taittireeya brahmaNam | aShTakam – 3 prashnaH – 1
taittireeya saMhitaaH | kaaNDa 3 prapaaThakaH – 5 anuvaakam – 1

OM || agnirna’H paatu kRutti’kaaH | nakSha’traM dEvami’ndriyam | idamaa’saaM vichakShaNam | haviraasaM ju’hOtana | yasya bhaanti’ rashmayO yasya’ kEtava’H | yasyEmaa vishvaa bhuva’naani sarvaa” | sa kRutti’kaabhirabhisaMvasaa’naH | agnirnO’ dEvassu’vitE da’dhaatu || 1 ||

prajaapa’tE rOhiNeevE’tu patnee” | vishvaroo’paa bRuhatee chitrabhaa’nuH | saa nO’ yagnyasya’ suvitE da’dhaatu | yathaa jeevE’ma sharadassavee’raaH | rOhiNee dEvyuda’gaatpurastaa”t | vishvaa’ roopaaNi’ pratimOda’maanaa | prajaapa’tigM haviShaa’ vardhaya’ntee | priyaa dEvaanaamupa’yaatu yagnyam || 2 ||

sOmO raajaa’ mRugasheerShENa aagann’ | shivaM nakSha’traM priyama’sya dhaama’ | aapyaaya’maanO bahudhaa janE’Shu | rEta’H prajaaM yaja’maanE dadhaatu | yattE nakSha’traM mRugasheerShamasti’ | priyagM raa’jan priyata’maM priyaaNaa”m | tasmai’ tE sOma haviShaa’ vidhEma | shanna’ Edhi dvipadE shaM chatu’ShpadE || 3 ||

aardrayaa’ rudraH pratha’maa na Eti | shrEShThO’ dEvaanaaM pati’raghniyaanaa”m | nakSha’tramasya haviShaa’ vidhEma | maa na’H prajaagM ree’riShanmOta veeraan | hEti rudrasya pari’NO vRuNaktu | aardraa nakSha’traM juShataagM havirna’H | pramunchamaa’nau duritaani vishvaa” | apaaghashag’M sannudataamaraa’tim | || 4||

puna’rnO dEvyadi’tispRuNOtu | puna’rvasoonaH punarEtaa”M yagnyam | puna’rnO dEvaa abhiya’ntu sarvE” | puna’H punarvO haviShaa’ yajaamaH | Evaa na dEvyadi’tiranarvaa | vishva’sya bhartree jaga’taH pratiShThaa | puna’rvasoo haviShaa’ vardhaya’ntee | priyaM dEvaanaa-mapyE’tu paatha’H || 5||

bRuhaspati’H prathamaM jaaya’maanaH | tiShya’M nakSha’tramabhi saMba’bhoova | shrEShThO’ dEvaanaaM pRuta’naasujiShNuH | dishOnu sarvaa abha’yannO astu | tiShya’H purastaa’duta ma’dhyatO na’H | bRuhaspati’rnaH pari’paatu pashchaat | baadhE’taandvEShO abha’yaM kRuNutaam | suveerya’sya pata’yasyaama || 6 ||

idagM sarpEbhyO’ havira’stu juShTam” | aashrEShaa yEShaa’manuyanti chEta’H | yE antari’kShaM pRuthiveeM kShiyanti’ | tE na’ssarpaasO havamaaga’miShThaaH | yE rO’chanE sooryasyaapi’ sarpaaH | yE diva’M dEveemanu’sanchara’nti | yEShaa’mashrEShaa a’nuyanti kaamam” | tEbhya’ssarpEbhyO madhu’majjuhOmi || 7 ||

upa’hootaaH pitarO yE maghaasu’ | manO’javasassukRuta’ssukRutyaaH | tE nO nakSha’trE havamaaga’miShThaaH | svadhaabhi’ryagnyaM praya’taM juShantaam | yE a’gnidagdhaa yEna’gnidagdhaaH | yE’mullOkaM pitara’H kShiyanti’ | yaag^shcha’ vidmayaagm u’ cha na pra’vidma | maghaasu’ yagnyagM sukRu’taM juShantaam || 8||

gavaaM patiH phalgu’neenaamasi tvam | tada’ryaman varuNamitra chaaru’ | taM tvaa’ vayagM sa’nitaarag’M saneenaam | jeevaa jeeva’ntamupa saMvi’shEma | yEnEmaa vishvaa bhuva’naani sanji’taa | yasya’ dEvaa a’nusaMyanti chEta’H | aryamaa raajaajarastu vi’Shmaan | phalgu’neenaamRuShabhO rO’raveeti || 9 ||

shrEShThO’ dEvaanaa”M bhagavO bhagaasi | tattvaa’ viduH phalgu’neestasya’ vittaat | asmabhya’M kShatramajarag’M suveeryam” | gOmadashva’vadupasannu’dEha | bhagO’ha daataa bhaga itpra’daataa | bhagO’ dEveeH phalgu’neeraavi’vEsha | bhagasyEttaM pra’savaM ga’mEma | yatra’ dEvaissa’dhamaada’M madEma | || 10 ||

