शिवो महेश्वरश्शंभुः पिनाकी शशिशेखरः
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ १ ॥

शंकरश्शूलपाणिश्च खट्वांगी विष्णुवल्लभः
शिपिविष्टोंबिकानाथः श्रीकंठो भक्तवत्सलः ॥ २ ॥

भवश्शर्वस्त्रिलोकेशः शितिकंठः शिवप्रियः
उग्रः कपाली कामारी अंधकासुरसूदनः ॥ ३ ॥

गंगाधरो ललाटाक्षः कालकालः कृपानिधिः
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥ ४ ॥

कैलासवासी कवची कठोरस्त्रिपुरांतकः
वृषांको वृषभारूढो भस्मोद्धूलितविग्रहः ॥ ५ ॥

सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥ ६ ॥

हविर्यज्ञमयस्सोमः पंचवक्त्रस्सदाशिवः
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥ ७ ॥

हिरण्यरेतः दुर्धर्षः गिरीशो गिरिशोनघः
भुजंगभूषणो भर्गो गिरिधन्वी गिरिप्रियः ॥ ८ ॥

कृत्तिवासः पुरारातिर्भगवान् प्रमथाधिपः
मृत्युंजयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥ ९ ॥

व्योमकेशो महासेनजनकश्चारुविक्रमः
रुद्रो भूतपतिः स्थाणुरहिर्भुध्नो दिगंबरः ॥ १० ॥

अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः
शाश्वतः खंडपरशुरजः पाशविमोचकः ॥ ११ ॥

मृडः पशुपतिर्देवो महादेवो‌உव्ययो हरिः
पूषदंतभिदव्यग्रो दक्षाध्वरहरो हरः ॥ १२ ॥

भगनेत्रभिदव्यक्तो सहस्राक्षस्सहस्रपात्
अपवर्गप्रदो‌உनंतस्तारकः परमेश्वरः ॥ १३ ॥

एवं श्री शंभुदेवस्य नाम्नामष्टोत्तरंशतम् ॥