श्री सच्चिदानंद समर्ध सद्गुरु सायिनाध महराज् की जै.

घे‌उनि पंचाकरती करूबाबान्सी आरती
सायीसी आरती करूबाबान्सी आरती
उठा उठा हो बान् धव ओवालु हरमाधव
सायीरामाधव ओवालु हरमाधव
करूनियास्धिरमन पाहुगंभीरहेध्याना
सायीचे हेध्याना पाहुगंभीर हेध्याना
क्रुष्ण नाधा दत्तसायि जडोचित्ततुझे पायी
चित्त(दत्त) बाबासायी जडोचित्ततुझे पायी
आरति सायिबाबा सौख्यादातारजीवा
चरणारजतालि ध्यावादासाविसाव
भक्तांविसाव आरतिसायिबाबा
जालुनिय आनंगस्वस्वरूपिरहेदंग
मुमुक्ष जनदावि निजडोला श्रीरंग
डोला श्रीरंग आरतिसायिबाबा
जयमनीजैसाभाव तयतैसा‌अनुभाव
दाविसिदयाघना ऐसीतुझीहिमाव
तुझीहिमाव आरतिसायिबाबा
तुमचेनामद्याता हरे संस्क्रुति व्याधा
अगाधतवकरणीमार्गदाविसि अनाधा
दाविसि अनाधा आरतिसायिबाबा
कलियुगि अवतार सगुणपरब्रह्मसचार
अवतार्णझालासे स्वामिदत्तादिगंबर
दत्तादिगंबर आरति सायिबाबा
आठादिवसा गुरुवारी भक्तकरीति वारी
प्रभुपद पहावया भवभय
निवारिभयानिवारि आरतिसायिबाबा
माझा निजद्रव्य ठेव तव चरणरजसेवा
मागणे हेचि आतातुह्म देवादिदेवा
देवादिवा आरतिसायिबाबा
इच्चिता दीन चाताक निर्मल तोय निज सूख
पाजवेमाधवाय संभाल आपुलिभाक
आपुलिभाक आरतिसायिबाबा
सौख्य दातारजीवचरण तजताली
ध्यावादासाविसावा भक्तां विसावा आरतिसायिबाबा
जयदेव जयदेव दत्ता अवदूत ओसायि अवदूत
जोडुनि करतव चरणीठेवितोमाधा जयदेव जयदेव
अवतरसीतू येता धर्मान् ते ग्लानी
नास्तीकानाहीतू लाविसि निजभजनी
दाविसिनानालीला असंख्यरूपानी
हरिसी देवान् चेतू संकट दिनरजनी
जयदेवजयदेव दत्ता अवधूता ओ सायी अवधूता
जोडुनि करतव चरणीठेवितोमाधा जयदेव जयदेव
यव्वनस्वरूपी एक्यादर्शन त्वादि धले
संशय निरसुनिया तद्वैताघालविले
गोपिचंदा मंदात्वांची उद्दरिले
जयदेव जयदेव दत्त अवदूत ओ सायी अवदूत
जोडुनि करतव चरणी ठेवितोमाधा जयदेव जयदेव
भेदतत्त्वहिंदू यवना न् चाकाही
दावायासिझूलापुनरपिनरदेही
पाहसि प्रेमाने न् तू हिंदुयवनाहि
दाविसि आत्मत्वाने व्यापक् हसायी
जयदेवजयदेव दत्ता अवधूता ओ सायी अवधूता
जोडुनि करतव चरणीठेवितोमाधा जयदेव जयदेव
देवसायिनाधा त्वत्पदनत ह्वाने
परमायामोहित जनमोचन झुणिह्वाने
तत्क्रुपया सकलान् चे संकटनिरसावे
देशिल तरिदेत्वद्रुश क्रुष्णानेगाने
जयदेव जयदेव दत्ता अवदूता ओ सायि अवदूत
जोडुनि करतवचरणि ठेवितो माधा जयदेव जयदेव
शिरिडि माझे पंडरिपुरसायिबाबारमावर
बाबारमवर – सायिबाबारमवर
शुद्दभक्तिचंद्र भागा – भावपुंडलीकजागा
पुंडलीक जागा – भावपुंडलीकजागा
यहोयाहो अवघे जन – करूबाबान्सीवंदन
सायिसीवंदन – करूबाबान्सीवंदन
गणूह्मणे बाबासायी – दावपावमाझे आ‌ई
पावमाझे आ‌ई – दावपावमाझे आ‌ई
घालीन लोटांगण वंदीन चरण
डोल्यानिपाहीनरूपतुझे
प्रेमे आलिंगन आनंदेपूजिन्
