kaamaakShi tE manjulaa ||55||

sannaamaikajuShaa janEna sulabhaM saMsoocayantee Sanai-
ruttungasya ciraadanugrahatarOrutpatsyamaanaM phalam |
praathamyEna vikasvaraa kusumavatpraagalbhyamabhyEyuShee
kaamaakShi smitacaaturee tava mama kShEmaMkaree kalpataam ||56||

dhaanuShkaagrasarasya lOlakuTilabhroolEkhayaa bibhratO
leelaalOkaSileemukhaM navavayassaamraajyalakShmeepuShaH |
jEtuM manmathamardinaM janani tE kaamaakShi haasaH svayaM
valgurvibhramabhoobhRutO vitanutE sEnaapatiprakriyaam ||57||

yannaakampata kaalakooTakabaleekaarE cucumbE na yad-
glaanyaa cakShuShi rooShitaanalaSikhE rudrasya tattaadRuSam |
cEtO yatprasabhaM smarajvaraSikhijvaalEna lElihyatE
tatkaamaakShi tava smitaaMSukalikaahElaabhavaM praabhavam ||58||

sambhinnEva suparvalOkataTinee veeceecayairyaamunaiH
saMmiSrEva SaSaankadeeptilaharee neelairmahaaneeradaiH |
kaamaakShi sphuritaa tava smitaruciH kaalaanjanaspardhinaa
kaalimnaa kacarOciShaaM vyatikarE kaaMciddaSaamaSnutE ||59||

jaaneemO jagadeeSvarapraNayini tvanmandahaasaprabhaaM
SreekaamaakShi sarOjineemabhinavaamEShaa yataH sarvadaa |
aasyEndOravalOkEna paSupatErabhyEti samphullataaM
tandraalustadabhaava Eva tanutE tadvaipareetyakramam ||60||

yaantee lOhitimaanamabhrataTinee dhaatucCaTaakardamaiH
bhaantee baalagabhastimaalikiraNairmEghaavalee Saaradee |
bimbOShThadyutipunjacumbanakalaaSONaayamaanEna tE
kaamaakShi smitarOciShaa samadaSaamaarODhumaakaankShatE ||61||

SreekaamaakShi mukhEndubhooShaNamidaM mandasmitaM taavakaM
nEtraanandakaraM tathaa himakarO gacCEdyathaa tigmataam |
SeetaM dEvi tathaa yathaa himajalaM santaapamudraaspadaM
SvEtaM kiMca tathaa yathaa malinataaM dhattE ca muktaamaNiH ||62||

tvanmandasmitamanjareeM prasRumaraaM kaamaakShi candraatapaM
santaH santatamaamanantyamalataa tallakShaNaM lakShyatE |
asmaakaM na dhunOti taapakamadhikaM dhoonOti naabhyantaraM
dhvaantaM tatkhalu duHkhinO vayamidaM kEnOti nO vidmahE ||63||

namrasya praNayaprarooDhakalahacCEdaaya paadaabjayOH
mandaM candrakiSOraSEkharamaNEH kaamaakShi raagENa tE |
bandhookaprasavaSriyaM jitavatO baMheeyaseeM taadRuSeeM
bimbOShThasya ruciM nirasya hasitajyOtsnaa vayasyaayatE ||64||

muktaanaaM parimOcanaM vidadhatastatpreetiniShpaadinee
bhooyO doorata Eva dhootamarutastatpaalanaM tanvatee |
udbhootasya jalaantaraadavirataM taddoorataaM jagmuShee
kaamaakShi smitamanjaree tava kathaM kambOstulaamaSnutE ||65||

SreekaamaakShi tava smitadyutijhareevaidagdhyaleelaayitaM
paSyantOpi nirantaraM suvimalaMmanyaa jaganmaNDalE |
lOkaM haasayituM kimarthamaniSaM praakaaSyamaatanvatE
mandaakShaM virahayya mangalataraM mandaaracandraadayaH ||66||

kSheeraabdhErapi SailaraajatanayE tvanmandahaasasya ca
SreekaamaakShi valakShimOdayanidhEH kiMcidbhidaaM broomahE |
Ekasmai puruShaaya dEvi sa dadau lakShmeeM kadaacitpuraa
sarvEbhyOpi dadaatyasau tu satataM lakShmeeM ca vaageeSvareem ||67||

