navagraha dhyaanaSlOkam
aadityaaya ca sOmaaya maMgaLaaya budhaaya ca |
guru Sukra SanibhyaSca raahavE kEtavE namaH ||

raviH
japaakusuma saMkaaSaM kaaSyapEyaM mahaadyutim |
tamOriyaM sarva paapaghnaM praNatOsmi divaakaram ||

caMdraH
dathiSagnya tuShaaraabhaM kSheeraarNava samudbhavam |
namaami SaSinaM sOmaM SaMbhOr-makuTa bhooShaNam ||

kujaH
dharaNee garbha saMbhootaM vidyutkaaMti samaprabham |
kumaaraM Sakti hastaM taM maMgaLaM praNamaamyaham ||

budhaH
priyaMgu kalikaaSyaamaM roopENaa pratimaM budham |
saumyaM satva guNOpEtaM taM budhaM praNamaamyaham ||

guruH
dEvaanaaM ca RuSheeNaaM ca guruM kaaMcana sannibham |
buddhimaMtaM trilOkESaM taM namaami bRuhaspatim ||

SukraH
himakuMda mRuNaaLaabhaM daityaanaM paramaM gurum |
sarvaSaastra pravaktaaraM bhaargavaM praNamaamyaham ||

SaniH
neelaaMjana samaabhaasaM raviputraM yamaagrajam |
Caayaa maartaaMDa saMbhootaM taM namaami SanaiScaram ||

raahuH
arthakaayaM mahaaveeraM caMdraaditya vimardhanam |
siMhikaa garbha saMbhootaM taM raahuM praNamaamyaham ||

kEtuH
phalaasa puShpa saMkaaSaM taarakaagrahamastakam |
raudraM raudraatmakaM ghOraM taM kEtuM praNamaamyaham ||

phalaSrutiH
iti vyaasa mukhOdgeetaM yaH paThEtsu samaahitaH |
divaa vaa yadi vaa raatrau vighna SaaMtirbhaviShyati ||

nara naaree nRupaaNaaM ca bhavE ddusvapnanaaSanam |
aiSvaryamatulaM tEShaamaarOgyaM puShTi vardhanam ||

graha nakShatrajaaH peeDaa staskaraagni samudbhavaaH |
taassarvaaH praSamaM yaaMti vyaasO brootE nasaMSayaH ||