भावे ओवालिन ह्मणेनामा
त्वमेव माता च पिता त्वमेव
त्वमेवबंदुश्च सखात्वमेव
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं ममदेवदेव
कायेन वाचा मनचेंद्रियेर्वा
बुद्द्यात्मनावा प्रक्रुति स्वभावात्
करोमि यद्यत्सकलं परस्मै
नारायणा येति समर्पयामी
अच्युतंकेशवं रामनारायणं
क्रुष्णदामोदरं वासुदेवं हरिं
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचंद्रं भजे
हरेराम हरेराम रामराम हरे हरे
हरेक्रुष्ण हरेक्रुष्ण क्रुष्ण क्रुष्ण हरे हरे॥श्री गुरुदेवदत्त
हरि: ॐ यज्गेन यज्ग मयजंत देवास्तानिधर्माणि
प्रधमान्यासन् तेहनाकं महिमान्: सचंत
यत्र पूर्वेसाद्यास्संतिदेवा
ॐ राजाधिराजाय पसह्यसाहिने
नमोवयं वै श्रवणाय कुर्महे
समेकामान् कामकामाय मह्यं
कामेश्वरो वैश्रवणो ददातु
कुबेराय वैश्रवणाया महाराजायनम:
ॐ स्वस्ती साम्राज्यं भोज्यं
स्वाराज्यं वैराज्यं पारमेष्ट्यंराज्यं
महाराज्य माधिपत्यमयं समंतपर्या
ईश्या स्सार्वभौम स्सार्वा युषान्
तादापदार्दात् प्रुधिव्यैसमुद्र पर्यांताया
एकराल्लिति तदप्येष श्लोकोबिगीतो मरुत:
परिवेष्टोरो मरुत्त स्यावसन् ग्रुहे
आविक्षितस्यकाम प्रेर् विश्वेदेवासभासद इति
श्री नारायणवासुदेव सच्चिदानंद सद्गुरु सायिनाध् महाराज् कि जै
अनंता तुलाते कसेरे स्तवावे
अनंतातुलाते कसेरे नमावे
अनंता मुखाचा शिणे शेष गाता
नमस्कार साष्टांग श्री सायिनाध
स्मरावे मनीत्वत्पदा नित्यभावे
उरावे तरीभक्ति साठी स्वभावे
तरावेजगा तारुनी मायताता
नमस्कार साष्टांग श्रीसायिनाधा
वसेजो सदा दावया संतलीला
दिसे आज्ग्य लोकापरी जोजनाला
परी अंतरीज्ग्यान कैवल्य दाता
नमस्कार साष्टांग श्रीसायिनाधा
भरालाधला जन्महा मानवाचा
नरासार्धका साधनीभूतसाचा
धरूसायी प्रेमा गलाया‌अहंता
नमस्कार साष्टांग श्री सायिनाधा
धरावे करीसान अल्पज्ग्यबाला
करावे अह्माधन्य चुंभोनिगाला
मुखीघाल प्रेमेखराग्रास अता
नमस्कार साष्टांग श्री सायिनाधा
सुरादीक ज्यांच्या पदा वंदिताती
सुकादीक जाते समानत्वदेती
प्रयागादितीर्धे पदी नम्रहोता
नमस्कार साष्टांग श्री सायिनाधा
तुझ्या ज्यापदा पाहता गोपबाली
सदारंगली चित्स्वरूपी मिलाली
करीरासक्रीडा सवे क्रुष्णनाधा
तुलामागतो मागणे एकद्यावे
कराजोडितो दीन अत्यंत भावे
भवीमोहनीराज हातारि आता
नमस्कार साष्टांग श्री सायिनाधा
ऐसा ये‌ईबा! सायि दिगंबरा
अक्षयरूप अवतारा । सर्वहिव्यापक तू
श्रुतुसारा अनसूयात्रिकुमारा(बाबाये) महाराजे ईबा
काशीस्नान जप प्रतिदिवसी कोलापुरभिक्षेसी
निर्मलनदि तुंगा जलप्रासी निद्रामाहुरदेशी ईसा ये यीबा
झेलीलोंबतसे वामकरी त्रिशूल ढमरूधारि
भक्तावरदसदा सुखकारीदेशील मुक्तीचारी ईसा ये यीबा
पायिपादुका जपमाला कमंडलूम्रुगचाला
धारणकरिशीबा नागजटामुकुट शोभतोमाधा ईसा ये यीबा
