atha samaadhipaadaH |

atha yOgaanuSaasanam || 1 ||

yOgaSchittavRutti nirOdhaH || 2 ||

tadaa draShTuH svaroopEvasthaanam || 3 ||

vRutti saaroopyamitaratra || 4 ||

vRuttayaH panchatasyaH kliShTaakliShTaaH || 5 ||

pramaaNa viparyaya vikalpa nidraa smRutayaH || 6 ||

pratyakShaanumaanaagamaaH pramaaNaani || 7 ||

viparyayO mithyaagnyaanamatadroopa pratiShTam || 8 ||

Sabdagnyaanaanupaatee vastuSoonyO vikalpaH || 9 ||

abhaava pratyayaalambanaa vRuttirnidraa || 10 ||

anabhoota viShayaasampramOShaH smRutiH || 11 ||

abhyaasa vairaagyaabhyaaM tannirOdhaH || 12 ||

tatra sthitau yatnObhyaasaH || 13 ||

sa tu deerghakaala nairantarya saktaaraasEvitO dRuDhabhoomiH || 14 ||

dRuShTaanuSravika viShaya vitRuShNasya vaSeekaarasangnyaa vairaagyam || 15 ||

tatparaM puruShakhyaatE-rguNavaitRuShNaam || 16 ||

vitarka vichaaraanandaasmitaaroopaanugamaat sampragnyaataH || 17 ||

viraamapratyayaabhyaasapoorvaH saMskaaraSEShOnayaH || 18 ||

bhavapratyayO vidEhaprakRutilayaanaam || 19 ||

Sraddhaa veerya smRuti samaadhipragnyaa poorvakaH itarEShaam || 20 ||

teevrasaMvEgaanaamaasannaH || 21 ||

mRudumadhyaadhimaatratvaattatOpi viSEShaH || 22 ||

eeSvarapraNidhaanaadvaa || 23 ||

klESa karma vipaakaaSayairaparaamRuShTaH puruShaviSESha eeSvaraH || 24 ||

tatra niratiSayaM sarvagnyaveejam || 25 ||

sa EShaH poorvEShaamapi guruH kaalEnaanavacChEdaat || 26 ||

tasya vaachakaH praNavaH || 27 ||

tajjapastadarthabhaavanam || 28 ||

tataH pratyakchEtanaadhigamOpyantaraayaabhaavaScha || 29 ||

vyaadhi styaana saMSaya pramaadaalasyaavirati bhraanti
darSanaalabdhoomikatvaanavasthitatvaani chittavikShEpastEntaraayaaH || 30 ||

duHkha daurmmanarasyaangamEjayatva SvaasapraSvaasaa vikShEpasahabhuvaH || 31 ||

tatpratiShEdhaarthamEkatattvaabhyaasaH || 32 ||

maitree karuNaa muditOpEkShaaNaaM sukha duHkhaa puNyaapuNya viShayaaNaam-bhaavanaataSchittaprasaadanam || 33 ||

pracChardRuna vidhaaraNaabhyaaM vaa praNasya || 34 ||

viShayavatee vaa pravRuttirootpannaa manasaH sthiti nibandhanee || 35 ||

viSOkaa vaa jyOtiShmatee || 36 ||

veetaraaga viShayaM vaa chittam || 37 ||

svapna nidraa gnyaanaalambanaM vaa || 38 ||

yathaabhimatadhyaanaadvaa || 39 ||

paramaaNu parama mahattvaantOsya vaSeekaaraH || 40 ||

kSheeNavRuttErabhijaatasyEva maNErgraheetRurgayaNa graahyEShu tatstha tadanjanataa samaapattiH || 41 ||

tatra Sabdaartha gnyaana vikalpaiH sankeerNaa savitarkaa samaapattiH || 42 ||

smRuti pariSuddhau svaroopa SoonyEvaartha maatraanirbhaasaa nirvitarkaa || 43 ||

Etayaiva savichaaraa nirvichaara cha sookShmaviShayaa vyaarakhyaataa || 44 ||

sookShma viShayatvaM chaalingaparyavasaanam || 45 ||

taa Eva saveejaH samaadhiH || 46 ||

nirvichaara vaiSaaraadhyEdhyaatmaprasaadaH || 47 ||

Rutambharaa tatra pragnyaa || 48 ||

Srutaanumaana pragnyaabhyaamanyaviShayaa viSEShaarthatvaat || 49 ||

tajjaH saMskaarOnyasaMskaara pratibandhee || 50 ||

tasyaapi nirOdhE sarvanirOdhaannirvaajassamaadhiH || 51 ||

iti paatanjalayOgadarshanE samaadhipaadO naama prathamaH paadaH |