dhyaanam
praNamaami sadaa raahuM SoorpaakaaraM kireeTinam |
saiMhikEyaM karaalaasyaM lOkaanaamabhayapradam || 1||

| atha raahu kavacam |

neelaambaraH SiraH paatu lalaaTaM lOkavanditaH |
cakShuShee paatu mE raahuH SrOtrE tvardhaSariravaan || 2||

naasikaaM mE dhoomravarNaH SoolapaaNirmukhaM mama |
jihvaaM mE siMhikaasoonuH kaNThaM mE kaThinaanghrikaH || 3||

bhujangESO bhujau paatu neelamaalyaambaraH karau |
paatu vakShaHsthalaM mantree paatu kukShiM vidhuntudaH || 4||

kaTiM mE vikaTaH paatu ooroo mE surapoojitaH |
svarbhaanurjaanunee paatu janghE mE paatu jaaDyahaa || 5||

gulphau grahapatiH paatu paadau mE bheeShaNaakRutiH |
sarvaaNyangaani mE paatu neelacandanabhooShaNaH || 6||

phalaSrutiH
raahOridaM kavacamRuddhidavastudaM yO
bhaktyaa paThatyanudinaM niyataH SuciH san |
praapnOti keertimatulaaM SriyamRuddhi-
maayuraarOgyamaatmavijayaM ca hi tatprasaadaat || 7||

|| iti SreemahaabhaaratE dhRutaraaShTrasanjayasaMvaadE drONaparvaNi raahukavacaM sampoorNam ||