SreekaanceepuraratnadeepakalikE taanyEva mEnaatmajE
caakOraaNi kulaani dEvi sutaraaM dhanyaani manyaamahE |
kampaateerakuTumbacaMkramakalaacuncooni cancoopuTaiH
nityaM yaani tava smitEndumahasaamaasvaadamaatanvatE ||68||

SaityaprakramamaaSritOpi namataaM jaaDyaprathaaM dhoonayan
nairmalyaM paramaM gatOpi giriSaM raagaakulaM caarayan |
leelaalaapapurassarOpi satataM vaacaMyamaanpreeNayan
kaamaakShi smitarOciShaaM tava samullaasaH kathaM varNyatE ||69||

SrONeecancalamEkhalaamukharitaM leelaagataM mantharaM
bhroovalleecalanaM kaTaakShavalanaM mandaakShaveekShaacaNam |
yadvaidagdhyamukhEna manmatharipuM saMmOhayantyanjasaa
SreekaamaakShi tava smitaaya satataM tasmai namsakurmahE ||70||

SreekaamaakShi manOgnyamandahasitajyOtiShprarOhE tava
spheetaSvEtimasaarvabhaumasaraNipraagalbhyamabhyEyuShi |
candrOyaM yuvaraajataaM kalayatE cETeedhuraM candrikaa
Suddhaa saa ca sudhaajharee sahacareesaadharmyamaalambatE ||71||

jyOtsnaa kiM tanutE phalaM tanumataamauShNyapraSaantiM vinaa
tvanmandasmitarOciShaa tanumataaM kaamaakShi rOciShNunaa |
santaapO vinivaaryatE navavayaHpraacuryamankooryatE
saundaryaM paripooryatE jagati saa keertiSca saMcaaryatE ||72||

vaimalyaM kumudaSriyaaM himarucaH kaantyaiva sandhukShyatE
jyOtsnaarOcirapi pradOShasamayaM praapyaiva sampadyatE |
svacCatvaM navamauktikasya paramaM saMskaaratO dRuSyatE
kaamaakShyaaH smitadeedhitErviSadimaa naisargikO bhaasatE ||73||

praakaaSyaM paramESvarapraNayini tvanmandahaasaSriyaH
SreekaamaakShi mama kShiNOtu mamataavaicakShaNeemakShayaam |
yadbheetyEva nileeyatE himakarO mEghOdarE Suktikaa-
garbhE mauktikamaNDalee ca saraseemadhyE mRuNaalee ca saa ||74||

hErambE ca guhE harShabharitaM vaatsalyamankoorayat
maaradrOhiNi pooruShE sahabhuvaM prEmaankuraM vyanjayat |
aanamrEShu janEShu poorNakaruNaavaidagdhyamuttaalayat
kaamaakShi smitamanjasaa tava kathaMkaaraM mayaa kathyatE ||75||

saMkruddhadvijaraajakOpyavirataM kurvandvijaiH saMgamaM
vaaNeepaddhatidooragOpi satataM tatsaahacaryaM vahan |
aSraantaM paSudurlabhOpi kalayanpatyau paSoonaaM ratiM
SreekaamaakShi tava smitaamRutarasasyandO mayi spandataam ||76||

SreekaamaakShi mahESvarE nirupamaprEmaankuraprakramamM
nityaM yaH prakaTeekarOti sahajaamunnidrayanmaadhureem |
tattaadRuktava mandahaasamahimaa maataH kathaM maanitaaM
tanmoordhnaa suranimnagaaM ca kalikaamindOSca taaM nindati ||77||

yE maadhuryavihaaramaNTapabhuvO yE Saityamudraakaraa
yE vaiSadyadaSaaviSEShasubhagaastE mandahaasaankuraaH |
kaamaakShyaaH sahajaM guNatrayamidaM paryaayataH kurvataaM
vaaNeegumphanaDambarE ca hRudayE keertiprarOhE ca mE ||78||