aayaatu dEvassa’vitOpa’yaatu | hiraNyayE’na suvRutaa rathE’na | vahan, hastag’M subhag’M vidmanaapa’sam | prayachCha’ntaM papu’riM puNyamachCha’ | hastaH praya’chCha tvamRutaM vasee’yaH | dakShi’NEna prati’gRubhNeema Enat | daataara’madya sa’vitaa vi’dEya | yO nO hastaa’ya prasuvaati’ yagnyam ||11 ||

tvaShTaa nakSha’tramabhyE’ti chitraam | subhagM sa’saMyuvatigM raacha’maanaam | nivEshaya’nnamRutaanmartyaag’shcha | roopaaNi’ pigMshan bhuva’naani vishvaa” | tannastvaShTaa tadu’ chitraa vicha’ShTaam | tannakSha’traM bhooridaa a’stu mahyam” | tanna’H prajaaM veerava’teegM sanOtu | gObhi’rnO ashvaissama’naktu yagnyam || 12 ||

vaayurnakSha’tramabhyE’ti niShTyaa”m | tigmashRu’MgO vRuShabhO rOru’vaaNaH | sameerayan bhuva’naa maatarishvaa” | apa dvEShaag’Msi nudataamaraa’teeH | tannO’ vaayastadu niShTyaa’ shRuNOtu | tannakSha’traM bhooridaa a’stu mahyam” | tannO’ dEvaasO anu’jaanantu kaamam” | yathaa tarE’ma duritaani vishvaa” || 13 ||

dooramasmachChatra’vO yantu bheetaaH | tadi’ndraagnee kRu’NutaaM tadvishaa’khE | tannO’ dEvaa anu’madantu yagnyam | pashchaat purastaadabha’yannO astu | nakSha’traaNaamadhi’patnee vishaa’khE | shrEShThaa’vindraagnee bhuva’nasya gOpau | viShoo’chashshatroo’napabaadha’maanau | apakShudha’nnudataamaraa’tim | || 14 ||

poorNaa pashchaaduta poorNaa purastaa”t | unma’dhyataH pau”rNamaasee ji’gaaya | tasyaa”M dEvaa adhi’saMvasa’ntaH | uttamE naaka’ iha maa’dayantaam | pRuthvee suvarchaa’ yuvatiH sajOShaa”H | paurNamaasyuda’gaachChObha’maanaa | aapyaayaya’ntee duritaani vishvaa” | uruM duhaaM yaja’maanaaya yagnyam |

Ruddhyaasma’ havyairnama’sOpasadya’ | mitraM dEvaM mi’tradhEya’M nO astu | anooraadhaan, haviShaa’ vardhaya’ntaH | shataM jee’vEma sharadaH savee’raaH | chitraM nakSha’tramuda’gaatpurastaa”t | anooraadhaa sa iti yadvada’nti | tanmitra E’ti pathibhi’rdEvayaanai”H | hiraNyayairvita’tairantari’kShE || 16 ||

indrO” jyEShThaamanu nakSha’tramEti | yasmi’n vRutraM vRu’tra tooryE’ tataara’ | tasmi’nvaya-mamRutaM duhaa’naaH | kShudha’ntarEma duri’tiM duri’ShTim | purandaraaya’ vRuShabhaaya’ dhRuShNavE” | aShaa’Dhaaya saha’maanaaya meeDhuShE” | indraa’ya jyEShThaa madhu’madduhaa’naa | uruM kRu’NOtu yaja’maanaaya lOkam | || 17 ||

moola’M prajaaM veerava’teeM vidEya | paraa”chyEtu nirRu’tiH paraachaa | gObhirnakSha’traM pashubhissama’ktam | aha’rbhooyaadyaja’maanaaya mahyam” | aha’rnO adya su’vitE da’daatu | moolaM nakSha’tramiti yadvada’nti | paraa’cheeM vaachaa nirRu’tiM nudaami | shivaM prajaayai’ shivama’stu mahyam” || 18 ||

yaa divyaa aapaH paya’saa sambabhoovuH | yaa antari’kSha uta paarthi’veeryaaH | yaasaa’maShaaDhaa a’nuyanti kaamam” | taa na aapaH shagg syOnaa bha’vantu | yaashcha koopyaa yaashcha’ naadyaa”ssamudriyaa”H | yaashcha’ vaishanteeruta praa’sacheeryaaH | yaasaa’maShaaDhaa madhu’ bhakShaya’nti | taa na aapaH shagg syOnaa bha’vantu ||19 ||

tannO vishvE upa’ shRuNvantu dEvaaH | tada’ShaaDhaa abhisaMya’ntu yagnyam | tannakSha’traM prathataaM pashubhya’H | kRuShirvRuShTiryaja’maanaaya kalpataam | shubhraaH kanyaa’ yuvataya’ssupEsha’saH | karmakRuta’ssukRutO’ veeryaa’vateeH | vishvaa”n dEvaan, haviShaa’ vardhaya’nteeH | aShaaDhaaH kaamamupaa’yantu yagnyam || 20 ||