तत्पर तुझ्याया जेध्यानी अक्षयत्वांचेसदवी
लक्ष्मीवासकरी दिनरजनी रक्षसिसंकट वारुनि ईसा ये यीबा
यापरिध्यान तुझे गुरुराया द्रुश्य करीनयनाया पूर्णानंद सुखेहीकाया
लाविसिहरि गुणगाया ईसा ये यीबा
सायि दिगंबर अक्षय रूप अवतारा
सर्वहिव्यापक तू श्रुतिसारा अनसूयात्रिकुमारा(बाबाये) महाराजे ईबा
सदासत्स्वरूपं चिदानंदकंदं
स्वभक्तेच्चया मानुषं दर्शयंतं
नमामीश्वरं सद्गुरुं सायिनाधं
भवध्वांत विध्वंस मार्तांडमीड्यं
मनोवागतीतं मुनिर् ध्यान गम्यं
जगद्व्यापकं निर्मलं निर्गुणंत्वां
नमामीश्वरं सद्गुरुं सायिनाधं
भवांभोदि मग्नार्धि तानां जनानां
स्वपादाश्रितानां स्वभक्ति प्रियाणां
समुद्दारणार्धं कलौ संभवंतं
नमामीश्वरं सद्गुरुं सायिनाधं
सदानिंबव्रुक्षाधिकं साधयंतं
नमामीश्वरं सद्गुरुं सायिनाधं
सदाकल्पव्रुक्षस्य तस्याधिमूले
भवद्भावबुद्द्या सपर्यादिसेवां
न्रुणांकुर्वतांभुक्ति-मुक्ति प्रदंतं
नमामीश्वरं सद्गुरुं सायिनाधं
अनेका श्रुता तर्क्यलीला विलासै:
समा विष्क्रुतेशान भास्वत्र्पभावं
अहंभावहीनं प्रसन्नात्मभावं
नमामीश्वरं सद्गुरुं सायिनाधं
सतांविश्रमाराममेवाभिरामं
सदासज्जनै संस्तुतं सन्नमद्भि:
जनामोददं भक्त भद्र प्रदंतं
नमामीश्वरं सद्गुरुं सायिनाधं
अजन्माद्यमेकं परंब्रह्म साक्षात्
स्वयं संभवं राममेवानतीर्णं
भवद्दर्शनात्संपुनीत: प्रभोहं
नमामीश्वरं सद्गुरुं सायिनाधं
श्रीसायिश क्रुपानिदे – खिलन्रुणां सर्वार्धसिद्दिप्रद
युष्मत्पादरज:प्रभावमतुलं धातापिवक्ता‌अक्षम:
सद्भक्त्याश्शरणं क्रुतांजलिपुट: संप्राप्तितो – स्मिन् प्रभो
श्रीमत्सायिपरेश पाद कमलानाच्चरण्यंमम
सायिरूप धरराघोत्तमं
भक्तकाम विबुध द्रुमंप्रभुं
माययोपहत चित्त शुद्दये
चिंतयाम्यहे म्महर्निशं मुदा
शरत्सुधांशु प्रतिमंप्रकाशं
क्रुपातपप्रतंवसायिनाध
त्वदीयपादाब्ज समाश्रितानां
स्वच्चाययाताप मपाकरोतु
उपासनादैवत सायिनाध
स्मवैर्म योपासनि नास्तुवंतं
रमेन्मनोमे तवपादयुग्मे
भ्रुंगो यदाब्जे मकरंदलुब्ध:
अनेकजन्मार्जितपाप संक्षयो
भवेद्भवत्पाद सरोज दर्शनात्
क्षमस्व सर्वानपराध पुंजकान्
प्रसीद सायिश सद्गुरोदयानिधे
श्रीसायिनाध चरणाम्रुतपूर्णचित्ता
तत्पाद सेवनरता स्सत तंच भक्त्या
संसार जन्यदुरितौघ विनिर्ग तास्ते
कैवल्य धाम परमं समवाप्नुवंति
स्तोत्रमे तत्पठेद्भक्त्या योन्नरस्तन्मनासदा
सद्गुरो: सायिनाधस्यक्रुपापात्रं भवेद्भवं
करचरणक्रुतं वाक्कायजंकर्मजंवा
श्रवणनयनजंवामानसंवा – पराधं
विदितमविदितं वासर्वेमेतत्क्षमस्व
जयजयकरुणाद्भे श्री प्रभोसायिनाध
श्री सच्चिदानंद सद्गुरु सायिनाध् महराज् कि जै
राजाधिराज योगिराज परब्रह्म श्रीसायिनाधामहराज्

श्री सच्चिदानंद सद्गुरु सायिनाध् महराज् कि जै