kaamaakShyaa mRudulasmitaaMSunikaraa dakShaantakE veekShaNE
mandaakShagrahilaa himadyutimayookhaakShEpadeekShaankuraaH |
daakShyaM pakShmalayantu maakShikaguDadraakShaabhavaM vaakShu mE
sookShmaM mOkShapathaM nireekShitumapi prakShaalayEyurmanaH ||79||

jaatyaa SeetaSeetalaani madhuraaNyEtaani pootaani tE
gaangaaneeva payaaMsi dEvi paTalaanyalpasmitajyOtiShaam |
EnaHpankaparamparaamalinitaamEkaamranaathapriyE
pragnyaanaatsutaraaM madeeyadhiShaNaaM prakShaalayantu kShaNaat ||80||

aSraantaM paratantritaH paSupatistvanmandahaasaankuraiH
SreekaamaakShi tadeeyavarNasamataasangEna SankaamahE |
induM naakadhuneeM ca SEkharayatE maalaaM ca dhattE navaiH
vaikuNThairavakuNThanaM ca kurutE dhooleecayairbhaasmanaiH ||81||

SreekaanceepuradEvatE mRuduvacassaurabhyamudraaspadaM
prauDhaprEmalataanaveenakusumaM mandasmitaM taavakam |
mandaM kandalati priyasya vadanaalOkE samaabhaaShaNE
SlakShNE kunmalati prarooDhapulakE caaSlOShaNE phullati ||82||

kiM traisrOtasamambikE pariNataM srOtaScaturthaM navaM
peeyooShasya samastataapaharaNaM kiMvaa dviteeyaM vapuH |
kiMsvittvannikaTaM gataM madhurimaabhyaasaaya gavyaM payaH
SreekaanceepuranaayakapriyatamE mandasmitaM taavakam ||83||

bhooShaa vaktrasarOruhasya sahajaa vaacaaM sakhee SaaSvatee
neevee vibhramasantatEH paSupatEH saudhee dRuSaaM paaraNaa |
jeevaaturmadanaSriyaH SaSirucEruccaaTanee dEvataa
SreekaamaakShi giraamabhoomimayatE haasaprabhaamanjaree ||84||

sootiH SvEtimakandalasya vasatiH SRungaarasaaraSriyaH
poortiH sooktijhareerasasya laharee kaaruNyapaathOnidhEH |
vaaTee kaacana kausumee madhurimasvaaraajyalakShmyaastava
SreekaamaakShi mamaastu mangalakaree haasaprabhaacaaturee ||85||

jantoonaaM janiduHkhamRutyulahareesantaapanaM kRuntataH
prauDhaanugrahapoorNaSeetalarucO nityOdayaM bibhrataH |
SreekaamaakShi visRutvaraa iva karaa haasaankuraastE haThaa-
daalOkEna nihanyurandhatamasastOmasya mE santatim ||86||

uttungastanamaNDalasya vilasallaavaNyaleelaanaTee-
rangasya sphuTamoordhvaseemani muhuH praakaaSyamabhyEyuShee |
SreekaamaakShi tava smitadyutitatirbimbOShThakaantyankuraiH
citraaM vidrumamudritaaM vitanutE maukteeM vitaanaSriyam ||87||

svaabhaavyaattava vaktramEva lalitaM santOShasampaadanaM
SambhOH kiM punarancitasmitarucaH paaNDityapaatreekRutam |
ambhOjaM svata Eva sarvajagataaM cakShuHpriyambhaavukaM
kaamaakShi sphuritE SaradvikasitE keedRugvidhaM bhraajatE ||88||

pumbhirnirmalamaanasaurvidadhatE maitreeM dRuDhaM nirmalaaM
labdhvaa karmalayaM ca nirmalataraaM keertiM labhantEtaraam |
sooktiM pakShmalayanti nirmalatamaaM yattaavakaaH sEvakaaH
tatkaamaakShi tava smitasya kalayaa nairmalyaseemaanidhEH ||89||

aakarShannayanaani naakisadasaaM SaityEna saMstambhaya-
nninduM kiMca vimOhayanpaSupatiM viSvaartimuccaaTayan |
hiMsatsaMsRutiDambaraM tava SivE haasaahvayO maantrikaH
SreekaamaakShi madeeyamaanasatamOvidvEShaNE cEShTataam ||90||

kShEpeeyaH kShapayantu kalmaShabhayaanyasmaakamalpasmita-
jyOtirmaNDalacaMkramaastava SivE kaamaakShi rOciShNavaH |
peeDaakarmaThakarmagharmasamayavyaapaarataapaanala-
Sreepaataa navaharShavarShaNasudhaasrOtasvineeSeekaraaH ||91||