yasmin brahmaabhyaja’yatsarva’mEtat | amuncha’ lOkamidamoo’cha sarvam” | tannO nakSha’tramabhijidvijitya’ | shriya’M dadhaatvahRu’Neeyamaanam | ubhau lOkau brahma’Naa sanji’tEmau | tannO nakSha’tramabhijidvicha’ShTaam | tasmi’nvayaM pRuta’naassanja’yEma | tannO’ dEvaasO anu’jaanantu kaamam” || 21 ||

shRuNvanti’ shrONaamamRuta’sya gOpaam | puNyaa’masyaa upa’shRuNOmi vaacham” | maheeM dEveeM viShNu’patneemajooryaam | prateechee’ mEnaagM haviShaa’ yajaamaH | trEdhaa viShNu’rurugaayO vicha’kramE | maheeM diva’M pRuthiveemantari’kSham | tachChrONaitishrava’-ichChamaa’naa | puNyagg shlOkaM yaja’maanaaya kRuNvatee || 22 ||

aShTau dEvaa vasa’vassOmyaasa’H | chata’srO dEveerajaraaH shravi’ShThaaH | tE yagnyaM paa”ntu raja’saH purastaa”t | saMvatsareeNa’mamRutagg’ svasti | yagnyaM na’H paantu vasa’vaH purastaa”t | dakShiNatO’bhiya’ntu shravi’ShThaaH | puNyannakSha’tramabhi saMvi’shaama | maa nO araa’tiraghashagMsaagann’ || 23 ||

kShatrasya raajaa varu’NOdhiraajaH | nakSha’traaNaagM shatabhi’Shagvasi’ShThaH | tau dEvEbhya’H kRuNutO deerghamaayu’H | shatagM sahasraa’ bhEShajaani’ dhattaH | yagnyannO raajaa varu’Na upa’yaatu | tannO vishvE’ abhi saMya’ntu dEvaaH | tannO nakSha’tragM shatabhi’ShagjuShaaNam | deerghamaayuH prati’radbhEShajaani’ || 24 ||

aja Eka’paaduda’gaatpurastaa”t | vishvaa’ bhootaani’ prati mOda’maanaH | tasya’ dEvaaH pra’savaM ya’nti sarvE” | prOShThapadaasO’ amRuta’sya gOpaaH | vibhraaja’maanassamidhaa na ugraH | aantari’kShamaruhadagandyaam | tagM soorya’M dEvamajamEka’paadam | prOShThapadaasO anu’yanti sarvE” || 25 ||

ahi’rbudhniyaH pratha’maa na Eti | shrEShThO’ dEvaanaa’muta maanu’ShaaNaam | taM braa”hmaNaassO’mapaassOmyaasa’H | prOShThapadaasO’ abhira’kShanti sarvE” | chatvaara Eka’mabhi karma’ dEvaaH | prOShThapadaa sa iti yaan, vada’nti | tE budhniya’M pariShadyagg’ stuvanta’H | ahig’M rakShanti nama’sOpasadya’ || 26 ||

pooShaa rEvatyanvE’ti panthaa”m | puShTipatee’ pashupaa vaaja’bastyau | imaani’ havyaa praya’taa juShaaNaa | sugairnO yaanairupa’yaataaM yagnyam | kShudraan pashoon ra’kShatu rEvatee’ naH | gaavO’ nO ashvaagm anvE’tu pooShaa | annagM rakSha’ntau bahudhaa viroo’pam | vaajag’M sanutaaM yaja’maanaaya yagnyam || 27 ||

tadashvinaa’vashvayujOpa’yaataam | shubhangami’ShThau suyamE’bhirashvai”H | svaM nakSha’tragM haviShaa yaja’ntau | madhvaasampRu’ktau yaju’Shaa sama’ktau | yau dEvaanaa”M bhiShajau” havyavaahau | vishva’sya dootaavamRuta’sya gOpau | tau nakShatraM jujuShaaNOpa’yaataam | namOshvibhyaa”M kRuNumOshvayugbhyaa”m || 28 ||

apa’ paapmaanaM bhara’Neerbharantu | tadyamO raajaa bhaga’vaan, vicha’ShTaam | lOkasya raajaa’ mahatO mahaan, hi | sugaM naH panthaamabha’yaM kRuNOtu | yasminnakSha’trE yama Eti raajaa” | yasmi’nnEnamabhyaShi’Mchanta dEvaaH | tada’sya chitragM haviShaa’ yajaama | apa’ paapmaanaM bhara’Neerbharantu || 29 ||

nivEsha’nee sangama’nee vasoo’naaM vishvaa’ roopaaNi vasoo”nyaavEshaya’ntee | sahasrapOShagM subhagaa raraa’Naa saa na aaganvarcha’saa saMvidaanaa | yattE’ dEvaa ada’dhurbhaagadhEyamamaa’vaasyE saMvasa’ntO mahitvaa | saa nO’ yagnyaM pi’pRuhi vishvavaarE rayinnO’ dhEhi subhagE suveeram” || 30 ||

OM shaantiH shaantiH shaanti’H |