ॐ सरस्वत्यै नमः
ॐ महाभद्रायै नमः
ॐ महमायायै नमः
ॐ वरप्रदायै नमः
ॐ पद्मनिलयायै नमः
ॐ पद्मा क्ष्रैय नमः
ॐ पद्मवक्त्रायै नमः
ॐ शिवानुजायै नमः
ॐ पुस्त कध्रते नमः
ॐ ज्ञान समुद्रायै नमः ॥१० ॥
ॐ रमायै नमः
ॐ परायै नमः
ॐ कामर रूपायै नमः
ॐ महा विद्यायै नमः
ॐ महापात कनाशिन्यै नमः
ॐ महाश्रयायै नमः
ॐ मालिन्यै नमः
ॐ महाभोगायै नमः
ॐ महाभुजायै नमः
ॐ महाभाग्यायै नमः ॥ २० ॥
ॐ महोत्साहायै नमः
ॐ दिव्यांगायै नमः
ॐ सुरवंदितायै नमः
ॐ महाकाल्यै नमः
ॐ महापाशायै नमः
ॐ महाकारायै नमः
ॐ महांकुशायै नमः
ॐ सीतायै नमः
ॐ विमलायै नमः
ॐ विश्वायै नमः ॥ ३० ॥
ॐ विद्युन्मालायै नमः
ॐ वैष्णव्यै नमः
ॐ चंद्रिकाय्यै नमः
ॐ चंद्रवदनायै नमः
ॐ चंद्र लेखाविभूषितायै नमः
ॐ सावित्र्यै नमः
ॐ सुरसायै नमः
ॐ देव्यै नमः
ॐ दिव्यालंकार भूषितायै नमः
ॐ वाग्देव्यै नमः ॥ ४० ॥
ॐ वसुधाय्यै नमः
ॐ तीव्रायै नमः
ॐ महाभद्रायै नमः
ॐ महा बलायै नमः
ॐ भोगदायै नमः
ॐ भारत्यै नमः
ॐ भामायै नमः
ॐ गोविंदायै नमः
ॐ गोमत्यै नमः
ॐ शिवायै नमः
ॐ जटिलायै नमः
ॐ विंध्यवासायै नमः
ॐ विंध्याचल विराजितायै नमः
ॐ चंडि कायै नमः
ॐ वैष्णव्यै नमः
ॐ ब्राह्म्यै नमः
ॐ ब्रह्मज्ञा नैकसाधनायै नमः
ॐ सौदामान्यै नमः
ॐ सुधा मूर्त्यै नमः
ॐ सुभद्रायै नमः ॥ ६० ॥
ॐ सुर पूजितायै नमः
ॐ सुवासिन्यै नमः
ॐ सुनासायै नमः
ॐ विनिद्रायै नमः
ॐ पद्मलोचनायै नमः
ॐ विद्या रूपायै नमः
ॐ विशालाक्ष्यै नमः
ॐ ब्रह्माजायायै नमः
ॐ महा फलायै नमः
ॐ त्रयीमूर्त्यै नमः ॥ ७० ॥
ॐ त्रिकालज्ञाये नमः
ॐ त्रिगुणायै नमः
ॐ शास्त्र रूपिण्यै नमः
ॐ शुंभा सुरप्रमदिन्यै नमः
ॐ शुभदायै नमः
ॐ सर्वात्मिकायै नमः
ॐ रक्त बीजनिहंत्र्यै नमः
ॐ चामुंडायै नमः
ॐ अंबिकायै नमः
ॐ मान्णाकाय प्रहरणायै नमः ॥ ८० ॥
ॐ धूम्रलोचनमर्दनायै नमः
ॐ सर्वदे वस्तुतायै नमः
ॐ सौम्यायै नमः
ॐ सुरा सुर नमस्क्रतायै नमः
ॐ काल रात्र्यै नमः
ॐ कलाधारायै नमः
ॐ रूपसौभाग्यदायिन्यै नमः
ॐ वाग्देव्यै नमः
ॐ वरारोहायै नमः
ॐ वाराह्यै नमः ॥ ९० ॥
ॐ वारि जासनायै नमः
ॐ चित्रांबरायै नमः
ॐ चित्र गंधा यै नमः
ॐ चित्र माल्य विभूषितायै नमः
ॐ कांतायै नमः
ॐ कामप्रदायै नमः
ॐ वंद्यायै नमः
ॐ विद्याधर सुपूजितायै नमः
ॐ श्वेताननायै नमः
ॐ नीलभुजायै नमः ॥ १०० ॥
ॐ चतुर्वर्ग फलप्रदायै नमः
ॐ चतुरानन साम्राज्यै नमः
ॐ रक्त मध्यायै नमः
ॐ निरंजनायै नमः
ॐ हंसासनायै नमः
ॐ नीलंजंघायै नमः
ॐ श्री प्रदायै नमः
ॐ ब्रह्मविष्णु शिवात्मिकायै नमः ॥ १०८ ॥