SreekaamaakShi tava smitaindavamahaHpoorE parimphoorjati
prauDhaaM vaaridhicaatureeM kalayatE bhaktaatmanaaM praatibham |
daurgatyaprasaraastamaHpaTalikaasaadharmyamaabibhratE
sarvaM kairavasaahacaryapadaveereetiM vidhattE param ||92||

mandaaraadiShu manmathaarimahiShi praakaaSyareetiM nijaaM
kaadaacitkatayaa viSankya bahuSO vaiSadyamudraaguNaH |
saatatyEna tava smitE vitanutE svairaasanaavaasanaam ||93||

indhaanE bhavaveetihOtranivahE karmaughacaNDaanila-
prauDhimnaa bahuleekRutE nipatitaM santaapacintaakulam |
maatarmaaM pariShinca kiMcidamalaiH peeyooShavarShairiva
SreekaamaakShi tava smitadyutikaNaiH SaiSiryaleelaakaraiH ||94||

bhaaShaayaa rasanaagrakhElanajuShaH SRungaaramudraasakhee-
leelaajaataratEH sukhEna niyamasnaanaaya mEnaatmajE |
SreekaamaakShi sudhaamayeeva SiSiraa srOtasvinee taavakee
gaaDhaanandatarangitaa vijayatE haasaprabhaacaaturee ||95||

santaapaM viraleekarOtu sakalaM kaamaakShi maccEtanaa
majjantee madhurasmitaamaradhuneekallOlajaalEShu tE |
nairantaryamupEtya manmathamarullOlEShu yEShu sphuTaM
prEmEnduH pratibimbitO vitanutE kautoohalaM dhoorjaTEH ||96||

cEtaHkSheerapayOdhimantharacaladraagaakhyamanthaacala-
kShObhavyaapRutisambhavaaM janani tE mandasmitaSreesudhaam |
svaadaMsvaadamudeetakautukarasaa nEtratrayee SaaMkaree
SreekaamaakShi nirantaraM pariNamatyaanandaveeceemayee ||97||

aalOkE tava pancasaayakaripOruddaamakautoohala-
prEnkhanmaarutaghaTTanapracalitaadaanandadugdhaambudhEH |
kaacidveecirudancati pratinavaa saMvitprarOhaatmikaa
taaM kaamaakShi kaveeSvaraaH smitamiti vyaakurvatE sarvadaa ||98||

sooktiH SeelayatE kimadritanayE mandasmitaattE muhuH
maadhuryaagamasampradaayamathavaa sooktErnu mandasmitam |
itthaM kaamapi gaahatE mama manaH sandEhamaargabhramiM
SreekaamaakShi na paaramaarthyasaraNisphoortau nidhattE padam ||99||

kreeDaalOlakRupaasarOruhamukheesaudhaangaNEbhyaH kavi-
SrENeevaakparipaaTikaamRutajhareesooteegRuhEbhyaH SivE |
nirvaaNaankurasaarvabhaumapadaveesiMhaasanEbhyastava
SreekaamaakShi manOgnyamandahasitajyOtiShkaNEbhyO namaH ||100||

aaryaamEva vibhaavayanmanasi yaH paadaaravindaM puraH
paSyannaarabhatE stutiM sa niyataM labdhvaa kaTaakShacCavim |
kaamaakShyaa mRudulasmitaaMSulahareejyOtsnaavayasyaanvitaam
aarOhatyapavargasaudhavalabheemaanandaveeceemayeem ||101||

|| iti mandasmitaSatakaM sampoorNam ||

|| iti Sree mookapancaSatee sampoorNaa ||

||Oum tat sat ||